Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇabhikṣusatkāraḥ ||
tathā paruṣamuktastu kupitō rāghavānujaḥ |
sa vikāṅkṣanbhr̥śaṁ rāmaṁ pratasthē na cirādiva || 1 ||
tadāsādya daśagrīvaḥ kṣipramantaramāsthitaḥ |
abhicakrāma vaidēhīṁ parivrājakarūpadhr̥t || 2 ||
ślakṣṇakāṣāyasaṁvītaḥ śikhī chatrī upānahī |
vāmē cāṁsē:’vasajyātha śubhē yaṣṭikamaṇḍalū || 3 ||
parivrājakarūpēṇa vaidēhīṁ samupāgamat |
tāmāsasādātibalō bhrātr̥bhyāṁ rahitāṁ vanē || 4 ||
rahitāṁ candrasūryābhyāṁ sandhyāmiva mahattamaḥ |
tāmapaśyattatō bālāṁ rāmapatnīṁ yaśasvinīm || 5 ||
rōhiṇīṁ śaśinā hīnāṁ grahavadbhr̥śadāruṇaḥ |
tamugratējaḥ karmāṇaṁ janasthānaruhā drumāḥ || 6 ||
samīkṣya na prakampantē na pravāti ca mārutaḥ |
śīghrasrōtāśca taṁ dr̥ṣṭvā vīkṣantaṁ raktalōcanam || 7 ||
stimitaṁ gantumārēbhē bhayādgōdāvarī nadī |
rāmasya tvantaraprēpsurdaśagrīvastadantarē || 8 ||
upatasthē ca vaidēhīṁ bhikṣurūpēṇa rāvaṇaḥ |
abhavyō bhavyarūpēṇa bhartāramanuśōcatīm || 9 ||
abhyavartata vaidēhīṁ citrāmiva śanaiścaraḥ |
sa pāpō bhavyarūpēṇa tr̥ṇaiḥ kūpa ivāvr̥taḥ || 10 ||
atiṣṭhatprēkṣya vaidēhīṁ rāmapatnīṁ yaśasvinīm |
[* tiṣṭhan samprēkṣya ca tadā patnīṁ rāmasya rāvaṇa | *]
śubhāṁ ruciradantōṣṭhīṁ pūrṇacandranibhānanām || 11 ||
āsīnāṁ parṇaśālāyāṁ bāṣpaśōkābhipīḍitām |
sa tāṁ padmapalāśākṣīṁ pītakauśēyavāsinīm || 12 ||
abhyagacchata vaidēhīṁ duṣṭacētā niśācaraḥ |
sa manmathaśarāviṣṭō brahmaghōṣamudīrayan || 13 ||
abravītpraśritaṁ vākyaṁ rahitē rākṣasādhipaḥ |
tāmuttamāṁ striyaṁ lōkē padmahīnāmiva śriyam || 14 ||
vibhrājamānāṁ vapuṣā rāvaṇaḥ praśaśaṁsa ha |
kā tvaṁ kāñcanavarṇābhē pītakauśēyavāsini || 15 ||
kamalānāṁ śubhāṁ mālāṁ padminīva hi bibhratī |
hrīḥ kīrtiḥ śrīḥ śubhā lakṣmīrapsarā vā śubhānanē || 16 ||
bhūtirvā tvaṁ varārōhē ratirvā svairacāriṇī |
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanāstava || 17 ||
viśālē vimalē nētrē raktāntē kr̥ṣṇatārakē |
viśālaṁ jaghanaṁ pīnamūrū karikarōpamau || 18 ||
ētāvupacitau vr̥ttau saṁhatau sampravalgitau |
pīnōnnatamukhau kāntau snigdhau tālaphalōpamau || 19 ||
maṇipravēkābharaṇau rucirau tē payōdharau |
cārusmitē cārudati cārunētrē vilāsini || 20 ||
manō harasi mē kāntē nadīkūlamivāmbhasā |
karāntamitamadhyāsi sukēśī saṁhatastanī || 21 ||
naiva dēvī na gandharvī na yakṣī na ca kinnarī |
naivaṁrūpā mayā nārī dr̥ṣṭapūrvā mahītalē || 22 ||
rūpamagryaṁ ca lōkēṣu saukumāryaṁ vayaśca tē |
iha vāsaśca kāntārē cittamunmādayanti mē || 23 ||
sā pratikrāma bhadraṁ tē na tvaṁ vastumihārhasi |
rākṣasānāmayaṁ vāsō ghōrāṇāṁ kāmarūpiṇām || 24 ||
prāsādāgrāṇi ramyāṇi nagarōpavanāni ca |
sampannāni sugandhīni yuktānyācarituṁ tvayā || 25 ||
varaṁ mālyaṁ varaṁ bhōjyaṁ varaṁ vastraṁ ca śōbhanē |
bhartāraṁ ca varaṁ manyē tvadyuktamasitēkṣaṇē || 26 ||
kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē |
vasūnāṁ vā varārōhē dēvatā pratibhāsi mē || 27 ||
nēha gacchanti gandharvā na dēvā na ca kinnarāḥ |
rākṣasānāmayaṁ vāsaḥ kathaṁ nu tvamihāgatā || 28 ||
iha śākhāmr̥gāḥ siṁhā dvīpivyāghramr̥gāstathā |
r̥kṣāstarakṣavaḥ kaṅkāḥ kathaṁ tēbhyō na bibhyasi || 29 ||
madānvitānāṁ ghōrāṇāṁ kuñjarāṇāṁ tarasvinām |
kathamēkā mahāraṇyē na bibhēṣi varānanē || 30 ||
kāsi kasya kutaścittvaṁ kiṁ nimittaṁ ca daṇḍakān |
ēkā carasi kalyāṇi ghōrānrākṣasasēvitān || 31 ||
iti praśastā vaidēhī rāvaṇēna durātmanā |
dvijātivēṣēṇa hitaṁ dr̥ṣṭvā rāvaṇamāgatam || 32 ||
sarvairatithisatkāraiḥ pūjayāmāsa maithilī |
upānīyāsanaṁ pūrvaṁ pādyēnābhinimantrya ca |
abravītsiddhamityēva tadā taṁ saumyadarśanam || 33 ||
dvijātivēṣēṇa samīkṣya maithilī
samāgataṁ pātrakusumbhadhāriṇam |
aśakyamuddvēṣṭumupāyadarśanaṁ
nyamantrayadbrāhmaṇavattadā:’ṅganā || 34 ||
iyaṁ br̥sī brāhmaṇa kāmamāsyatāṁ
idaṁ ca pādyaṁ pratigr̥hyatāmiti |
idaṁ ca siddhaṁ vanajātamuttamaṁ
tvadarthamavyagramihōpabhujyatām || 35 ||
nimantryamāṇaḥ pratipūrṇabhāṣiṇīṁ
narēndrapatnīṁ prasamīkṣya maithilīm |
prasahya tasyā haraṇē dhr̥taṁ manaḥ
samarpayastvātmavadhāya rāvaṇaḥ || 36 ||
tataḥ suvēṣaṁ mr̥gayāgataṁ patiṁ
pratīkṣamāṇā sahalakṣmaṇaṁ tadā |
vivīkṣamāṇā haritaṁ dadarśa ta-
-nmahadvanaṁ naiva tu rāmalakṣmaṇau || 37 ||
ityārṣē śrīmadrāmayaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.