Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvasakhyam ||
r̥śyamūkāttu hanumān gatvā tu malayaṁ girim |
ācacakṣē tadā vīrau kapirājāya rāghavau || 1 ||
ayaṁ rāmō mahāprājñaḥ samprāptō dr̥ḍhavikramaḥ |
lakṣmaṇēna saha bhrātrā rāmō:’yaṁ satyavikramaḥ || 2 ||
ikṣvākūṇāṁ kulē jātō rāmō daśarathātmajaḥ |
dharmē nigaditaścaiva piturnirdēśapāragaḥ || 3 ||
tasyāsya vasatō:’raṇyē niyatasya mahātmanaḥ |
rāvaṇēna hr̥tā bhāryā sa tvāṁ śaraṇamāgataḥ || 4 ||
rājasūyāśvamēdhaiśca vahniryēnābhitarpitaḥ |
dakṣiṇāśca tathōtsr̥ṣṭā gāvaḥ śatasahasraśaḥ || 5 ||
tapasā satyavākyēna vasudhā yēna pālitā |
strīhētōstasya putrō:’yaṁ rāmastvāṁ śaraṇaṁ gataḥ || 6 ||
bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau |
pratigr̥hyārcayasvaitau pūjanīyatamāvubhau || 7 ||
śrutvā hanumatō vākyaṁ sugrīvō hr̥ṣṭamānasaḥ |
bhayaṁ ca rāghavādghōraṁ prajahau vigatajvaraḥ || 8 ||
sa kr̥tvā mānuṣaṁ rūpaṁ sugrīvaḥ plavagarṣabhaḥ |
darśanīyatamō bhūtvā prītyā prōvāca rāghavam || 9 ||
bhavān dharmavinītaśca vikrāntaḥ sarvavatsalaḥ |
ākhyātā vāyuputrēṇa tattvatō mē bhavadguṇāḥ || 10 ||
tanmayaivaiṣa satkārō lābhaścaivōttamaḥ prabhō |
yattvamicchasi sauhārdaṁ vānarēṇa mayā saha || 11 ||
rōcatē yadi vā sakhyaṁ bāhurēṣa prasāritaḥ |
gr̥hyatāṁ pāṇinā pāṇirmaryādā badhyatāṁ dhruvā || 12 ||
ētattu vacanaṁ śrutvā sugrīvēṇa subhāṣitam |
sa prahr̥ṣṭamanā hastaṁ pīḍayāmāsa pāṇinā || 13 ||
hr̥dyaṁ sauhr̥damālambya paryaṣvajata pīḍitam |
tatō hanūmān santyajya bhikṣurūpamarindamaḥ || 14 ||
kāṣṭhayōḥ svēna rūpēṇa janayāmāsa pāvakam |
dīpyamānaṁ tatō vahniṁ puṣpairabhyarcya satkr̥tam || 15 ||
tayōrmadhyē:’tha suprītō nidadhē susamāhitaḥ |
tatō:’gniṁ dīpyamānaṁ tau cakratuśca pradakṣiṇam || 16 ||
sugrīvō rāghavaścaiva vayasyatvamupāgatau |
tataḥ suprītamanasau tāvubhau harirāghavau || 17 ||
anyōnyamabhivīkṣantau na tr̥ptimupajagmatuḥ |
tvaṁ vayasyō:’si mē hr̥dyō hyēkaṁ duḥkhaṁ sukhaṁ ca nau || 18 ||
sugrīvaṁ rāghavō vākyamityuvāca prahr̥ṣṭavat |
tataḥ sa parṇabahulāṁ chittvā śākhāṁ supuṣpitām || 19 ||
sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ |
lakṣmaṇāyātha saṁhr̥ṣṭō hanumān plavagarṣabhaḥ || 20 ||
śākhāṁ candanavr̥kṣasya dadau paramapuṣpitām |
tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā || 21 ||
pratyuvāca tadā rāmaṁ harṣavyākulalōcanaḥ |
ahaṁ vinikr̥tō rāma carāmīha bhayārditaḥ || 22 ||
hr̥tabhāryō vanē trastō durgamē tadupāśritaḥ |
sō:’haṁ trastō vanē bhītō vasāmyudbhrāntacētanaḥ || 23 ||
vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava |
vālinō mē mahābhāga bhayārtasyābhayaṁ kuru || 24 ||
kartumarhasi kākutstha bhayaṁ mē na bhavēdyathā |
ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ || 25 ||
pratyabhāṣata kākutsthaḥ sugrīvaṁ prahasanniva |
upakāraphalaṁ mitraṁ viditaṁ mē mahākapē || 26 ||
vālinaṁ taṁ vadhiṣyāmi tava bhāryāpahāriṇam |
amōghāḥ sūryasaṅkāśā mamaitē niśitāḥ śarāḥ || 27 ||
tasmin vālini durvr̥ttē nipatiṣyanti vēgitāḥ |
kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ || 28 ||
tīkṣṇāgrā r̥juparvāṇāḥ sarōṣā bhujagā iva |
tamadya vālinaṁ paśya krūrairāśīviṣōpamaiḥ || 29 ||
śarairvinihataṁ bhūmau vikīrṇamiva parvatam |
sa tu tadvacanaṁ śrutvā rāghavasyātmanō hitam |
sugrīvaḥ paramaprītaḥ sumahadvākyamabravīt || 30 ||
tava prasādēna nr̥siṁha rāghava
priyāṁ ca rājyaṁ ca samāpnuyāmaham |
tathā kuru tvaṁ naradēva vairiṇaṁ
yathā na hiṁsyāt sa punarmamāgrajaḥ || 31 ||
sītākapīndrakṣaṇadācarāṇāṁ
rājīvahēmajvalanōpamāni |
sugrīvarāmapraṇayaprasaṅgē
vāmāni nētrāṇi samaṁ sphuranti || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcamaḥ sargaḥ || 5 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.