Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyūrāvaṇayuddham ||
ityuktasya yathānyāyaṁ rāvaṇasya jaṭāyuṣā |
kruddhasyāgninibhāḥ sarvā rējurviṁśatidr̥ṣṭayaḥ || 1 ||
saṁraktanayanaḥ kōpāttaptakāñcanakuṇḍalaḥ |
rākṣasēndrō:’bhidudrāva patagēndramamarṣaṇaḥ || 2 ||
sa samprahārastumulastayōstasmin mahāvanē |
babhūva vātōddhatayōrmēghayōrgaganē yathā || 3 ||
tadbabhūvādbhutaṁ yuddhaṁ gr̥dhrarākṣasayōstadā |
sapakṣayōrmālyavatōrmahāparvatayōriva || 4 ||
tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
abhyavarṣanmahāghōrairgr̥dhrarājaṁ mahābalaḥ || 5 ||
sa tāni śarajālāni gr̥dhraḥ patrarathēśvaraḥ |
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi samyugē || 6 ||
tasya tīkṣṇanakhābhyāṁ tu caraṇābhyāṁ mahābalaḥ |
cakāra bahudhā gātrē vraṇān patagasattamaḥ || 7 ||
atha krōdhāddaśagrīvō jagrāha daśa mārgaṇān |
mr̥tyudaṇḍanibhān ghōrān śatrumardanakāṅkṣayā || 8 ||
sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ |
bibhēda niśitaistīkṣṇairgr̥dhraṁ ghōraiḥ śilīmukhaiḥ || 9 ||
sa rākṣasarathē paśyan jānakīṁ bāṣpalōcanām |
acintayitvā tān bāṇān rākṣasaṁ samabhidravat || 10 ||
tatō:’sya saśaraṁ cāpaṁ muktāmaṇivibhūṣitam |
caraṇābhyāṁ mahātējā babhañja patagēśvaraḥ || 11 ||
tatō:’nyaddhanurādāya rāvaṇaḥ krōdhamūrchitaḥ |
vavarṣa śaravarṣāṇi śataśō:’tha sahasraśaḥ || 12 ||
śarairāvāritastasya samyugē patagēśvaraḥ |
kulāyamupasamprāptaḥ pakṣīva prababhau tadā || 13 ||
sa tāni śaravarṣāṇi pakṣābhyāṁ ca vidhūya ca |
caraṇābhyāṁ mahātējā babhañjāsya mahaddhanuḥ || 14 ||
taccāgnisadr̥śaṁ dīptaṁ rāvaṇasya śarāvaram |
pakṣābhyāṁ sa mahāvīryō vyādhunōtpatagēśvaraḥ || 15 ||
kāñcanōraśchadān divyān piśācavadanān kharān |
tāṁścāsya javasampannān jaghāna samarē balī || 16 ||
varaṁ trivēṇusampannaṁ kāmagaṁ pāvakārciṣam |
maṇihēmavicitrāṅgaṁ babhañja ca mahāratham || 17 ||
pūrṇacandrapratīkāśaṁ chatraṁ ca vyajanaiḥ saha |
pātayāmāsa vēgēna grāhibhī rākṣasaiḥ saha || 18 ||
sārathēścāsya vēgēna tuṇḍēnaiva mahacchiraḥ |
punarvyapāharacchrīmān pakṣirājō mahābalaḥ || 19 ||
sa bhagnadhanvā virathō hatāśvō hatasārathiḥ |
aṅkēnādāya vaidēhīṁ papāta bhuvi rāvaṇaḥ || 20 ||
dr̥ṣṭvā nipatitaṁ bhūmau rāvaṇaṁ bhagnavāhanam |
sādhu sādhviti bhūtāni gr̥dhrarājamapūjayan || 21 ||
pariśrāntaṁ tu taṁ dr̥ṣṭvā jarayā pakṣiyūthapam |
utpapāta punarhr̥ṣṭō maithilīṁ gr̥hya rāvaṇaḥ || 22 ||
taṁ prahr̥ṣṭaṁ nidhāyāṅkē gacchantaṁ janakātmajām |
gr̥dhrarājaḥ samutpatya samabhidrutya rāvaṇam || 23 ||
samāvārya mahātējā jaṭāyuridamabravīt |
vajrasaṁsparśabāṇasya bhāryāṁ rāmasya rāvaṇa || 24 ||
alpabuddhē harasyēnāṁ vadhāya khalu rakṣasām |
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ || 25 ||
viṣapānaṁ pibasyētatpipāsita ivōdakam |
anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ || 26 ||
śīghramēva vinaśyanti yathā tvaṁ vinaśiṣyasi |
baddhastvaṁ kālapāśēna kva gatastasya mōkṣyasē || 27 ||
vadhāya baḍiśaṁ gr̥hya sāmiṣaṁ jalajō yathā |
na hi jātu durādharṣō kākutsthau tava rāvaṇa || 28 ||
dharṣaṇaṁ cāśramasyāsya kṣamiṣyētē tu rāghavau |
yathā tvayā kr̥taṁ karma bhīruṇā lōkagarhitam || 29 ||
taskarācaritō mārgō naiṣa vīraniṣēvitaḥ |
yuddhyasva yadi śūrō:’si muhūrtaṁ tiṣṭha rāvaṇa || 30 ||
śayiṣyasē hatō bhūmau yathā bhrātā kharastathā |
parētakālē puruṣō yatkarma pratipadyatē || 31 ||
vināśāyātmanō:’dharmyaṁ pratipannō:’si karma tat |
pāpānubandhō vai yasya karmaṇaḥ karma kō nu tat || 32 ||
kurvīta lōkādhipatiḥ svayambhūrbhagavānapi |
ēvamuktvā śubhaṁ vākyaṁ jaṭāyustasya rakṣasaḥ || 33 ||
nipapāta bhr̥śaṁ pr̥ṣṭhē daśagrīvasya vīryavān |
taṁ gr̥hītvā nakhaistīkṣṇairvirarāda samantataḥ || 34 ||
adhirūḍhō gajārōhō yathā syādduṣṭavāraṇam |
virarāda nakhairasya tuṇḍaṁ pr̥ṣṭhē samarpayan || 35 ||
kēśāṁścōtpāṭayāmāsa nakhapakṣamukhāyudhaḥ |
sa tathā gr̥dhrarājēna kliśyamānō muhurmuhuḥ || 36 ||
amarṣasphuritōṣṭhaḥ san prākampata sa rāvaṇaḥ |
sa pariṣvajya vaidēhīṁ vāmēnāṅkēna rāvaṇaḥ || 37 ||
talēnābhijaghānāśu jaṭāyuṁ krōdhamūrchitaḥ |
jaṭāyustamabhikramya tuṇḍēnāsya khagādhipaḥ || 38 ||
vāmabāhūn daśa tadā vyapāharadarindamaḥ |
sañchinnabāhōḥ sadyaiva bāhavaḥ sahasā:’bhavan || 39 ||
viṣajvālāvalīyuktā valmīkādiva pannagāḥ |
tataḥ krōdhāddaśagrīvaḥ sītāmutsr̥jya rāvaṇaḥ || 40 ||
muṣṭibhyāṁ caraṇābhyāṁ ca gr̥dhrarājamapōthayat |
tatō muhūrtaṁ saṅgrāmō babhūvātulavīryayōḥ || 41 ||
rākṣasānāṁ ca mukhyasya pakṣiṇāṁ pravarasya ca |
tasya vyāyacchamānasya rāmasyārthē sa rāvaṇaḥ || 42 ||
pakṣau pārśvau ca pādau ca khaḍgamuddhr̥tya sō:’cchinat |
sa cchinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā |
nipapāta hatō gr̥dhrō dharaṇyāmalpajīvitaḥ || 43 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam |
abhyadhāvata vaidahī svabandhumiva duḥkhitā || 44 ||
taṁ nīlajīmūtanikāśakalpaṁ
supāṇḍurōraskamudāravīryam |
dadarśa laṅkādhipatiḥ pr̥thivyāṁ
jaṭāyuṣaṁ śāntamivāgnidāvam || 45 ||
tatastu taṁ patrarathaṁ mahītalē
nipātitaṁ rāvaṇavēgamarditam |
punaḥ pariṣvajya śaśiprabhānanā
rurōda sītā janakātmajā tadā || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.