Aranya Kanda Sarga 52 – araṇyakāṇḍa dvipañcāśaḥ sargaḥ (52)


|| sītāvikrōśaḥ ||

tamalpajīvitaṁ gr̥dhraṁ sphurantaṁ rākṣasādhipaḥ |
dadarśa bhūmau patitaṁ samīpē rāghavāśramāt || 1 ||

sā tu tārādhipamukhī rāvaṇēna samīkṣya tam |
gr̥dhrarājaṁ vinihataṁ vilalāpa suduḥkhitā || 2 ||

āliṅgya gr̥dhraṁ nihataṁ rāvaṇēna balīyasā |
vilalāpa suduḥkhārtā sītā śaśinibhānanā || 3 ||

nimittaṁ lakṣaṇajñānaṁ śakunisvaradarśanam |
avaśyaṁ sukhaduḥkhēṣu narāṇāṁ pratidr̥śyatē || 4 ||

nūnaṁ rāma na jānāsi mahadvyasanamātmanaḥ |
dhāvanti nūnaṁ kākutsthaṁ madarthaṁ mr̥gapakṣiṇaḥ || 5 ||

ayaṁ hi pāpacārēṇa māṁ trātumabhisaṅgataḥ |
śētē vinihatō bhūmau mamābhāgyādvihaṅgamaḥ || 6 ||

trāhi māmadya kākutstha lakṣmaṇēti varāṅganā |
susantrastā samākrandacchr̥ṇvatāṁ tu yathāntikē || 7 ||

tāṁ kliṣṭamālyābharaṇāṁ vilapantīmanāthavat |
abhyadhāvata vaidēhīṁ rāvaṇō rākṣasādhipaḥ || 8 ||

tāṁ latāmiva vēṣṭantīmāliṅgantīṁ mahādrumān |
muñca muñcēti bahuśaḥ pravadan rākṣasādhipaḥ || 9 ||

krōśantīṁ rāma rāmēti rāmēṇa rahitāṁ vanē |
jīvitāntāya kēśēṣu jagrāhāntakasannibhaḥ || 10 ||

pradharṣitāyāṁ sītāyāṁ babhūva sacarācaram |
jagatsarvamamaryādaṁ tamasā:’ndhēna saṁvr̥tam || 11 ||

na vāti mārutastatra niṣprabhō:’bhūddivākaraḥ |
dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ dīnāṁ divyēna cakṣuṣā || 12 ||

kr̥taṁ kāryamiti śrīmān vyājahāra pitāmahaḥ |
prahr̥ṣṭā vyathitāścāsan sarvē tē paramarṣayaḥ || 13 ||

dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ daṇḍakāraṇyavāsinaḥ |
rāvaṇasya vināśaṁ ca prāptaṁ budhvā yadr̥cchayā || 14 ||

sa tu tāṁ rāmarāmēti rudantīṁ lakṣmaṇēti ca |
jagāmādāya cākāśaṁ rāvaṇō rākṣasēśvaraḥ || 15 ||

taptābharaṇavarṇāṅgī pītakauśēyavāsinī |
rarāja rājaputrī tu vidyutsaudāminī yathā || 16 ||

uddhūtēna ca vastrēṇa tasyāḥ pītēna rāvaṇaḥ |
adhikaṁ pratibabhrāja girirdīpta ivāgninā || 17 ||

tasyāḥ paramakalyāṇyāstāmrāṇi surabhīṇi ca |
padmapatrāṇi vaidēhyā abhyakīryanta rāvaṇam || 18 ||

tasyāḥ kauśēyamuddhūtamākāśē kanakaprabham |
babhau cādityarāgēṇa tāmramabhramivātapē || 19 ||

tasyāstatsunasaṁ vaktramākāśē rāvaṇāṅkagam |
na rarāja vinā rāmaṁ vinālamiva paṅkajam || 20 ||

babhūva jaladaṁ nīlaṁ bhittvā candra ivōditaḥ |
sulalāṭaṁ sukēśāntaṁ padmagarbhābhamavraṇam || 21 ||

