Aranya Kanda Sarga 71 – araṇyakāṇḍa ēkasaptatitamaḥ sargaḥ (71)


|| kabandhaśāpākhyānam ||

purā rāma mahābāhō mahābalaparākramam |
rūpamāsīnmamācintyaṁ triṣu lōkēṣu viśrutam || 1 ||

yathā sōmasya śakrasya sūryasya ca yathā vapuḥ |
sō:’haṁ rūpamidaṁ kr̥tvā lōkavitrāsanaṁ mahat || 2 ||

r̥ṣīnvanagatān rāma trāsayāmi tatastataḥ |
tataḥ sthūlaśirā nāma maharṣiḥ kōpitō mayā || 3 ||

sañcinvan vividhaṁ vanyaṁ rūpēṇānēna dharṣitaḥ |
tēnāhamuktaḥ prēkṣyaivaṁ ghōraśāpābhidhāyinā || 4 ||

ētadēva nr̥śaṁsaṁ tē rūpamastu vigarhitam |
sa mayā yācitaḥ kruddhaḥ śāpasyāntō bhavēditi || 5 ||

abhiśāpakr̥tasyēti tēnēdaṁ bhāṣitaṁ vacaḥ |
yadā chittvā bhujau rāmastvāṁ dahēdvijanē vanē || 6 ||

tadā tvaṁ prāpsyasē rūpaṁ svamēva vipulaṁ śubham |
śriyā virājitaṁ putraṁ danōstvaṁ viddhi lakṣmaṇa || 7 ||

indrakōpādidaṁ rūpaṁ prāptamēvaṁ raṇājirē |
ahaṁ hi tapasōgrēṇa pitāmahamatōṣayam || 8 ||

dīrghamāyuḥ sa mē prādāttatō māṁ vibhramō:’spr̥śat |
dīrghamāyurmayā prāptaṁ kiṁ mē śakraḥ kariṣyati || 9 ||

ityēvaṁ buddhimāsthāya raṇē śakramadharṣayam |
tasya bāhupramuktēna vajrēṇa śataparvaṇā || 10 ||

sakthinī caiva mūrdhā ca śarīrē sampravēśitam |
sa mayā yācyamānaḥ sannānayadyamasādanam || 11 ||

pitāmahavacaḥ satyaṁ tadastviti mamābravīt |
anāhāraḥ kathaṁ śaktō bhagnasakthiśirōmukhaḥ || 12 ||

vajrēṇābhihataḥ kālaṁ sudīrghamapi jīvitum |
ēvamuktastu mē śakrō bāhū yōjanamāyatau || 13 ||

prādādāsyaṁ ca mē kukṣau tīkṣṇadaṁṣṭramakalpayat |
sō:’haṁ bhujābhyāṁ dīrghābhyāṁ saṅkr̥ṣyāsminvanēcarān || 14 ||

siṁhadvipamr̥gavyāghrān bhakṣayāmi samantataḥ |
sa tu māmabravīdindrō yadā rāmaḥ salakṣmaṇaḥ || 15 ||

chētsyatē samarē bāhū tadā svargaṁ gamiṣyati |
anēna vapuṣā rāma vanē:’smin rājasattama || 16 ||

yadyatpaśyāmi sarvasya grahaṇaṁ sādhu rōcayē |
avaśyaṁ grahaṇaṁ rāmō manyē:’haṁ samupaiṣyati || 17 ||

imāṁ buddhiṁ puraskr̥tya dēhanyāsakr̥taśramaḥ |
sa tvaṁ rāmō:’si bhadraṁ tē nāhamanyēna rāghava || 18 ||

śakyō hantuṁ yathātattvamēvamuktaṁ maharṣiṇā |
ahaṁ hi matisācivyaṁ kariṣyāmi nararṣabha || 19 ||

mitraṁ caivōpadēkṣyāmi yuvābhyāṁ saṁskr̥tō:’gninā |
ēvamuktastu dharmātmā danunā tēna rāghavaḥ || 20 ||

idaṁ jagāda vacanaṁ lakṣmaṇasyōpaśr̥ṇvataḥ |
rāvaṇēna hr̥tā bhāryā mama sītā yaśasvinī || 21 ||

niṣkrāntasya janasthānātsaha bhrātrā yathāsukham |
nāmamātraṁ tu jānāmi na rūpaṁ tasya rakṣasaḥ || 22 ||

nivāsaṁ vā prabhāvaṁ vā vayaṁ tasya na vidmahē |
śōkārtānāmanāthānāmēvaṁ viparidhāvatām || 23 ||

kāruṇyaṁ sadr̥śaṁ kartumupakārē ca vartatām |
kāṣṭhānyādāya śuṣkāṇi kālē bhagnāni kuñjaraiḥ || 24 ||

dhakṣyāmastvāṁ vayaṁ vīra śvabhrē mahati kalpitē |
sa tvaṁ sītāṁ samācakṣva yēna vā yatra vā hr̥tā || 25 ||

kuru kalyāṇamatyarthaṁ yadi jānāsi tattvataḥ |
ēvamuktastu rāmēṇa vākyaṁ danuranuttamam || 26 ||

prōvāca kuśalō vaktuṁ vaktāramapi rāghavam |
divyamasti na mē jñānaṁ nābhijānāmi maithilīm || 27 ||

yastāṁ jñāsyati taṁ vakṣyē dagdhaḥ svaṁ rūpamāsthitaḥ |
adagdhasya tu vijñātuṁ śaktirasti na mē prabhō || 28 ||

rākṣasaṁ taṁ mahāvīryaṁ sītā yēna hr̥tā tava |
vijñānaṁ hi mama bhraṣṭaṁ śāpadōṣēṇa rāghava || 29 ||

svakr̥tēna mayā prāptaṁ rūpaṁ lōkavigarhitam |
kintu yāvanna yātyastaṁ savitā śrāntavāhanaḥ || 30 ||

tāvanmāmavaṭē kṣiptvā daha rāma yathāvidhi |
dagdhastvayāhamavaṭē nyāyēna raghunandana || 31 ||

vakṣyāmi tamahaṁ vīra yastaṁ jñāsyati rākṣasam |
tēna sakhyaṁ ca kartavyaṁ nyāyavr̥ttēna rāghava || 32 ||

kalpayiṣyati tē prītaḥ sāhāyyaṁ laghuvikramaḥ |
na hi tasyāstyavijñātaṁ triṣu lōkēṣu rāghava |
sarvān parisr̥tō lōkān purā:’sau kāraṇāntarē || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed