Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvikrōśaḥ ||
tamalpajīvitaṁ gr̥dhraṁ sphurantaṁ rākṣasādhipaḥ |
dadarśa bhūmau patitaṁ samīpē rāghavāśramāt || 1 ||
sā tu tārādhipamukhī rāvaṇēna samīkṣya tam |
gr̥dhrarājaṁ vinihataṁ vilalāpa suduḥkhitā || 2 ||
āliṅgya gr̥dhraṁ nihataṁ rāvaṇēna balīyasā |
vilalāpa suduḥkhārtā sītā śaśinibhānanā || 3 ||
nimittaṁ lakṣaṇajñānaṁ śakunisvaradarśanam |
avaśyaṁ sukhaduḥkhēṣu narāṇāṁ pratidr̥śyatē || 4 ||
nūnaṁ rāma na jānāsi mahadvyasanamātmanaḥ |
dhāvanti nūnaṁ kākutsthaṁ madarthaṁ mr̥gapakṣiṇaḥ || 5 ||
ayaṁ hi pāpacārēṇa māṁ trātumabhisaṅgataḥ |
śētē vinihatō bhūmau mamābhāgyādvihaṅgamaḥ || 6 ||
trāhi māmadya kākutstha lakṣmaṇēti varāṅganā |
susantrastā samākrandacchr̥ṇvatāṁ tu yathāntikē || 7 ||
tāṁ kliṣṭamālyābharaṇāṁ vilapantīmanāthavat |
abhyadhāvata vaidēhīṁ rāvaṇō rākṣasādhipaḥ || 8 ||
tāṁ latāmiva vēṣṭantīmāliṅgantīṁ mahādrumān |
muñca muñcēti bahuśaḥ pravadan rākṣasādhipaḥ || 9 ||
krōśantīṁ rāma rāmēti rāmēṇa rahitāṁ vanē |
jīvitāntāya kēśēṣu jagrāhāntakasannibhaḥ || 10 ||
pradharṣitāyāṁ sītāyāṁ babhūva sacarācaram |
jagatsarvamamaryādaṁ tamasā:’ndhēna saṁvr̥tam || 11 ||
na vāti mārutastatra niṣprabhō:’bhūddivākaraḥ |
dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ dīnāṁ divyēna cakṣuṣā || 12 ||
kr̥taṁ kāryamiti śrīmān vyājahāra pitāmahaḥ |
prahr̥ṣṭā vyathitāścāsan sarvē tē paramarṣayaḥ || 13 ||
dr̥ṣṭvā sītāṁ parāmr̥ṣṭāṁ daṇḍakāraṇyavāsinaḥ |
rāvaṇasya vināśaṁ ca prāptaṁ budhvā yadr̥cchayā || 14 ||
sa tu tāṁ rāmarāmēti rudantīṁ lakṣmaṇēti ca |
jagāmādāya cākāśaṁ rāvaṇō rākṣasēśvaraḥ || 15 ||
taptābharaṇavarṇāṅgī pītakauśēyavāsinī |
rarāja rājaputrī tu vidyutsaudāminī yathā || 16 ||
uddhūtēna ca vastrēṇa tasyāḥ pītēna rāvaṇaḥ |
adhikaṁ pratibabhrāja girirdīpta ivāgninā || 17 ||
tasyāḥ paramakalyāṇyāstāmrāṇi surabhīṇi ca |
padmapatrāṇi vaidēhyā abhyakīryanta rāvaṇam || 18 ||
tasyāḥ kauśēyamuddhūtamākāśē kanakaprabham |
babhau cādityarāgēṇa tāmramabhramivātapē || 19 ||
tasyāstatsunasaṁ vaktramākāśē rāvaṇāṅkagam |
na rarāja vinā rāmaṁ vinālamiva paṅkajam || 20 ||
babhūva jaladaṁ nīlaṁ bhittvā candra ivōditaḥ |
sulalāṭaṁ sukēśāntaṁ padmagarbhābhamavraṇam || 21 ||
śuklaiḥ suvimalairdantaiḥ prabhāvadbhiralaṅkr̥tam |
tasyāstadvimalaṁ vaktramākāśē rāvaṇāṅkagam || 22 ||
ruditaṁ vyapamr̥ṣṭāsraṁ candravatpriyadarśanam |
sunāsaṁ cārutāmrōṣṭhamākāśē hāṭakaprabham || 23 ||
rākṣasēna samādhūtaṁ tasyāstadvadanaṁ śubham |
śuśubhē na vinā rāmaṁ divā candra ivōditaḥ || 24 ||
sā hēmavarṇā nīlāṅgaṁ maithilī rākṣasādhipam |
śuśubhē kāñcanī kāñcī nīlaṁ maṇimivāśritā || 25 ||
sā padmagaurī hēmābhā rāvaṇaṁ janakātmajā |
vidyudghanamivāviśya śuśubhē taptabhūṣaṇā || 26 ||
tarupravālaraktā sā nīlāṅgaṁ rākṣasēśvaram |
prāśōbhayata vaidēhī gajaṁ kakṣyēva kāñcanī || 27 ||
tasyā bhūṣaṇaghōṣēṇa vaidēhyā rākṣasādhipaḥ |
babhau sacapalō nīlaḥ saghōṣa iva tōyadaḥ || 28 ||
uttamāṅgāccyutā tasyāḥ puṣpavr̥ṣṭiḥ samantataḥ |
sītāyā hriyamāṇāyāḥ papāta dharaṇītalē || 29 ||
sā tu rāvaṇavēgēna puṣpavr̥ṣṭiḥ samantataḥ |
samādhūtā daśagrīvaṁ punarēvābhyavartata || 30 ||
abhyavartata puṣpāṇāṁ dhārā vaiśravaṇānujam |
nakṣatramālā vimalā mēruṁ nagamivōnnatam || 31 ||
caraṇānnūpuraṁ bhraṣṭaṁ vaidēhyā ratnabhūṣitam |
vidyunmaṇḍalasaṅkāśaṁ papāta madhurasvanam || 32 ||
tāṁ mahōlkāmivākāśē dīpyamānāṁ svatējasā |
jahārākāśamāviśya sītāṁ vaiśravaṇānujaḥ || 33 ||
tasyāstānyagnivarṇāni bhūṣaṇāni mahītalē |
saghōṣāṇyavakīryanta kṣīṇāstārā ivāmbarāt || 34 ||
tasyāḥ stanāntarādbhraṣṭō hārastārādhipadyutiḥ |
vaidēhyā nipatan bhāti gaṅgēva gaganāccyutā || 35 ||
utpannavātābhihatā nānādvijagaṇāyutāḥ |
mā bhairiti vidhūtāgrā vyājahnuriva pādapāḥ || 36 || [-jahra]
nalinyō dhvastakamalāstrastamīnajalēcarāḥ |
sakhīmiva gatōcchvāsāmanvaśōcanta maithilīm || 37 ||
samantādabhisampatya siṁhavyāghramr̥gadvijāḥ |
anvadhāvaṁstadā rōṣāt sītāṁ chāyānugāminaḥ || 38 ||
jalaprapātāsramukhāḥ śr̥ṅgairucchritabāhavaḥ |
sītāyāṁ hriyamāṇāyāṁ vikrōśantīva parvatāḥ || 39 ||
hriyamāṇāṁ tu vaidēhīṁ dr̥ṣṭvā dīnō divākaraḥ |
pratidhvastaprabhaḥ śrīmānāsīt pāṇḍaramaṇḍalaḥ || 40 ||
nāsti dharmaḥ kutaḥ satyaṁ nārjavaṁ nānr̥śaṁsatā |
yatra rāmasya vaidēhīṁ bhāryāṁ harati rāvaṇaḥ || 41 ||
iti sarvāṇi bhūtāni gaṇaśaḥ paryadēvayan |
vitrastakā dīnamukhā rurudurmr̥gapōtakāḥ || 42 ||
udvīkṣyōdvīkṣya nayanairāsrapātāvilēkṣaṇāḥ |
supravēpitagātrāśca babhūvurvanadēvatāḥ || 43 ||
vikrōśantīṁ dr̥ḍhaṁ sītāṁ dr̥ṣṭvā duḥkhaṁ tathā gatām |
tāṁ tu lakṣmaṇa rāmēti krōśantīṁ madhurasvaram || 44 ||
avēkṣamāṇāṁ bahuśō vaidēhīṁ dharaṇītalam |
sa tāmākulakēśāntāṁ vipramr̥ṣṭaviśēṣakām |
jahārātmavināśāya daśagrīvō manasvinīm || 45 ||
tatastu sā cārudatī śucismitā
vinākr̥tā bandhujanēna maithilī |
apaśyatī rāghavalakṣmaṇāvubhau
vivarṇavaktrā bhayabhārapīḍitā || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.