Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyurabhiyōgaḥ ||
taṁ śabdamavasuptastu jaṭāyuratha śuśruvē |
nirīkṣya rāvaṇaṁ kṣipraṁ vaidēhīṁ ca dadarśa saḥ || 1 ||
tataḥ parvatakūṭābhastīkṣṇatuṇḍaḥ khagōttamaḥ |
vanaspatigataḥ śrīmān vyājahāra śubhāṁ giram || 2 ||
daśagrīva sthitō dharmē purāṇē satyasaṁśrayaḥ |
jaṭāyurnāma nāmnā:’haṁ gr̥dhrarājō mahābalaḥ || 3 ||
rājā sarvasya lōkasya mahēndravaruṇōpamaḥ |
lōkānāṁ ca hitē yuktō rāmō daśarathātmajaḥ || 4 ||
tasyaiṣā lōkanāthasya dharmapatnī yaśasvinī |
sītā nāma varārōhā yāṁ tvaṁ hartumihēcchasi || 5 ||
kathaṁ rājā sthitō dharmē paradārān parāmr̥śēt |
rakṣaṇīyā viśēṣēṇa rājadārā mahābalaḥ || 6 ||
nivartaya matiṁ nīcāṁ paradārābhimarśanāt |
na tat samācarēddhīrō yatparō:’sya vigarhayēt || 7 ||
yathā:’:’tmanastathānyēṣāṁ dārā rakṣyā vipaścitā |
dharmamarthaṁ ca kāmaṁ ca śiṣṭāḥ śāstrēṣvanāgatam || 8 ||
vyavasyanti na rājānō dharmaṁ paulastyanandana |
rājā dharmaśca kāmaśca dravyāṇāṁ cōttamō nidhiḥ || 9 ||
dharmaḥ śubhaṁ vā pāpaṁ vā rājamūlaṁ pravartatē |
pāpasvabhāvaścapalaḥ kathaṁ tvaṁ rakṣasāṁ vara || 10 ||
aiśvaryamabhisamprāptō vimānamiva duṣkr̥tiḥ |
kāmaṁ svabhāvō yō yasya na śakyaḥ parimārjitum || 11 ||
na hi duṣṭātmanāmāryamāvasatyālayē ciram |
viṣayē vā purē vā tē yadā rāmō mahābalaḥ || 12 ||
nāparādhyati dharmātmā kathaṁ tasyāparādhyasi |
yadi śūrpaṇakhāhētōrjasthānagataḥ kharaḥ || 13 ||
ativr̥ttō hataḥ pūrvaṁ rāmēṇākliṣṭakarmaṇā |
atra brūhi yathātattvaṁ kō rāmasya vyatikramaḥ || 14 ||
yasya tvaṁ lōkanāthasya bhāryāṁ hr̥tvā gamiṣyasi |
kṣipraṁ visr̥ja vaidahīṁ mā tvā ghōrēṇa cakṣuṣā || 15 ||
dahēddahanabhūtēna vr̥tramindrāśaniryathā |
sarpamāśīviṣaṁ baddhvā vastrāntē nāvabuddhyasē || 16 ||
grīvāyāṁ pratimuktaṁ ca kālapāśaṁ na paśyasi |
sa bhāraḥ saumya bhartavyō yō naraṁ nāvasādayēt || 17 ||
tadannamapi bhōktavyaṁ jīryatē yadanāmayam |
yatkr̥tvā na bhavēddharmō na kīrtirna yaśō bhuvi || 18 ||
śarīrasya bhavēt khēdaḥ kastatkarma samācarēt |
ṣaṣṭirvarṣasahasrāṇi mama jātasya rāvaṇa || 19 ||
pitr̥paitāmahaṁ rājyaṁ yathāvadanutiṣṭhataḥ |
vr̥ddhō:’haṁ tvaṁ yuvā dhanvī saśaraḥ kavacī rathī || 20 ||
tathā:’pyādāya vaidēhīṁ kuśalī na gamiṣyasi |
na śaktastvaṁ balāddhartuṁ vaidēhīṁ mama paśyataḥ || 21 ||
hētubhirnyāyasamyuktairdhruvāṁ vēdaśrutīmiva |
yudhyasva yadi śūrō:’si muhūrtaṁ tiṣṭha rāvaṇa || 22 ||
śayiṣyasē hatō bhūmau yathā pūrvaṁ kharastathā |
asakr̥tsamyugē yēna nihatā daityadānavāḥ || 23 ||
na cirāccīravāsāstvāṁ rāmō yudhi vadhiṣyati |
kiṁ nu śakyaṁ mayā kartuṁ gatau dūraṁ nr̥pātmajau || 24 ||
kṣipraṁ tvaṁ naśyasē nīca tayōrbhītō na saṁśayaḥ |
na hi mē jīvamānasya nayiṣyasi śubhāmimām || 25 ||
sītāṁ kamalapatrākṣīṁ rāmasya mahiṣīṁ priyām |
avaśyaṁ tu mayā kāryaṁ priyaṁ tasya mahātmanaḥ || 26 ||
jīvitēnāpi rāmasya tathā daśarathasya ca |
tiṣṭha tiṣṭha daśagrīva muhūrtaṁ paśya rāvaṇa || 27 ||
yuddhātithyaṁ pradāsyāmi yathāprāṇaṁ niśācara |
vr̥ntādiva phalaṁ tvāṁ tu pātayēyaṁ rathōttamāt || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcāśaḥ sargaḥ || 50 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.