Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kabandhabāhucchēdaḥ ||
tau tu tatra sthitau dr̥ṣṭvā bhrātarau rāmalakṣmaṇau |
bāhupāśaparikṣiptau kabandhō vākyamabravīt || 1 ||
tiṣṭhataḥ kiṁ nu māṁ dr̥ṣṭvā kṣudhārtaṁ kṣatriyarṣabhau |
āhārārthaṁ tu sandiṣṭau daivēna gatacētasau || 2 ||
tacchrutvā lakṣmaṇō vākyaṁ prāptakālaṁ hitaṁ tadā |
uvācārtiṁ samāpannō vikramē kr̥taniścayaḥ || 3 ||
tvāṁ ca māṁ ca purā tūrṇamādattē rākṣasādhamaḥ |
tasmādasibhyāmasyāśu bāhū chindāvahai gurū || 4 ||
bhīṣaṇō:’yaṁ mahākāyō rākṣasō bhujavikramaḥ |
lōkaṁ hyatijitaṁ kr̥tvā hyāvāṁ hantumihēcchati || 5 ||
niścēṣṭānāṁ vadhō rājan kutsitō jagatīpatēḥ |
kratumadhyōpanītānāṁ paśūnāmiva rāghava || 6 ||
ētatsañjalpitaṁ śrutvā tayōḥ kruddhastu rākṣasaḥ |
vidāryāsyaṁ tadā raudrastau bhakṣayitumārabhat || 7 ||
tatastau dēśakālajñau khaḍgābhyāmēva rāghavau |
acchindatāṁ susaṁhr̥ṣṭau bāhū tasyāṁsadēśataḥ || 8 ||
dakṣiṇō dakṣiṇaṁ bāhumasaktamasinā tataḥ |
cicchēda rāmō vēgēna savyaṁ vīrastu lakṣmaṇaḥ || 9 ||
sa papāta mahābāhuśchinnabāhurmahāsvanaḥ |
khaṁ ca gāṁ ca diśaścaiva nādayan jaladō yathā || 10 ||
sa nikr̥ttau bhūjau dr̥ṣṭvā śōṇitaughapariplutaḥ |
dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ || 11 ||
iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ |
śaśaṁsa rāghavaṁ tasya kabandhasya mahātmanaḥ || 12 ||
ayamikṣvākudāyādō rāmō nāma janaiḥ śrutaḥ |
asyaivāvarajaṁ viddhi bhrātaraṁ māṁ ca lakṣmaṇam || 13 ||
mātrā pratihr̥tē rājyē rāmaḥ pravrājitō vanam |
mayā saha caratyēṣa bhāryayā ca mahadvanam || 14 ||
asya dēvaprabhāvasya vasatō vijanē vanē |
rakṣasā:’pahr̥tā patnī yāmicchantāvihāgatau || 15 ||
tvaṁ tu kō vā kimarthaṁ vā kabandhasadr̥śō vanē |
āsyēnōrasi dīptēna bhagnajaṅghō vivēṣṭasē || 16 ||
ēvamuktaḥ kabandhastu lakṣmaṇēnōttaraṁ vacaḥ |
uvāca paramaprītastadindravacanaṁ smaran || 17 ||
svāgataṁ vāṁ naravyāghrau diṣṭyā paśyāmi cāpyaham |
diṣṭyā cēmau nikr̥ttau mē yuvābhyāṁ bāhubandhanau || 18 ||
virūpaṁ yacca mē rūpaṁ prāptaṁ hyavinayādyathā |
tanmē śr̥ṇu naravyāghra tattvataḥ śaṁsatastava || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptatitamaḥ sargaḥ || 70 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.