Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kabandhaśāpākhyānam ||
purā rāma mahābāhō mahābalaparākramam |
rūpamāsīnmamācintyaṁ triṣu lōkēṣu viśrutam || 1 ||
yathā sōmasya śakrasya sūryasya ca yathā vapuḥ |
sō:’haṁ rūpamidaṁ kr̥tvā lōkavitrāsanaṁ mahat || 2 ||
r̥ṣīnvanagatān rāma trāsayāmi tatastataḥ |
tataḥ sthūlaśirā nāma maharṣiḥ kōpitō mayā || 3 ||
sañcinvan vividhaṁ vanyaṁ rūpēṇānēna dharṣitaḥ |
tēnāhamuktaḥ prēkṣyaivaṁ ghōraśāpābhidhāyinā || 4 ||
ētadēva nr̥śaṁsaṁ tē rūpamastu vigarhitam |
sa mayā yācitaḥ kruddhaḥ śāpasyāntō bhavēditi || 5 ||
abhiśāpakr̥tasyēti tēnēdaṁ bhāṣitaṁ vacaḥ |
yadā chittvā bhujau rāmastvāṁ dahēdvijanē vanē || 6 ||
tadā tvaṁ prāpsyasē rūpaṁ svamēva vipulaṁ śubham |
śriyā virājitaṁ putraṁ danōstvaṁ viddhi lakṣmaṇa || 7 ||
indrakōpādidaṁ rūpaṁ prāptamēvaṁ raṇājirē |
ahaṁ hi tapasōgrēṇa pitāmahamatōṣayam || 8 ||
dīrghamāyuḥ sa mē prādāttatō māṁ vibhramō:’spr̥śat |
dīrghamāyurmayā prāptaṁ kiṁ mē śakraḥ kariṣyati || 9 ||
ityēvaṁ buddhimāsthāya raṇē śakramadharṣayam |
tasya bāhupramuktēna vajrēṇa śataparvaṇā || 10 ||
sakthinī caiva mūrdhā ca śarīrē sampravēśitam |
sa mayā yācyamānaḥ sannānayadyamasādanam || 11 ||
pitāmahavacaḥ satyaṁ tadastviti mamābravīt |
anāhāraḥ kathaṁ śaktō bhagnasakthiśirōmukhaḥ || 12 ||
vajrēṇābhihataḥ kālaṁ sudīrghamapi jīvitum |
ēvamuktastu mē śakrō bāhū yōjanamāyatau || 13 ||
prādādāsyaṁ ca mē kukṣau tīkṣṇadaṁṣṭramakalpayat |
sō:’haṁ bhujābhyāṁ dīrghābhyāṁ saṅkr̥ṣyāsminvanēcarān || 14 ||
siṁhadvipamr̥gavyāghrān bhakṣayāmi samantataḥ |
sa tu māmabravīdindrō yadā rāmaḥ salakṣmaṇaḥ || 15 ||
chētsyatē samarē bāhū tadā svargaṁ gamiṣyati |
anēna vapuṣā rāma vanē:’smin rājasattama || 16 ||
yadyatpaśyāmi sarvasya grahaṇaṁ sādhu rōcayē |
avaśyaṁ grahaṇaṁ rāmō manyē:’haṁ samupaiṣyati || 17 ||
imāṁ buddhiṁ puraskr̥tya dēhanyāsakr̥taśramaḥ |
sa tvaṁ rāmō:’si bhadraṁ tē nāhamanyēna rāghava || 18 ||
śakyō hantuṁ yathātattvamēvamuktaṁ maharṣiṇā |
ahaṁ hi matisācivyaṁ kariṣyāmi nararṣabha || 19 ||
mitraṁ caivōpadēkṣyāmi yuvābhyāṁ saṁskr̥tō:’gninā |
ēvamuktastu dharmātmā danunā tēna rāghavaḥ || 20 ||
idaṁ jagāda vacanaṁ lakṣmaṇasyōpaśr̥ṇvataḥ |
rāvaṇēna hr̥tā bhāryā mama sītā yaśasvinī || 21 ||
niṣkrāntasya janasthānātsaha bhrātrā yathāsukham |
nāmamātraṁ tu jānāmi na rūpaṁ tasya rakṣasaḥ || 22 ||
nivāsaṁ vā prabhāvaṁ vā vayaṁ tasya na vidmahē |
śōkārtānāmanāthānāmēvaṁ viparidhāvatām || 23 ||
kāruṇyaṁ sadr̥śaṁ kartumupakārē ca vartatām |
kāṣṭhānyādāya śuṣkāṇi kālē bhagnāni kuñjaraiḥ || 24 ||
dhakṣyāmastvāṁ vayaṁ vīra śvabhrē mahati kalpitē |
sa tvaṁ sītāṁ samācakṣva yēna vā yatra vā hr̥tā || 25 ||
kuru kalyāṇamatyarthaṁ yadi jānāsi tattvataḥ |
ēvamuktastu rāmēṇa vākyaṁ danuranuttamam || 26 ||
prōvāca kuśalō vaktuṁ vaktāramapi rāghavam |
divyamasti na mē jñānaṁ nābhijānāmi maithilīm || 27 ||
yastāṁ jñāsyati taṁ vakṣyē dagdhaḥ svaṁ rūpamāsthitaḥ |
adagdhasya tu vijñātuṁ śaktirasti na mē prabhō || 28 ||
rākṣasaṁ taṁ mahāvīryaṁ sītā yēna hr̥tā tava |
vijñānaṁ hi mama bhraṣṭaṁ śāpadōṣēṇa rāghava || 29 ||
svakr̥tēna mayā prāptaṁ rūpaṁ lōkavigarhitam |
kintu yāvanna yātyastaṁ savitā śrāntavāhanaḥ || 30 ||
tāvanmāmavaṭē kṣiptvā daha rāma yathāvidhi |
dagdhastvayāhamavaṭē nyāyēna raghunandana || 31 ||
vakṣyāmi tamahaṁ vīra yastaṁ jñāsyati rākṣasam |
tēna sakhyaṁ ca kartavyaṁ nyāyavr̥ttēna rāghava || 32 ||
kalpayiṣyati tē prītaḥ sāhāyyaṁ laghuvikramaḥ |
na hi tasyāstyavijñātaṁ triṣu lōkēṣu rāghava |
sarvān parisr̥tō lōkān purā:’sau kāraṇāntarē || 33 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.