Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpāruṣyam ||
ārtasvaraṁ tu taṁ bharturvijñāya sadr̥śaṁ vanē |
uvāca lakṣmaṇaṁ sītā gaccha jānīhi rāghavam || 1 ||
na hi mē hr̥dayaṁ sthānē jīvitaṁ vā:’vatiṣṭhatē |
krōśataḥ paramārtasya śrutaḥ śabdō mayā bhr̥śam || 2 ||
ākrandamānaṁ tu vanē bhrātaraṁ trātumarhasi |
taṁ kṣipramabhidhāva tvaṁ bhrātaraṁ śaraṇaiṣiṇam || 3 ||
rakṣasāṁ vaśamāpannaṁ siṁhānāmiva gōvr̥ṣam |
na jagāma tathōktastu bhrāturājñāya śāsanam || 4 ||
tamuvāca tatastatra kupitā janakātmajā |
saumitrē mitrarūpēṇa bhrātustvamasi śatruvat || 5 ||
yastvamasyāmavasthāyāṁ bhrātaraṁ nābhipatsyasē |
icchasi tvaṁ vinaśyantaṁ rāmaṁ lakṣmaṇa matkr̥tē || 6 ||
lōbhānmama kr̥tē nūnaṁ nānugacchasi rāghavam |
vyasanaṁ tē priyaṁ manyē snēhō bhrātari nāsti tē || 7 ||
tēna tiṣṭhasi visrabdhastamapaśyanmahādyutim |
kiṁ hi saṁśayamāpannē tasminniha mayā bhavēt || 8 ||
kartavyamiha tiṣṭhantyā yatpradhānastvamāgataḥ |
iti bruvāṇāṁ vaidēhīṁ bāṣpaśōkapariplutām || 9 ||
abravīllakṣmaṇastrastāṁ sītāṁ mr̥gavadhūmiva |
pannagāsuragandharvadēvamānuṣarākṣasaiḥ || 10 ||
aśakyastava vaidēhī bhartā jētuṁ na saṁśayaḥ |
dēvi dēva manuṣyēṣu gandharvēṣu patatriṣu || 11 ||
rākṣasēṣu piśācēṣu kinnarēṣu mr̥gēṣu ca |
dānavēṣu ca ghōrēṣu na sa vidyēta śōbhanē || 12 ||
yō rāmaṁ pratiyudhyēta samarē vāsavōpamam |
avadhyaḥ samarē rāmō naivaṁ tvaṁ vaktumarhasi || 13 ||
na tvāmasminvanē hātumutsahē rāghavaṁ vinā |
anivāryaṁ balaṁ tasya balairbalavatāmapi || 14 ||
tribhirlōkaiḥ samudyuktaiḥ sēśvarairapi sāmaraiḥ |
hr̥dayaṁ nirvr̥taṁ tē:’stu santāpastyajyatāmayam || 15 ||
āgamiṣyati tē bhartā śīghraṁ hatvā mr̥gōttamam |
na ca tasya svarō vyaktaṁ māyayā kēnacitkr̥taḥ || 16 ||
gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ |
nyāsabhūtāsi vaidēhi nyastā mayi mahātmanā || 17 ||
rāmēṇa tvaṁ varārōhē na tvāṁ tyaktumihōtsahē |
kr̥tavairāśca vaidēhi vayamētairniśācaraiḥ || 18 ||
kharasya nidhanādēva janasthānavadhaṁ prati |
rākṣasā vividhā vācō visr̥janti mahāvanē || 19 ||
hiṁsāvihārā vaidēhi na cintayitumarhasi |
lakṣmaṇēnaivamuktā sā kruddhā saṁraktalōcanā || 20 ||
abravītparuṣaṁ vākyaṁ lakṣmaṇaṁ satyavādinam |
anāryākaruṇārambha nr̥śaṁsa kulapāṁsana || 21 ||
ahaṁ tava priyaṁ manyē rāmasya vyasanaṁ mahat |
rāmasya vyasanaṁ dr̥ṣṭvā tēnaitāni prabhāṣasē || 22 ||
naitaccitraṁ sapatnēṣu pāpaṁ lakṣmaṇa yadbhavēt |
tvadvidhēṣu nr̥śaṁsēṣu nityaṁ pracchannacāriṣu || 23 ||
suduṣṭastvaṁ vanē rāmamēkamēkō:’nugacchasi |
mama hētōḥ praticchannaḥ prayuktō bharatēna vā || 24 ||
tanna sidhyati saumitrē tava vā bharatasya vā |
kathamindīvaraśyāmaṁ padmapatranibhēkṣaṇam || 25 ||
upasaṁśritya bhartāraṁ kāmayēyaṁ pr̥thagjanam |
samakṣaṁ tava saumitrē prāṇāṁstyakṣyē na saṁśayaḥ || 26 ||
rāmaṁ vinā kṣaṇamapi na hi jīvāmi bhūtalē |
ityuktaḥ paruṣaṁ vākyaṁ sītayā rōmaharṣaṇam || 27 ||
abravīllakṣmaṇaḥ sītāṁ prāñjalirvijitēndriyaḥ |
uttaraṁ nōtsahē vaktuṁ daivataṁ bhavatī mama || 28 ||
vākyamapratirūpaṁ tu na citraṁ strīṣu maithili |
svabhāvastvēṣa nārīṇāmēvaṁ lōkēṣu dr̥śyatē || 29 ||
vimuktadharmāścapalāstīkṣṇā bhēdakarāḥ striyaḥ |
na sahē hīdr̥śaṁ vākyaṁ vaidēhī janakātmajē || 30 ||
śrōtrayōrubhayōrmē:’dya taptanārācasannibham |
upaśr̥ṇvantu mē sarvē sākṣibhūtā vanēcarāḥ || 31 ||
nyāyavādī yathānyāyamuktō:’haṁ paruṣaṁ tvayā |
dhiktvāmadya praṇaśya tvaṁ yanmāmēvaṁ viśaṅkasē || 32 ||
strītvaṁ duṣṭaṁ svabhāvēna guruvākyē vyavasthitam |
gamiṣyē yatra kākutsthaḥ svasti tē:’stu varānanē || 33 ||
rakṣantu tvāṁ viśālākṣi samagrā vanadēvatāḥ |
nimittāni hi ghōrāṇi yāni prādurbhavanti mē || 34 ||
api tvāṁ saha rāmēṇa paśyēyaṁ punarāgataḥ |
[* na vētyētanna jānāmi vaidēhi janakātmajē *] || 35 ||
lakṣmaṇēnaivamuktā tu rudantī janakātmajā |
pratyuvāca tatō vākyaṁ tīvraṁ bāṣpapariplutā || 36 ||
gōdāvarīṁ pravēkṣyāmi vinā rāmēṇa lakṣmaṇa |
ābandhiṣyē:’thavā tyakṣyē viṣamē dēhamātmanaḥ || 37 ||
pibāmyahaṁ viṣaṁ tīkṣṇaṁ pravēkṣyāmi hutāśanam |
na tvahaṁ rāghavādanyaṁ padāpi puruṣaṁ spr̥śē || 38 ||
iti lakṣmaṇamākruśya sītā duḥkhasamanvitā |
pāṇibhyāṁ rudatī duḥkhādudaraṁ prajaghāna ha || 39 ||
tāmārtarūpāṁ vimanā rudantīṁ
saumitrirālōkya viśālanētrām |
āśvāsayāmāsa na caiva bhartu-
-staṁ bhrātaraṁ kiñciduvāca sītā || 40 ||
tatastu sītāmabhivādya lakṣmaṇaḥ
kr̥tāñjaliḥ kiñcidabhipraṇamya ca |
anvīkṣamāṇō bahuśaśca maithilīṁ
jagāma rāmasya samīpamātmavān || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.