Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatprēṣaṇam ||
vacō vijñāya hanumān sugrīvasya mahātmanaḥ |
parvatādr̥śyamūkāttu pupluvē yatra rāghavau || 1 ||
kapirūpaṁ parityajya hanumān mārutātmajaḥ |
bhikṣurūpaṁ tatō bhējē śaṭhabuddhitayā kapiḥ || 2 ||
tataḥ sa hanumān vācā ślakṣṇayā sumanōjñayā |
vinītavadupāgamya rāghavau praṇipatya ca || 3 ||
ābabhāṣē tadā vīrau yathāvat praśaśaṁsa ca |
sampūjya vidhivadvīrō hanumān mārutātmajaḥ || 4 ||
uvāca kāmatō vākyaṁ mr̥du satyaparākramau |
rājarṣidēvapratimau tāpasau saṁśitavratau || 5 ||
dēśaṁ kathamimaṁ prāptau bhavantau varavarṇinau |
trāsayantau mr̥gagaṇānanyāṁśca vanacāriṇaḥ || 6 ||
pampātīraruhān vr̥kṣān vīkṣamāṇau samantataḥ |
imāṁ nadīṁ śubhajalāṁ śōbhayantau tapasvinau || 7 ||
dhairyavantau suvarṇābhau kau yuvāṁ cīravāsasau |
niḥśvasantau varabhujau pīḍayantāvimāḥ prajāḥ || 8 ||
siṁhaviprēkṣitau vīrau siṁhātibalavikramau |
śakracāpanibhē cāpē gr̥hītvā śatrusūdanau || 9 ||
śrīmantau rūpasampannau vr̥ṣabhaśrēṣṭhavikramau |
hastihastōpamabhujau dyutimantau nararṣabhau || 10 ||
prabhayā parvatēndrō:’yaṁ yuvayōravabhāsitaḥ |
rājyārhāvamaraprakhyau kathaṁ dēśamihāgatau || 11 ||
padmapatrēkṣaṇau vīrau jaṭāmaṇḍaladhāriṇau |
anyōnyasadr̥śau vīrau dēvalōkādivāgatau || 12 ||
yadr̥cchayēva samprāptau candrasūryau vasundharām |
viśālavakṣasau vīrau mānuṣau dēvarūpiṇau || 13 ||
siṁhaskandhau mahōtsāhau samadāviva gōvr̥ṣau |
āyatāśca suvr̥ttāśca bāhavaḥ parighōpamāḥ || 14 ||
sarvabhūṣaṇabhūṣārhāḥ kimarthaṁ na vibhūṣitāḥ |
ubhau yōgyāvahaṁ manyē rakṣituṁ pr̥thivīmimām || 15 ||
sasāgaravanāṁ kr̥tsnāṁ vindhyamēruvibhūṣitām |
imē ca dhanuṣī citrē ślakṣṇē citrānulēpanē || 16 ||
prakāśētē yathēndrasya vajrē hēmavibhūṣitē |
sampūrṇā niśitairbāṇaistūṇāśca śubhadarśanāḥ || 17 ||
jīvitāntakarairghōraiḥ śvasadbhiriva pannagaiḥ |
mahāpramāṇau vistīrṇau taptahāṭakabhūṣitau || 18 ||
khaḍgāvētau virājētē nirmuktāviva pannāgau |
ēvaṁ māṁ paribhāṣantaṁ kasmādvai nābhibhāṣathaḥ || 19 ||
sugrīvō nāma dharmātmā kaścidvānarayūthapaḥ |
vīrō vinikr̥tō bhrātrā jagadbhramati duḥkhitaḥ || 20 ||
prāptō:’haṁ prēṣitastēna sugrīvēṇa mahātmanā |
rājñā vānaramukhyānāṁ hanūmānnāma vānaraḥ || 21 ||
yuvābhyāṁ saha dharmātmā sugrīvaḥ sakhyamicchati |
tasya māṁ sacivaṁ viddhi vānaraṁ pavanātmajam || 22 || [vittaṁ]
bhikṣurūpapraticchannaṁ sugrīvapriyakāmyayā |
r̥śyamūkādiha prāptaṁ kāmagaṁ kāmarūpiṇam || 23 ||
ēvamuktvā tu hanumāṁstau vīrau rāmalakṣmaṇau |
vākyajñau vākyakuśalaḥ punarnōvāca kiñcana || 24 ||
ētacchrutvā vacastasya rāmō lakṣmaṇamabravīt |
prahr̥ṣṭavadanaḥ śrīmān bhrātaraṁ pārśvataḥ sthitam || 25 ||
sacivō:’yaṁ kapīndrasya sugrīvasya mahātmanaḥ |
tamēva kāṅkṣamāṇasya mamāntikamupāgataḥ || 26 ||
tamabhyabhāṣa saumitrē sugrīvasacivaṁ kapim |
vākyajñaṁ madhurairvākyaiḥ snēhayuktamarindama || 27 ||
nānr̥gvēdavinītasya nāyajurvēdadhāriṇaḥ |
nāsāmavēdaviduṣaḥ śakyamēvaṁ prabhāṣitum || 28 ||
nūnaṁ vyākaraṇaṁ kr̥tsnamanēna bahudhā śrutam |
bahu vyāharatānēna na kiñcidapaśabditam || 29 ||
na mukhē nētrayōrvā:’pi lalāṭē ca bhruvōstathā |
anyēṣvapi ca gātrēṣu dōṣaḥ saṁviditaḥ kvacit || 30 ||
avistaramasandigdhamavilambitamadrutam |
uraḥsthaṁ kaṇṭhagaṁ vākyaṁ vartatē madhyamē svarē || 31 ||
saṁskārakramasampannāmadrutāmavilambitām |
uccārayati kalyāṇīṁ vācaṁ hr̥dayahāriṇīm || 32 ||
anayā citrayā vācā tristhānavyañjanasthayā |
kasya nārādhyatē cittamudyatāsērarērapi || 33 ||
ēvaṁvidhō yasya dūtō na bhavētpārthivasya tu |
sidhyanti hi kathaṁ tasya kāryāṇāṁ gatayō:’nagha || 34 ||
ēvaṁ guṇagaṇairyuktā yasya syuḥ kāryasādhakāḥ |
tasya sidhyanti sarvārthā dūtavākyapracōditāḥ || 35 ||
ēvamuktastu saumitriḥ sugrīvasacivaṁ kapim |
abhyabhāṣata vākyajñō vākyajñaṁ pavanātmajam || 36 ||
viditā nau guṇā vidvan sugrīvasya mahātmanaḥ |
tamēva cāvāṁ mārgāvaḥ sugrīvaṁ plavagēśvaram || 37 ||
yathā bravīṣi hanuman sugrīvavacanādiha |
tattathā hi kariṣyāvō vacanāttava sattama || 38 ||
tattasya vākyaṁ nipuṇaṁ niśamya
prahr̥ṣṭarūpaḥ pavanātmajaḥ kapiḥ |
manaḥ samādhāya jayōpapattau
sakhyaṁ tadā kartumiyēṣa tābhyām || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.