Aranya Kanda Sarga 45 – araṇyakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| sītāpāruṣyam ||

ārtasvaraṁ tu taṁ bharturvijñāya sadr̥śaṁ vanē |
uvāca lakṣmaṇaṁ sītā gaccha jānīhi rāghavam || 1 ||

na hi mē hr̥dayaṁ sthānē jīvitaṁ vā:’vatiṣṭhatē |
krōśataḥ paramārtasya śrutaḥ śabdō mayā bhr̥śam || 2 ||

ākrandamānaṁ tu vanē bhrātaraṁ trātumarhasi |
taṁ kṣipramabhidhāva tvaṁ bhrātaraṁ śaraṇaiṣiṇam || 3 ||

rakṣasāṁ vaśamāpannaṁ siṁhānāmiva gōvr̥ṣam |
na jagāma tathōktastu bhrāturājñāya śāsanam || 4 ||

tamuvāca tatastatra kupitā janakātmajā |
saumitrē mitrarūpēṇa bhrātustvamasi śatruvat || 5 ||

yastvamasyāmavasthāyāṁ bhrātaraṁ nābhipatsyasē |
icchasi tvaṁ vinaśyantaṁ rāmaṁ lakṣmaṇa matkr̥tē || 6 ||

lōbhānmama kr̥tē nūnaṁ nānugacchasi rāghavam |
vyasanaṁ tē priyaṁ manyē snēhō bhrātari nāsti tē || 7 ||

tēna tiṣṭhasi visrabdhastamapaśyanmahādyutim |
kiṁ hi saṁśayamāpannē tasminniha mayā bhavēt || 8 ||

kartavyamiha tiṣṭhantyā yatpradhānastvamāgataḥ |
iti bruvāṇāṁ vaidēhīṁ bāṣpaśōkapariplutām || 9 ||

abravīllakṣmaṇastrastāṁ sītāṁ mr̥gavadhūmiva |
pannagāsuragandharvadēvamānuṣarākṣasaiḥ || 10 ||

aśakyastava vaidēhī bhartā jētuṁ na saṁśayaḥ |
dēvi dēva manuṣyēṣu gandharvēṣu patatriṣu || 11 ||

rākṣasēṣu piśācēṣu kinnarēṣu mr̥gēṣu ca |
dānavēṣu ca ghōrēṣu na sa vidyēta śōbhanē || 12 ||

yō rāmaṁ pratiyudhyēta samarē vāsavōpamam |
avadhyaḥ samarē rāmō naivaṁ tvaṁ vaktumarhasi || 13 ||

na tvāmasminvanē hātumutsahē rāghavaṁ vinā |
anivāryaṁ balaṁ tasya balairbalavatāmapi || 14 ||

tribhirlōkaiḥ samudyuktaiḥ sēśvarairapi sāmaraiḥ |
hr̥dayaṁ nirvr̥taṁ tē:’stu santāpastyajyatāmayam || 15 ||

āgamiṣyati tē bhartā śīghraṁ hatvā mr̥gōttamam |
na ca tasya svarō vyaktaṁ māyayā kēnacitkr̥taḥ || 16 ||

gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ |
nyāsabhūtāsi vaidēhi nyastā mayi mahātmanā || 17 ||

rāmēṇa tvaṁ varārōhē na tvāṁ tyaktumihōtsahē |
kr̥tavairāśca vaidēhi vayamētairniśācaraiḥ || 18 ||

kharasya nidhanādēva janasthānavadhaṁ prati |
rākṣasā vividhā vācō visr̥janti mahāvanē || 19 ||

hiṁsāvihārā vaidēhi na cintayitumarhasi |
lakṣmaṇēnaivamuktā sā kruddhā saṁraktalōcanā || 20 ||

abravītparuṣaṁ vākyaṁ lakṣmaṇaṁ satyavādinam |
anāryākaruṇārambha nr̥śaṁsa kulapāṁsana || 21 ||

ahaṁ tava priyaṁ manyē rāmasya vyasanaṁ mahat |
rāmasya vyasanaṁ dr̥ṣṭvā tēnaitāni prabhāṣasē || 22 ||

naitaccitraṁ sapatnēṣu pāpaṁ lakṣmaṇa yadbhavēt |
tvadvidhēṣu nr̥śaṁsēṣu nityaṁ pracchannacāriṣu || 23 ||

suduṣṭastvaṁ vanē rāmamēkamēkō:’nugacchasi |
mama hētōḥ praticchannaḥ prayuktō bharatēna vā || 24 ||

tanna sidhyati saumitrē tava vā bharatasya vā |
kathamindīvaraśyāmaṁ padmapatranibhēkṣaṇam || 25 ||

upasaṁśritya bhartāraṁ kāmayēyaṁ pr̥thagjanam |
samakṣaṁ tava saumitrē prāṇāṁstyakṣyē na saṁśayaḥ || 26 ||

rāmaṁ vinā kṣaṇamapi na hi jīvāmi bhūtalē |
ityuktaḥ paruṣaṁ vākyaṁ sītayā rōmaharṣaṇam || 27 ||

abravīllakṣmaṇaḥ sītāṁ prāñjalirvijitēndriyaḥ |
uttaraṁ nōtsahē vaktuṁ daivataṁ bhavatī mama || 28 ||

vākyamapratirūpaṁ tu na citraṁ strīṣu maithili |
svabhāvastvēṣa nārīṇāmēvaṁ lōkēṣu dr̥śyatē || 29 ||

vimuktadharmāścapalāstīkṣṇā bhēdakarāḥ striyaḥ |
na sahē hīdr̥śaṁ vākyaṁ vaidēhī janakātmajē || 30 ||

śrōtrayōrubhayōrmē:’dya taptanārācasannibham |
upaśr̥ṇvantu mē sarvē sākṣibhūtā vanēcarāḥ || 31 ||

nyāyavādī yathānyāyamuktō:’haṁ paruṣaṁ tvayā |
dhiktvāmadya praṇaśya tvaṁ yanmāmēvaṁ viśaṅkasē || 32 ||

strītvaṁ duṣṭaṁ svabhāvēna guruvākyē vyavasthitam |
gamiṣyē yatra kākutsthaḥ svasti tē:’stu varānanē || 33 ||

rakṣantu tvāṁ viśālākṣi samagrā vanadēvatāḥ |
nimittāni hi ghōrāṇi yāni prādurbhavanti mē || 34 ||

api tvāṁ saha rāmēṇa paśyēyaṁ punarāgataḥ |
[* na vētyētanna jānāmi vaidēhi janakātmajē *] || 35 ||

lakṣmaṇēnaivamuktā tu rudantī janakātmajā |
pratyuvāca tatō vākyaṁ tīvraṁ bāṣpapariplutā || 36 ||

gōdāvarīṁ pravēkṣyāmi vinā rāmēṇa lakṣmaṇa |
ābandhiṣyē:’thavā tyakṣyē viṣamē dēhamātmanaḥ || 37 ||

pibāmyahaṁ viṣaṁ tīkṣṇaṁ pravēkṣyāmi hutāśanam |
na tvahaṁ rāghavādanyaṁ padāpi puruṣaṁ spr̥śē || 38 ||

iti lakṣmaṇamākruśya sītā duḥkhasamanvitā |
pāṇibhyāṁ rudatī duḥkhādudaraṁ prajaghāna ha || 39 ||

tāmārtarūpāṁ vimanā rudantīṁ
saumitrirālōkya viśālanētrām |
āśvāsayāmāsa na caiva bhartu-
-staṁ bhrātaraṁ kiñciduvāca sītā || 40 ||

tatastu sītāmabhivādya lakṣmaṇaḥ
kr̥tāñjaliḥ kiñcidabhipraṇamya ca |
anvīkṣamāṇō bahuśaśca maithilīṁ
jagāma rāmasya samīpamātmavān || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed