Kishkindha Kanda Sarga 28 – kiṣkindhākāṇḍa aṣṭāviṁśaḥ sargaḥ (28)


|| prāvr̥ḍujjr̥mbhaṇam ||

sa tathā vālinaṁ hatvā sugrīvamabhiṣicya ca |
vasanmālyavataḥ pr̥ṣṭhē rāmō lakṣmaṇamabravīt || 1 ||

ayaṁ sa kālaḥ samprāptaḥ samayō:’dya jalāgamaḥ |
sampaśya tvaṁ nabhō mēghaiḥ saṁvr̥taṁ girisannibhaiḥ || 2 ||

navamāsadhr̥taṁ garbhaṁ bhāskarasya gabhastibhiḥ |
pītvā rasaṁ samudrāṇāṁ dyauḥ prasūtē rasāyanam || 3 ||

śakyamambaramāruhya mēghasōpānapaṅktibhiḥ |
kuṭajārjunamālābhiralaṅkartuṁ divākaram || 4 ||

sandhyārāgōtthitaistāmrairantēṣvadhikapāṇḍaraiḥ |
snigdhairabhrapaṭacchēdairbaddhavraṇamivāmbaram || 5 ||

mandamārutaniśvāsaṁ sandhyācandanarañjitam |
āpāṇḍujaladaṁ bhāti kāmāturamivāmbaram || 6 ||

ēṣā dharmaparikliṣṭā navavāripariplutā |
sītēva śōkasantaptā mahī bāṣpaṁ vimuñcati || 7 ||

mēghōdaravinirmuktāḥ kalhārasukhaśītalāḥ |
śakyamañjalibhiḥ pātuṁ vātāḥ kētakigandhinaḥ || 8 ||

ēṣa phullārjunaḥ śailaḥ kētakairadhivāsitaḥ |
sugrīva iva śāntārirdhārābhirabhiṣicyatē || 9 ||

mēghakr̥ṣṇājinadharā dhārāyajñōpavītinaḥ |
mārutāpūritaguhāḥ prādhītā iva parvatāḥ || 10 ||

kaśābhiriva haimībhirvidyudbhiriva tāḍitam |
antaḥstanitanirghōṣaṁ savēdanamivāmbaram || 11 ||

nīlamēghāśritā vidyut sphurantī pratibhāti mē |
sphurantī rāvaṇasyāṅkē vaidēhīva tapasvinī || 12 ||

imāstā manmathavatāṁ hitāḥ pratihatā diśaḥ |
anuliptā iva ghanairnaṣṭagrahaniśākarāḥ || 13 ||

kvacidbāṣpābhisaṁruddhān varṣāgamasamutsukān |
kuṭajān paśya saumitrē puṣpitān girisānuṣu |
mama śōkābhibhūtasya kāmasandīpanān sthitān || 14 ||

rajaḥ praśāntaṁ sahimō:’dya vāyu-
-rnidāghadōṣaprasarāḥ praśāntāḥ |
sthitā hi yātrā vasudhādhipānāṁ
pravāsinō yānti narāḥ svadēśān || 15 ||

samprasthitā mānasavāsalubdhāḥ
priyānvitāḥ samprati cakravākāḥ |
abhīkṣṇavarṣōdakavikṣatēṣu
yānāni mārgēṣu na sampatanti || 16 ||

kvacitprakāśaṁ kvacidaprakāśaṁ
nabhaḥ prakīrṇāmbudharaṁ vibhāti |
kvacitkvacitparvatasanniruddhaṁ
rūpaṁ yathā śāntamahārṇavasya || 17 ||

vyāmiśritaṁ sarjakadambapuṣpai-
-rnavaṁ jalaṁ parvatadhātutāmram |
mayūrakēkābhiranuprayātaṁ
śailāpagāḥ śīghrataraṁ vahanti || 18 ||

rasākulaṁ ṣaṭpadasannikāśaṁ
prabhujyatē jambuphalaṁ prakāmam |
anēkavarṇaṁ pavanāvadhūtaṁ
bhūmau patatyāmraphalaṁ vipakvam || 19 ||

vidyutpatākāḥ sabalākamālāḥ
śailēndrakūṭākr̥tisannikāśāḥ |
garjanti mēghāḥ samudīrṇanādā
mattā gajēndrā iva samyugasthāḥ || 20 ||

varṣōdakāpyāyitaśādvalāni
pravr̥ttanr̥ttōtsavabarhiṇāni |
vanāni nirvr̥ṣṭabalāhakāni
paśyāparāhṇēṣvadhikaṁ vibhānti || 21 ||

samudvahantaḥ salilātibhāraṁ
balākinō vāridharā nadantaḥ |
mahatsu śr̥ṅgēṣu mahīdharāṇāṁ
viśramya viśramya punaḥ prayānti || 22 ||