śuklaiḥ suvimalairdantaiḥ prabhāvadbhiralaṅkr̥tam |
tasyāstadvimalaṁ vaktramākāśē rāvaṇāṅkagam || 22 ||

ruditaṁ vyapamr̥ṣṭāsraṁ candravatpriyadarśanam |
sunāsaṁ cārutāmrōṣṭhamākāśē hāṭakaprabham || 23 ||

rākṣasēna samādhūtaṁ tasyāstadvadanaṁ śubham |
śuśubhē na vinā rāmaṁ divā candra ivōditaḥ || 24 ||

sā hēmavarṇā nīlāṅgaṁ maithilī rākṣasādhipam |
śuśubhē kāñcanī kāñcī nīlaṁ maṇimivāśritā || 25 ||

sā padmagaurī hēmābhā rāvaṇaṁ janakātmajā |
vidyudghanamivāviśya śuśubhē taptabhūṣaṇā || 26 ||

tarupravālaraktā sā nīlāṅgaṁ rākṣasēśvaram |
prāśōbhayata vaidēhī gajaṁ kakṣyēva kāñcanī || 27 ||

tasyā bhūṣaṇaghōṣēṇa vaidēhyā rākṣasādhipaḥ |
babhau sacapalō nīlaḥ saghōṣa iva tōyadaḥ || 28 ||

uttamāṅgāccyutā tasyāḥ puṣpavr̥ṣṭiḥ samantataḥ |
sītāyā hriyamāṇāyāḥ papāta dharaṇītalē || 29 ||

sā tu rāvaṇavēgēna puṣpavr̥ṣṭiḥ samantataḥ |
samādhūtā daśagrīvaṁ punarēvābhyavartata || 30 ||

abhyavartata puṣpāṇāṁ dhārā vaiśravaṇānujam |
nakṣatramālā vimalā mēruṁ nagamivōnnatam || 31 ||

caraṇānnūpuraṁ bhraṣṭaṁ vaidēhyā ratnabhūṣitam |
vidyunmaṇḍalasaṅkāśaṁ papāta madhurasvanam || 32 ||

tāṁ mahōlkāmivākāśē dīpyamānāṁ svatējasā |
jahārākāśamāviśya sītāṁ vaiśravaṇānujaḥ || 33 ||

tasyāstānyagnivarṇāni bhūṣaṇāni mahītalē |
saghōṣāṇyavakīryanta kṣīṇāstārā ivāmbarāt || 34 ||

tasyāḥ stanāntarādbhraṣṭō hārastārādhipadyutiḥ |
vaidēhyā nipatan bhāti gaṅgēva gaganāccyutā || 35 ||

utpannavātābhihatā nānādvijagaṇāyutāḥ |
mā bhairiti vidhūtāgrā vyājahnuriva pādapāḥ || 36 || [-jahra]

nalinyō dhvastakamalāstrastamīnajalēcarāḥ |
sakhīmiva gatōcchvāsāmanvaśōcanta maithilīm || 37 ||

samantādabhisampatya siṁhavyāghramr̥gadvijāḥ |
anvadhāvaṁstadā rōṣāt sītāṁ chāyānugāminaḥ || 38 ||

jalaprapātāsramukhāḥ śr̥ṅgairucchritabāhavaḥ |
sītāyāṁ hriyamāṇāyāṁ vikrōśantīva parvatāḥ || 39 ||

hriyamāṇāṁ tu vaidēhīṁ dr̥ṣṭvā dīnō divākaraḥ |
pratidhvastaprabhaḥ śrīmānāsīt pāṇḍaramaṇḍalaḥ || 40 ||

nāsti dharmaḥ kutaḥ satyaṁ nārjavaṁ nānr̥śaṁsatā |
yatra rāmasya vaidēhīṁ bhāryāṁ harati rāvaṇaḥ || 41 ||

iti sarvāṇi bhūtāni gaṇaśaḥ paryadēvayan |
vitrastakā dīnamukhā rurudurmr̥gapōtakāḥ || 42 ||

udvīkṣyōdvīkṣya nayanairāsrapātāvilēkṣaṇāḥ |
supravēpitagātrāśca babhūvurvanadēvatāḥ || 43 ||

vikrōśantīṁ dr̥ḍhaṁ sītāṁ dr̥ṣṭvā duḥkhaṁ tathā gatām |
tāṁ tu lakṣmaṇa rāmēti krōśantīṁ madhurasvaram || 44 ||

avēkṣamāṇāṁ bahuśō vaidēhīṁ dharaṇītalam |
sa tāmākulakēśāntāṁ vipramr̥ṣṭaviśēṣakām |
jahārātmavināśāya daśagrīvō manasvinīm || 45 ||

tatastu sā cārudatī śucismitā
vinākr̥tā bandhujanēna maithilī |
apaśyatī rāghavalakṣmaṇāvubhau
vivarṇavaktrā bhayabhārapīḍitā || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed