Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prāvr̥ḍujjr̥mbhaṇam ||
sa tathā vālinaṁ hatvā sugrīvamabhiṣicya ca |
vasanmālyavataḥ pr̥ṣṭhē rāmō lakṣmaṇamabravīt || 1 ||
ayaṁ sa kālaḥ samprāptaḥ samayō:’dya jalāgamaḥ |
sampaśya tvaṁ nabhō mēghaiḥ saṁvr̥taṁ girisannibhaiḥ || 2 ||
navamāsadhr̥taṁ garbhaṁ bhāskarasya gabhastibhiḥ |
pītvā rasaṁ samudrāṇāṁ dyauḥ prasūtē rasāyanam || 3 ||
śakyamambaramāruhya mēghasōpānapaṅktibhiḥ |
kuṭajārjunamālābhiralaṅkartuṁ divākaram || 4 ||
sandhyārāgōtthitaistāmrairantēṣvadhikapāṇḍaraiḥ |
snigdhairabhrapaṭacchēdairbaddhavraṇamivāmbaram || 5 ||
mandamārutaniśvāsaṁ sandhyācandanarañjitam |
āpāṇḍujaladaṁ bhāti kāmāturamivāmbaram || 6 ||
ēṣā dharmaparikliṣṭā navavāripariplutā |
sītēva śōkasantaptā mahī bāṣpaṁ vimuñcati || 7 ||
mēghōdaravinirmuktāḥ kalhārasukhaśītalāḥ |
śakyamañjalibhiḥ pātuṁ vātāḥ kētakigandhinaḥ || 8 ||
ēṣa phullārjunaḥ śailaḥ kētakairadhivāsitaḥ |
sugrīva iva śāntārirdhārābhirabhiṣicyatē || 9 ||
mēghakr̥ṣṇājinadharā dhārāyajñōpavītinaḥ |
mārutāpūritaguhāḥ prādhītā iva parvatāḥ || 10 ||
kaśābhiriva haimībhirvidyudbhiriva tāḍitam |
antaḥstanitanirghōṣaṁ savēdanamivāmbaram || 11 ||
nīlamēghāśritā vidyut sphurantī pratibhāti mē |
sphurantī rāvaṇasyāṅkē vaidēhīva tapasvinī || 12 ||
imāstā manmathavatāṁ hitāḥ pratihatā diśaḥ |
anuliptā iva ghanairnaṣṭagrahaniśākarāḥ || 13 ||
kvacidbāṣpābhisaṁruddhān varṣāgamasamutsukān |
kuṭajān paśya saumitrē puṣpitān girisānuṣu |
mama śōkābhibhūtasya kāmasandīpanān sthitān || 14 ||
rajaḥ praśāntaṁ sahimō:’dya vāyu-
-rnidāghadōṣaprasarāḥ praśāntāḥ |
sthitā hi yātrā vasudhādhipānāṁ
pravāsinō yānti narāḥ svadēśān || 15 ||
samprasthitā mānasavāsalubdhāḥ
priyānvitāḥ samprati cakravākāḥ |
abhīkṣṇavarṣōdakavikṣatēṣu
yānāni mārgēṣu na sampatanti || 16 ||
kvacitprakāśaṁ kvacidaprakāśaṁ
nabhaḥ prakīrṇāmbudharaṁ vibhāti |
kvacitkvacitparvatasanniruddhaṁ
rūpaṁ yathā śāntamahārṇavasya || 17 ||
vyāmiśritaṁ sarjakadambapuṣpai-
-rnavaṁ jalaṁ parvatadhātutāmram |
mayūrakēkābhiranuprayātaṁ
śailāpagāḥ śīghrataraṁ vahanti || 18 ||
rasākulaṁ ṣaṭpadasannikāśaṁ
prabhujyatē jambuphalaṁ prakāmam |
anēkavarṇaṁ pavanāvadhūtaṁ
bhūmau patatyāmraphalaṁ vipakvam || 19 ||
vidyutpatākāḥ sabalākamālāḥ
śailēndrakūṭākr̥tisannikāśāḥ |
garjanti mēghāḥ samudīrṇanādā
mattā gajēndrā iva samyugasthāḥ || 20 ||
varṣōdakāpyāyitaśādvalāni
pravr̥ttanr̥ttōtsavabarhiṇāni |
vanāni nirvr̥ṣṭabalāhakāni
paśyāparāhṇēṣvadhikaṁ vibhānti || 21 ||
samudvahantaḥ salilātibhāraṁ
balākinō vāridharā nadantaḥ |
mahatsu śr̥ṅgēṣu mahīdharāṇāṁ
viśramya viśramya punaḥ prayānti || 22 ||
mēghābhikāmā parisampatantī
sammōditā bhāti balākapaṅktiḥ |
vātāvadhūtā varapauṇḍarīkī
lambēva mālā racitāmbarasya || 23 ||
bālēndragōpāntaracitritēna
vibhāti bhūmirnavaśādvalēna |
gātrānuvr̥ttēna śukaprabhēṇa
nārīva lākṣōkṣitakambalēna || 24 ||
nidrā śanaiḥ kēśavamabhyupaiti
drutaṁ nadī sāgaramabhyupaiti |
hr̥ṣṭā balākā ghanamabhyupaiti
kāntā sakāmā priyamabhyupaiti || 25 ||
jātā vanāntāḥ śikhisampranr̥ttā
jātāḥ kadambāḥ sakadambaśākhāḥ |
jātā vr̥ṣā gōṣu samānakāmā
jātā mahī sasyavarābhirāmā || 26 ||
vahanti varṣanti nadanti bhānti
dhyāyanti nr̥tyanti samāśvasanti |
nadyō ghanā mattagajā vanāntāḥ
priyāvihīnāḥ śikhinaḥ plavaṅgāḥ || 27 ||
praharṣitāḥ kētakapuṣpagandha-
-māghrāya hr̥ṣṭā vananirjharēṣu |
prapātaśabdākulitā gajēndrāḥ
sārdhaṁ mayūraiḥ samadā nadanti || 28 ||
dhārānipātairabhihanyamānāḥ
kadambaśākhāsu vilambamānāḥ |
kṣaṇārjitaṁ puṣparasāvagāḍhaṁ
śanairmadaṁ ṣaṭcaraṇāstyajanti || 29 ||
aṅgāracūrṇōtkarasannikāśaiḥ
phalaiḥ suparyāptarasaiḥ samr̥ddhaiḥ |
jambūdrumāṇāṁ pravibhānti śākhā
nilīyamānā iva ṣaṭpadaughaiḥ || 30 ||
taḍitpatākābhiralaṅkr̥tānā-
-mudīrṇagambhīramahāravāṇām |
vibhānti rūpāṇi balāhakānāṁ
raṇōdyatānāmiva vāraṇānām || 31 ||
mārgānugaḥ śailavanānusārī
samprasthitō mēgharavaṁ niśamya |
yuddhābhikāmaḥ pratināgaśaṅkī
mattō gajēndaḥ pratisannivr̥ttaḥ || 32 ||
kvacitpragītā iva ṣaṭpadaughaiḥ
kvacitpranr̥ttā iva nīlakaṇṭhaiḥ |
kvacitpramattā iva vāraṇēndrai-
-rvibhāntyanēkāśrayiṇō vanāntāḥ || 33 ||
kadambasarjārjunakandalāḍhyā
vanāntabhūmirnavavāripūrṇā |
mayūramattābhirutapranr̥ttai-
-rāpānabhūmipratimā vibhāti || 34 ||
muktāsakāśaṁ salilaṁ patadvai
sunirmalaṁ patrapuṭēṣu lagnam |
hr̥ṣṭā vivarṇacchadanā vihaṅgāḥ
surēndradattaṁ tr̥ṣitāḥ pibanti || 35 ||
ṣaṭpādatantrīmadhurābhidhānaṁ
plavaṅgamōdīritakaṇṭhatālam |
āviṣkr̥taṁ mēghamr̥daṅganādai-
-rvanēṣu saṅgītamiva pravr̥ttam || 36 ||
kvacitpranr̥ttaiḥ kvacidunnadadbhiḥ
kvacicca vr̥kṣāgraniṣaṇṇakāyaiḥ |
vyālambabarhābharaṇairmayūrai-
-rvanēṣu saṅgītamiva pravr̥ttam || 37 ||
svanairghanānāṁ plavagāḥ prabuddhā
vihāya nidrāṁ cirasanniruddhām |
anēkarūpākr̥tivarṇanādā
navāmbudhārābhihatā nadanti || 38 ||
nadyaḥ samudvāhitacakravākā-
-staṭāni śīrṇānyapavāhayitvā |
dr̥ptā navaprābhr̥tapūrṇabhōgā
drutaṁ svabhārtāramupōpayānti || 39 ||
nīlēṣu nīlāḥ pravibhānti saktā
mēghēṣu mēghā navavāripūrṇāḥ |
davāgnidagdhēṣu davāgnidagdhāḥ
śailēṣu śailā iva baddhamūlāḥ || 40 ||
prahr̥ṣṭasannāditabarhiṇāni
saśakragōpākulaśādvalāni |
caranti nīpārjunavāsitāni
gajāḥ suramyāṇi vanāntarāṇi || 41 ||
navāmbudhārāhatakēsarāṇi
drutaṁ parityajya sarōruhāṇi |
kadambapuṣāṇi sakēsarāṇi
vanāni hr̥ṣṭā bhramarāḥ patanti || 42 ||
mattā gajēndrā muditā gavēndrā
vanēṣu vikrāntatarā mr̥gēndrāḥ |
ramyā nagēndrā nibhr̥tā narēndrāḥ
prakrīḍitō vāridharaiḥ surēndraḥ || 43 ||
mēghāḥ samudbhūtasamudranādā
mahājalaughairgaganāvalambāḥ |
nadīstaṭākāni sarāṁsi vāpī-
-rmahīṁ ca kr̥tsnāmapavāhayanti || 44 ||
varṣapravēgā vipulāḥ patantī
pravānti vātāḥ samudīrṇaghōṣāḥ |
pranaṣṭakūlāḥ pravahanti śīghraṁ
nadyō jalairvipratipannamārgāḥ || 45 ||
narairnarēndrā iva parvatēndrāḥ
surēndradattaiḥ pavanōpanītaiḥ |
ghanāmbukumbhairabhiṣicyamānā
rūpaṁ śriyaṁ svāmiva darśayanti || 46 ||
ghanōpagūḍhaṁ gaganaṁ satāraṁ
na bhāskarō darśanamabhyupaiti |
navairjalaughairdharaṇī visr̥ptā
tamōviliptā na diśaḥ prakāśāḥ || 47 ||
mahānti kūṭāni mahīdharāṇāṁ
dhārābhidhautānyadhikaṁ vibhānti |
mahāpramāṇairvipulaiḥ prapātai-
-rmuktākalāpairiva lambamānaiḥ || 48 ||
śailōpalapraskhalamānavēgāḥ
śailōttamānāṁ vipulāḥ prapātāḥ |
guhāsu sannāditabarhiṇāsu
hārā vikīryanta ivābhibhānti || 49 ||
śīghrapravēgā vipulāḥ prapātā
nirdhautaśr̥ṅgōpatalā girīṇām |
muktākalāpapratimāḥ patantō
mahāguhōtsaṅgatalairdhriyantē || 50 ||
suratāmardavicchinnāḥ svargastrīhāramauktikāḥ |
patantīvākulā dikṣu tōyadharāḥ samantataḥ || 51 ||
nilīyamānairvihagairnimīladbhiśca paṅkajaiḥ |
vikasantyā ca mālatyā gatō:’staṁ jñāyatē raviḥ || 52 ||
vr̥ttā yātrā narēndrāṇāṁ sēnā pratinivartatē |
vairāṇi caiva mārgāśca salilēna samīkr̥tāḥ || 53 ||
māsi prōṣṭhapadē brahma brāhmaṇānāṁ vivakṣatām |
ayamadhyāyasamayaḥ sāmagānāmupasthitaḥ || 54 ||
nivr̥ttakarmāyatanō nūnaṁ sañcitasañcayaḥ |
āṣāḍhīmabhyupagatō bharataḥ kōsalādhipaḥ || 55 ||
nūnamāpūryamāṇāyāḥ sarayvā vardhatē rayaḥ |
māṁ samīkṣya samāyāntamayōdhyāyā iva svanaḥ || 56 ||
imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukhamaśnutē |
vijitāriḥ sadāraśca rājyē mahati ca sthitaḥ || 57 ||
ahaṁ tu hr̥tadāraśca rājyācca mahataścyutaḥ |
nadīkūlamiva klinnamavasīdāmi lakṣmaṇa || 58 ||
śōkaśca mama vistīrṇō varṣāśca bhr̥śadurgamāḥ |
rāvaṇaśca mahān śatrurapāraṁ pratibhāti mē || 59 ||
ayātrāṁ caiva dr̥ṣṭvēmāṁ mārgāṁśca bhr̥śadurgamān |
praṇatē caiva sugrīvē na mayā kiñcidīritam || 60 ||
api cātiparikliṣṭaṁ cirāddāraiḥ samāgatam |
ātmakāryagarīyastvādvaktuṁ nēcchāmi vānaram || 61 ||
svayamēva hi viśramya jñātvā kālamupāgatam |
upakāraṁ ca sugrīvō vētsyatē nātra saṁśayaḥ || 62 ||
tasmātkālapratīkṣō:’haṁ sthitō:’smi śubhalakṣaṇa |
sugrīvasya nadīnāṁ ca prasādamanupālayan || 63 ||
upakārēṇa vīrō hi pratikārēṇa yujyatē |
akr̥tajñō:’pratikr̥tō hanti sattvavatāṁ manaḥ || 64 ||
tēnaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kr̥tāñjalistatpratipūjya bhāṣitam |
uvāca rāmaṁ svabhirāmadarśanaṁ
pradarśayan darśanamātmanaḥ śubham || 65 ||
yathōktamētattava sarvamīpsitaṁ
narēndra kartā na cirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṁ bhavān
jalaprapātaṁ ripunigrahē dhr̥taḥ || 66 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.