mēghābhikāmā parisampatantī
sammōditā bhāti balākapaṅktiḥ |
vātāvadhūtā varapauṇḍarīkī
lambēva mālā racitāmbarasya || 23 ||

bālēndragōpāntaracitritēna
vibhāti bhūmirnavaśādvalēna |
gātrānuvr̥ttēna śukaprabhēṇa
nārīva lākṣōkṣitakambalēna || 24 ||

nidrā śanaiḥ kēśavamabhyupaiti
drutaṁ nadī sāgaramabhyupaiti |
hr̥ṣṭā balākā ghanamabhyupaiti
kāntā sakāmā priyamabhyupaiti || 25 ||

jātā vanāntāḥ śikhisampranr̥ttā
jātāḥ kadambāḥ sakadambaśākhāḥ |
jātā vr̥ṣā gōṣu samānakāmā
jātā mahī sasyavarābhirāmā || 26 ||

vahanti varṣanti nadanti bhānti
dhyāyanti nr̥tyanti samāśvasanti |
nadyō ghanā mattagajā vanāntāḥ
priyāvihīnāḥ śikhinaḥ plavaṅgāḥ || 27 ||

praharṣitāḥ kētakapuṣpagandha-
-māghrāya hr̥ṣṭā vananirjharēṣu |
prapātaśabdākulitā gajēndrāḥ
sārdhaṁ mayūraiḥ samadā nadanti || 28 ||

dhārānipātairabhihanyamānāḥ
kadambaśākhāsu vilambamānāḥ |
kṣaṇārjitaṁ puṣparasāvagāḍhaṁ
śanairmadaṁ ṣaṭcaraṇāstyajanti || 29 ||

aṅgāracūrṇōtkarasannikāśaiḥ
phalaiḥ suparyāptarasaiḥ samr̥ddhaiḥ |
jambūdrumāṇāṁ pravibhānti śākhā
nilīyamānā iva ṣaṭpadaughaiḥ || 30 ||

taḍitpatākābhiralaṅkr̥tānā-
-mudīrṇagambhīramahāravāṇām |
vibhānti rūpāṇi balāhakānāṁ
raṇōdyatānāmiva vāraṇānām || 31 ||

mārgānugaḥ śailavanānusārī
samprasthitō mēgharavaṁ niśamya |
yuddhābhikāmaḥ pratināgaśaṅkī
mattō gajēndaḥ pratisannivr̥ttaḥ || 32 ||

kvacitpragītā iva ṣaṭpadaughaiḥ
kvacitpranr̥ttā iva nīlakaṇṭhaiḥ |
kvacitpramattā iva vāraṇēndrai-
-rvibhāntyanēkāśrayiṇō vanāntāḥ || 33 ||

kadambasarjārjunakandalāḍhyā
vanāntabhūmirnavavāripūrṇā |
mayūramattābhirutapranr̥ttai-
-rāpānabhūmipratimā vibhāti || 34 ||

muktāsakāśaṁ salilaṁ patadvai
sunirmalaṁ patrapuṭēṣu lagnam |
hr̥ṣṭā vivarṇacchadanā vihaṅgāḥ
surēndradattaṁ tr̥ṣitāḥ pibanti || 35 ||

ṣaṭpādatantrīmadhurābhidhānaṁ
plavaṅgamōdīritakaṇṭhatālam |
āviṣkr̥taṁ mēghamr̥daṅganādai-
-rvanēṣu saṅgītamiva pravr̥ttam || 36 ||

kvacitpranr̥ttaiḥ kvacidunnadadbhiḥ
kvacicca vr̥kṣāgraniṣaṇṇakāyaiḥ |
vyālambabarhābharaṇairmayūrai-
-rvanēṣu saṅgītamiva pravr̥ttam || 37 ||

svanairghanānāṁ plavagāḥ prabuddhā
vihāya nidrāṁ cirasanniruddhām |
anēkarūpākr̥tivarṇanādā
navāmbudhārābhihatā nadanti || 38 ||

nadyaḥ samudvāhitacakravākā-
-staṭāni śīrṇānyapavāhayitvā |
dr̥ptā navaprābhr̥tapūrṇabhōgā
drutaṁ svabhārtāramupōpayānti || 39 ||

nīlēṣu nīlāḥ pravibhānti saktā
mēghēṣu mēghā navavāripūrṇāḥ |
davāgnidagdhēṣu davāgnidagdhāḥ
śailēṣu śailā iva baddhamūlāḥ || 40 ||

prahr̥ṣṭasannāditabarhiṇāni
saśakragōpākulaśādvalāni |
caranti nīpārjunavāsitāni
gajāḥ suramyāṇi vanāntarāṇi || 41 ||

navāmbudhārāhatakēsarāṇi
drutaṁ parityajya sarōruhāṇi |
kadambapuṣāṇi sakēsarāṇi
vanāni hr̥ṣṭā bhramarāḥ patanti || 42 ||

