Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē |
dāmōdarā:’cyuta janārdana vāsudēva
tyājyā bhaṭā ya iti santatamāmananti || 1 ||
gaṅgādharā:’ndhakaripō hara nīlakaṇṭha
vaikuṇṭha kaiṭabharipō kamaṭhā:’bjapāṇē |
bhūtēśa khaṇḍaparaśō mr̥ḍa caṇḍikēśa
tyājyā bhaṭā ya iti santatamāmananti || 2 ||
viṣṇō nr̥siṁha madhusūdana cakrapāṇē
gaurīpatē giriśa śaṅkara candracūḍa |
nārāyaṇā:’suranibarhaṇa śārṅgapāṇē
tyājyā bhaṭā ya iti santatamāmananti || 3 ||
mr̥tyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkānta pītavasanā:’mbudanīla śaurē |
īśāna kr̥ttivasana tridaśaikanātha
tyājyā bhaṭā ya iti santatamāmananti || 4 ||
lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē |
ānandakanda dharaṇīdhara padmanābha
tyājyā bhaṭā ya iti santatamāmananti || 5 ||
sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē |
tryakṣōragābharaṇa bālamr̥gāṅkamaulē
tyājyā bhaṭā ya iti santatamāmananti || 6 ||
śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha |
cāṇūramardana hr̥ṣīkapatē murārē
tyājyā bhaṭā ya iti santatamāmananti || 7 ||
śūlin girīśa rajanīśakalāvataṁsa
kaṁsapraṇāśana sanātana kēśināśa |
bharga trinētra bhava bhūtapatē purārē
tyājyā bhaṭā ya iti santatamāmananti || 8 ||
gōpīpatē yadupatē vasudēvasūnō
karpūragaura vr̥ṣabhadhvaja phālanētra |
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyā bhaṭā ya iti santatamāmananti || 9 ||
sthāṇō trilōcana pinākadhara smarārē
kr̥ṣṇā:’niruddha kamalākara kalmaṣārē |
viśvēśvara tripathagārdrajaṭākalāpa
tyājyā bhaṭā ya iti santatamāmananti || 10 ||
aṣṭōttarādhikaśatēna sucārunāmnāṁ
sandarbhitāṁ lalitaratnakadambakēna |
sannāyakāṁ dr̥ḍhaguṇāṁ nijakaṇṭhagatāṁ yō
kuryādimāṁ srajamahō sa yamaṁ na paśyēt || 11 ||
gaṇāvūcuḥ –
itthaṁ dvijēndra nijabhr̥tyagaṇānsadaiva
saṁśikṣayēdavanigānsa hi dharmarājaḥ |
anyē:’pi yē hariharāṅkadharā dharāyāṁ
tē dūrataḥ punarahō parivarjanīyāḥ || 12 ||
agastya uvāca –
yō dharmarāja racitāṁ lalitaprabandhāṁ
nāmāvaḷiṁ sakalakalmaṣabījahantrīm |
dhīrō:’tra kaustubhabhr̥taḥ śaśibhūṣaṇasya
nityaṁ japēt stanarasaṁ na pibētsa mātuḥ || 13 ||
iti śr̥ṇvankathāṁ ramyāṁ śiva śarmā priyē:’naghām |
praharṣavaktraḥ puratō dadarśa sarasīṁ purīm || 14 ||
iti śrīskandamahāpurāṇē kāśīkhaṇḍapūrvārdhē yamaprōktaṁ śrīhariharāṣṭōttara śatanāmastōtraṁ sampūrṇam ||
See more śrī śiva stotras for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.