Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāmasamāśvāsanam ||
ēvamuktastu sugrīvō rāmēṇārtēna vānaraḥ |
abravīt prāñjalirvākyaṁ sabāṣpaṁ bāṣpagadgadaḥ || 1 ||
na jānē nilayaṁ tasya sarvathā pāparakṣasaḥ |
sāmarthyaṁ vikramaṁ vā:’pi dauṣkulēyasya vā kulam || 2 ||
satyaṁ tē pratijānāmi tyaja śōkamarindama |
kariṣyāmi tathā yatnaṁ yathā prāpyasi maithilīm || 3 ||
rāvaṇaṁ sagaṇaṁ hatvā paritōṣyātmapauruṣam |
tathā:’smi kartā na cirādyathā prītō bhaviṣyasi || 4 ||
alaṁ vaiklavyamālambya dhairyamātmagataṁ smara |
tvadvidhānāmasadr̥śamīdr̥śaṁ viddhi lāghavam || 5 ||
mayā:’pi vyasanaṁ prāptaṁ bhāryāharaṇajaṁ mahat |
na cāhamēvaṁ śōcāmi na ca dhairyaṁ parityajē || 6 ||
nāhaṁ tāmanuśōcāmi prākr̥tō vānarō:’pi san |
mahātmā ca vinītaśca kiṁ punardhr̥timān bhavān || 7 ||
bāṣpamāpatitaṁ dhairyānnigrahītuṁ tvamarhasi |
maryādāṁ sattvayuktānāṁ dhr̥tiṁ nōtsraṣṭumarhasi || 8 ||
vyasanē vārthakr̥cchrē vā bhayē vā jīvitāntakē |
vimr̥śan vai svayā buddhyā dhr̥timānnāvasīdati || 9 ||
bāliśastu narō nityaṁ vaiklavyaṁ yō:’nuvartatē |
sa majjatyavaśaḥ śōkē bhārākrāntēva naurjalē || 10 ||
ēṣō:’ñjalirmayā baddhaḥ praṇayāttvāṁ prasādayē |
pauruṣaṁ śraya śōkasya nāntaraṁ dātumarhasi || 11 ||
yē śōkamanuvartantē na tēṣāṁ vidyatē sukham |
tējaśca kṣīyatē tēṣāṁ na tvaṁ śōcitumarhasi || 12 ||
śōkēnābhiprapannasya jīvitē cāpi saṁśayaḥ |
sa śōkaṁ tyaja rājēndra dhairyamāśraya kēvalam || 13 ||
hitaṁ vayasyabhāvēna brūmi nōpadiśāmi tē |
vayasyatāṁ pūjayanmē na tvaṁ śōcitumarhasi || 14 ||
madhuraṁ sāntvitastēna sugrīvēṇa sa rāghavaḥ |
mukhamaśrupariklinnaṁ vastrāntēna pramārjayat || 15 ||
prakr̥tisthastu kākutsthaḥ sugrīvavacanāt prabhuḥ |
sampariṣvajya sugrīvamidaṁ vacanamabravīt || 16 ||
kartavyaṁ yadvayasyēna snigdhēna ca hitēna ca |
anurūpaṁ ca yuktaṁ ca kr̥taṁ sugrīva tattvayā || 17 ||
ēṣa ca prakr̥tisthō:’hamanunītastvayā sakhē |
durlabhō hīdr̥śō bandhurasmin kālē viśēṣataḥ || 18 ||
kiṁ tu yatnastvayā kāryō maithilyāḥ parimārgaṇē |
rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ || 19 ||
mayā ca yadanuṣṭhēyaṁ visrabdhēna taducyatām |
varṣāsviva ca sukṣētrē sarvaṁ sampadyatē mayi || 20 ||
mayā ca yadidaṁ vākyamabhimānātsamīritam |
tattvayā hariśārdūla tattvamityupadhāryatām || 21 ||
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana |
ētattē pratijānāmi satyēnaiva ca tē śapē || 22 ||
tataḥ prahr̥ṣṭaḥ sugrīvō vānaraiḥ sacivaiḥ saha |
rāghavasya vacaḥ śrutvā pratijñātaṁ viśēṣataḥ || 23 ||
ēvamēkāntasampr̥ktau tatastau naravānarau |
ubhāvanyōnyasadr̥śaṁ sukhaṁ duḥkhaṁ prabhāṣatām || 24 ||
mahānubhāvasya vacō niśamya
harirnarāṇāmr̥ṣabhasya tasya |
kr̥taṁ sa mēnē harivīramukhya-
-stadā svakāryaṁ hr̥dayēna vidvān || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptamaḥ sargaḥ || 7 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.