mattā gajēndrā muditā gavēndrā
vanēṣu vikrāntatarā mr̥gēndrāḥ |
ramyā nagēndrā nibhr̥tā narēndrāḥ
prakrīḍitō vāridharaiḥ surēndraḥ || 43 ||

mēghāḥ samudbhūtasamudranādā
mahājalaughairgaganāvalambāḥ |
nadīstaṭākāni sarāṁsi vāpī-
-rmahīṁ ca kr̥tsnāmapavāhayanti || 44 ||

varṣapravēgā vipulāḥ patantī
pravānti vātāḥ samudīrṇaghōṣāḥ |
pranaṣṭakūlāḥ pravahanti śīghraṁ
nadyō jalairvipratipannamārgāḥ || 45 ||

narairnarēndrā iva parvatēndrāḥ
surēndradattaiḥ pavanōpanītaiḥ |
ghanāmbukumbhairabhiṣicyamānā
rūpaṁ śriyaṁ svāmiva darśayanti || 46 ||

ghanōpagūḍhaṁ gaganaṁ satāraṁ
na bhāskarō darśanamabhyupaiti |
navairjalaughairdharaṇī visr̥ptā
tamōviliptā na diśaḥ prakāśāḥ || 47 ||

mahānti kūṭāni mahīdharāṇāṁ
dhārābhidhautānyadhikaṁ vibhānti |
mahāpramāṇairvipulaiḥ prapātai-
-rmuktākalāpairiva lambamānaiḥ || 48 ||

śailōpalapraskhalamānavēgāḥ
śailōttamānāṁ vipulāḥ prapātāḥ |
guhāsu sannāditabarhiṇāsu
hārā vikīryanta ivābhibhānti || 49 ||

śīghrapravēgā vipulāḥ prapātā
nirdhautaśr̥ṅgōpatalā girīṇām |
muktākalāpapratimāḥ patantō
mahāguhōtsaṅgatalairdhriyantē || 50 ||

suratāmardavicchinnāḥ svargastrīhāramauktikāḥ |
patantīvākulā dikṣu tōyadharāḥ samantataḥ || 51 ||

nilīyamānairvihagairnimīladbhiśca paṅkajaiḥ |
vikasantyā ca mālatyā gatō:’staṁ jñāyatē raviḥ || 52 ||

vr̥ttā yātrā narēndrāṇāṁ sēnā pratinivartatē |
vairāṇi caiva mārgāśca salilēna samīkr̥tāḥ || 53 ||

māsi prōṣṭhapadē brahma brāhmaṇānāṁ vivakṣatām |
ayamadhyāyasamayaḥ sāmagānāmupasthitaḥ || 54 ||

nivr̥ttakarmāyatanō nūnaṁ sañcitasañcayaḥ |
āṣāḍhīmabhyupagatō bharataḥ kōsalādhipaḥ || 55 ||

nūnamāpūryamāṇāyāḥ sarayvā vardhatē rayaḥ |
māṁ samīkṣya samāyāntamayōdhyāyā iva svanaḥ || 56 ||

imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukhamaśnutē |
vijitāriḥ sadāraśca rājyē mahati ca sthitaḥ || 57 ||

ahaṁ tu hr̥tadāraśca rājyācca mahataścyutaḥ |
nadīkūlamiva klinnamavasīdāmi lakṣmaṇa || 58 ||

śōkaśca mama vistīrṇō varṣāśca bhr̥śadurgamāḥ |
rāvaṇaśca mahān śatrurapāraṁ pratibhāti mē || 59 ||

ayātrāṁ caiva dr̥ṣṭvēmāṁ mārgāṁśca bhr̥śadurgamān |
praṇatē caiva sugrīvē na mayā kiñcidīritam || 60 ||

api cātiparikliṣṭaṁ cirāddāraiḥ samāgatam |
ātmakāryagarīyastvādvaktuṁ nēcchāmi vānaram || 61 ||

svayamēva hi viśramya jñātvā kālamupāgatam |
upakāraṁ ca sugrīvō vētsyatē nātra saṁśayaḥ || 62 ||

tasmātkālapratīkṣō:’haṁ sthitō:’smi śubhalakṣaṇa |
sugrīvasya nadīnāṁ ca prasādamanupālayan || 63 ||

upakārēṇa vīrō hi pratikārēṇa yujyatē |
akr̥tajñō:’pratikr̥tō hanti sattvavatāṁ manaḥ || 64 ||

tēnaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kr̥tāñjalistatpratipūjya bhāṣitam |
uvāca rāmaṁ svabhirāmadarśanaṁ
pradarśayan darśanamātmanaḥ śubham || 65 ||

yathōktamētattava sarvamīpsitaṁ
narēndra kartā na cirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṁ bhavān
jalaprapātaṁ ripunigrahē dhr̥taḥ || 66 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed