Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mārīcavañcanā ||
tathā tu taṁ samādiśya bhrātaraṁ raghunandanaḥ |
babandhāsiṁ mahātējā jāmbūnadamayatsarum || 1 ||
tatastryavanataṁ cāpamādāyātmavibhūṣaṇam |
ābadhya ca kalāpau dvau jagāmōdagravikramaḥ || 2 ||
taṁ vañcayānō rājēndramāpatantaṁ nirīkṣya vai |
babhūvāntarhitastrāsāt punaḥ sandarśanē:’bhavat || 3 ||
baddhāsirdhanurādāya pradudrāva yatō mr̥gaḥ |
taṁ sma paśyati rūpēṇa dyōtamānamivāgrataḥ || 4 ||
avēkṣyāvēkṣya dhāvantaṁ dhanuṣpāṇiṁ mahāvanē |
ativr̥ttamiṣōḥ pātāllōbhayānaṁ kadācana || 5 ||
śaṅkitaṁ tu samudbhrāntamutpatantamivāmbarē |
dr̥śyamānamadr̥śyaṁ ca vanōddēśēṣu kēṣucit || 6 ||
cinnābhrairiva saṁvītaṁ śāradaṁ candramaṇḍalam |
muhūrtādēva dadr̥śē muhurdūrātprakāśatē || 7 ||
darśanādarśanādēvaṁ sō:’pākarṣata rāghavam |
sudūramāśramasyāsya māricō mr̥gatāṁ gataḥ || 8 ||
āsīt kruddhastu kākutsthō vivaśastēna mōhitaḥ |
athāvatasthē sambhrāntaśchāyāmāśritya śādvalē || 9 ||
sa tamunmādayāmāsa mr̥garūpō niśācaraḥ |
mr̥gaiḥ parivr̥tō vanyairadūrāt pratyadr̥śyata || 10 ||
grahītukāmaṁ dr̥ṣṭvainaṁ punarēvābhyadhāvata |
tat-kṣaṇādēva santrāsāt punarantarhitō:’bhavat || 11 ||
punarēva tatō dūrādvr̥kṣaṣaṇḍādviniḥsr̥tam |
dr̥ṣṭvā rāmō mahātējāstaṁ hantuṁ kr̥taniścayaḥ || 12 ||
bhūyastu śaramuddhr̥tya kupitastatra rāghavaḥ |
sūryaraśmipratīkāśaṁ jvalantamarimardanaḥ || 13 ||
sandhāya sudr̥ḍhē cāpē vikr̥ṣya balavadbalī |
tamēva mr̥gamuddiśya śvasantamiva pannagam || 14 ||
mumōca jvalitaṁ dīptamastraṁ brahmavinirmitam |
śarīraṁ mr̥garūpasya vinirbhidya śarōttamaḥ || 15 ||
mārīcasyaiva hr̥dayaṁ vibhēdāśanisannibhaḥ |
tālamātramathōtplutya nyapatatsa śarāturaḥ || 16 ||
vinadanbhairavaṁ nādaṁ dharaṇyāmalpajīvitaḥ |
mriyamāṇastu mārīcō jahau tāṁ kr̥trimāṁ tanum || 17 ||
smr̥tvā tadvacanaṁ rakṣō dadhyau kēna tu lakṣmaṇam |
iha prasthāpayēt sītā śūnyē tāṁ rāvaṇō harēt || 18 ||
sa prāptakālamājñāya cakāra ca tataḥ svaram |
sadr̥śaṁ rāghavasyaiva hā sītē lakṣmaṇēti ca || 19 ||
tēna marmaṇi nirviddhaḥ śarēṇānupamēna ca |
mr̥garūpaṁ tu tattyaktvā rākṣasaṁ rūpamātmanaḥ || 20 ||
cakrē sa sumahākāyō mārīcō jīvitaṁ tyajan |
tatō vicitrakēyūraḥ sarvābharaṇabhūṣitaḥ || 21 ||
hēmamālī mahādaṁṣṭrō rākṣasō:’bhūccharāhataḥ |
taṁ dr̥ṣṭvā patitaṁ bhūmau rākṣasaṁ ghōradarśanam || 22 ||
rāmō rudhirasiktāṅgaṁ vēṣṭamānaṁ mahītalē |
jagāma manasā sītāṁ lakṣmaṇasya vacaḥ smaran || 23 ||
mārīcasyaiva māyaiṣā pūrvōktaṁ lakṣmaṇēna tu |
tattathā hyabhavaccādya mārīcō:’yaṁ mayā hataḥ || 24 ||
hā sītē lakṣmaṇētyēvamākruśya ca mahāsvanam |
mamāra rākṣasaḥ sō:’yaṁ śrutvā sītā kathaṁ bhavēt || 25 ||
lakṣmaṇaśca mahābāhuḥ kāmavasthāṁ gamiṣyati |
iti sañcintya dharmātmā rāmō hr̥ṣṭatanūruhaḥ || 26 ||
tatra rāmaṁ bhayaṁ tīvramāvivēśa viṣādajam |
rākṣasaṁ mr̥garūpaṁ taṁ hatvā śrutvā ca tatsvaram || 27 ||
nihatya pr̥ṣataṁ cānyaṁ māṁsamādāya rāghavaḥ |
tvaramāṇō janasthānaṁ sasārābhimukhastadā || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.