Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā |
sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 ||
sarvasampatkaraṁ caiva svargamōkṣapradāyakam |
dhyātvā nr̥siṁhaṁ dēvēśaṁ hēmasiṁhāsanasthitam || 2 ||
vivr̥tāsyaṁ trinayanaṁ śaradindusamaprabham |
lakṣmyāliṅgitavāmāṅgaṁ vibhūtibhirupāśritam || 3 ||
caturbhujaṁ kōmalāṅgaṁ svarṇakuṇḍalaśōbhitam |
sarōjaśōbhitōraskaṁ ratnakēyūramudritam || 4 ||
taptakāñcanasaṅkāśaṁ pītanirmalavāsasam |
indrādisuramaulisthasphuranmāṇikyadīptibhiḥ || 5 ||
virājitapadadvandvaṁ śaṅkhacakrādihētibhiḥ |
garutmatā savinayaṁ stūyamānaṁ mudānvitam || 6 ||
svahr̥tkamalasaṁvāsaṁ kr̥tvā tu kavacaṁ paṭhēt |
nr̥siṁhō mē śiraḥ pātu lōkarakṣātmasambhavaḥ || 7 ||
sarvagō:’pi stambhavāsaḥ phālaṁ mē rakṣatu dhvanim |
nr̥siṁhō mē dr̥śau pātu sōmasūryāgnilōcanaḥ || 8 ||
smr̥tiṁ mē pātu nr̥harirmunivaryastutipriyaḥ |
nāsāṁ mē siṁhanāsastu mukhaṁ lakṣmīmukhapriyaḥ || 9 ||
sarvavidyādhipaḥ pātu nr̥siṁhō rasanāṁ mama |
vaktraṁ pātvinduvadanaḥ sadā prahlādavanditaḥ || 10 ||
nr̥siṁhaḥ pātu mē kaṇṭhaṁ skandhau bhūbharaṇāntakr̥t |
divyāstraśōbhitabhujō nr̥siṁhaḥ pātu mē bhujau || 11 ||
karau mē dēvavaradō nr̥siṁhaḥ pātu sarvataḥ |
hr̥dayaṁ yōgisādhyaśca nivāsaṁ pātu mē hariḥ || 12 ||
madhyaṁ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ |
nābhiṁ mē pātu nr̥hariḥ svanābhibrahmasaṁstutaḥ || 13 ||
brahmāṇḍakōṭayaḥ kaṭyāṁ yasyāsau pātu mē kaṭim |
guhyaṁ mē pātu guhyānāṁ mantrāṇāṁ guhyarūpadhr̥k || 14 ||
ūrū manōbhavaḥ pātu jānunī nararūpadhr̥k |
jaṅghē pātu dharābhārahartā yō:’sau nr̥kēsarī || 15 ||
surarājyapradaḥ pātu pādau mē nr̥harīśvaraḥ |
sahasraśīrṣā puruṣaḥ pātu mē sarvaśastanum || 16 ||
mahōgraḥ pūrvataḥ pātu mahāvīrāgrajō:’gnitaḥ |
mahāviṣṇurdakṣiṇē tu mahājvālastu nairr̥tau || 17 ||
paścimē pātu sarvēśō diśi mē sarvatōmukhaḥ |
nr̥siṁhaḥ pātu vāyavyāṁ saumyāṁ bhūṣaṇavigrahaḥ || 18 ||
īśānyāṁ pātu bhadrō mē sarvamaṅgaladāyakaḥ |
saṁsārabhayadaḥ pātu mr̥tyōrmr̥tyurnr̥kēsarī || 19 ||
idaṁ nr̥siṁhakavacaṁ prahlādamukhamaṇḍitam |
bhaktimānyaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē || 20 ||
putravān dhanavān lōkē dīrghāyurupajāyatē |
yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ prāpnōtyasaṁśayam || 21 ||
sarvatra jayamāpnōti sarvatra vijayī bhavēt |
bhūmyantarikṣadivyānāṁ grahāṇāṁ vinivāraṇam || 22 ||
vr̥ścikōragasambhūtaviṣāpaharaṇaṁ param |
brahmarākṣasayakṣāṇāṁ dūrōtsāraṇakāraṇam || 23 ||
bhūrjē vā tālapatrē vā kavacaṁ likhitaṁ śubham |
karamūlē dhr̥taṁ yēna sidhyēyuḥ karmasiddhayaḥ || 24 ||
dēvāsuramanuṣyēṣu svaṁ svamēva jayaṁ labhēt |
ēkasandhyaṁ trisandhyaṁ vā yaḥ paṭhēnniyatō naraḥ || 25 ||
sarvamaṅgalamāṅgalyaṁ bhuktiṁ muktiṁ ca vindati |
dvātriṁśacca sahasrāṇi paṭhēcchuddhātmanāṁ nr̥ṇām || 26 ||
kavacasyāsya mantrasya mantrasiddhiḥ prajāyatē |
anēna mantrarājēna kr̥tvā bhasmābhimantraṇam || 27 ||
tilakaṁ vinyasēdyastu tasya grahabhayaṁ harēt |
trivāraṁ japamānastu dattaṁ vāryabhimantrya ca || 28 ||
prāśayēdyō narō mantraṁ nr̥siṁhadhyānamācarēt |
tasya rōgāḥ praṇaśyanti yē ca syuḥ kukṣisambhavāḥ || 29 ||
kimatra bahunōktēna nr̥siṁhasadr̥śō bhavēt |
manasā cintitaṁ yattu sa taccāpnōtyasaṁśayam || 30 ||
garjantaṁ garjayantaṁ nijabhujapaṭalaṁ sphōṭayantaṁ haṭantaṁ
rūpyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣēpayantaṁ kṣipantam |
krandantaṁ rōṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ śaranikaraśatairdivyasiṁhaṁ namāmi || 31 ||
iti śrībrahmāṇḍapurāṇē prahlādōktaṁ śrī nr̥siṁha kavacam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.