Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharasaṁhāraḥ ||
bhittvā tu tāṁ gadāṁ bāṇai rāghavō dharmavatsalaḥ |
smayamānaḥ kharaṁ vākyaṁ saṁrabdhamidamabravīt || 1 ||
ētattē balasarvasvaṁ darśitaṁ rākṣasādhama |
śaktihīnatarō mattō vr̥thā tvamavagarjasi || 2 ||
ēṣā bāṇavinirbhinnā gadā bhūmitalaṁ gatā |
abhidhānapragalbhasya tava pratyarighātinī || 3 ||
yattvayōktaṁ vinaṣṭānāmahamaśrupramārjanam |
rākṣasānāṁ karōmīti mithyā tadapi tē vacaḥ || 4 ||
nīcasya kṣudraśīlasya mithyāvr̥ttasya rakṣasaḥ |
prāṇānapahariṣyāmi garutmānamr̥taṁ yathā || 5 ||
adya tē chinnakaṇṭhasya phēnabudbudabhūṣitam |
vidāritasya madbāṇairmahī pāsyati śōṇitam || 6 ||
pāṁsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ |
svapsyasē gāṁ samāliṅgya durlabhāṁ pramadāmiva || 7 ||
pravr̥ddhanidrē śayitē tvayi rākṣasapāṁsanē |
bhaviṣyantyaśaraṇyānāṁ śaraṇyā daṇḍakā imē || 8 ||
janasthānē hatasthānē tava rākṣasa maccharaiḥ |
nirbhayā vicariṣyanti sarvatō munayō vanē || 9 ||
adya viprasariṣyanti rākṣasyō hatabāndhavāḥ |
bāṣpārdravadanā dīnā bhayādanyabhayāvahāḥ || 10 ||
adya śōkarasajñāstāḥ bhaviṣyanti nirarthakāḥ |
anurūpakulāḥ patnyō yāsāṁ tvaṁ patirīdr̥śaḥ || 11 ||
nr̥śaṁsa nīca kṣudrātman nityaṁ brāhmaṇakaṇṭaka |
yatkr̥tē śaṅkitairagnau munibhiḥ pātyatē haviḥ || 12 ||
tamēvamabhisaṁrabdhaṁ bruvāṇaṁ rāghavaṁ raṇē |
kharō nirbhartsayāmāsa rōṣātkharatarasvanaḥ || 13 ||
dr̥ḍhaṁ khalvavaliptōsi bhayēṣvapi ca nirbhayaḥ |
vācyāvācyaṁ tatō hi tvaṁ mr̥tyuvaśyō na budhyasē || 14 ||
kālapāśaparikṣiptā bhavanti puruṣā hi yē |
kāryākāryaṁ na jānanti tē nirastaṣaḍindriyāḥ || 15 ||
ēvamuktvā tatō rāmaṁ saṁrudhya bhr̥kuṭiṁ tataḥ |
sa dadarśa mahāsālamavidūrē niśācaraḥ || 16 ||
raṇē praharaṇasyārthē sarvatō hyavalōkayan |
sa tamutpāṭayāmāsa sandaśya daśanacchadam || 17 ||
taṁ samutkṣipya bāhubhyāṁ vinadya ca mahābalaḥ |
rāmamuddiśya cikṣēpa hatastvamiti cābravīt || 18 ||
tamāpatantaṁ bāṇaughaiśchittvā rāmaḥ pratāpavān |
rōṣamāhārayattīvraṁ nihantuṁ samarē kharam || 19 ||
jātasvēdastatō rāmō rōṣādraktāntalōcanaḥ |
nirbibhēda sahasrēṇa bāṇānāṁ samarē kharam || 20 ||
tasya bāṇāntarādraktaṁ bahu susrāva phēnilam |
girēḥ prasravaṇasyēva tōyadhārāparisravaḥ || 21 ||
vihalaḥ sa kr̥tō bāṇaiḥ kharō rāmēṇa samyugē |
mattō rudhiragandhēna tamēvābhyadravaddrutam || 22 ||
tamāpatantaṁ saṁrabdhaṁ kr̥tāstrō rudhirāplutam |
apāsarpatpratipadaṁ kiñcittvaritavikramaḥ || 23 ||
tataḥ pāvakasaṅkāśaṁ vadhāya samarē śaram |
kharasya rāmō jagrāha brahmadaṇḍamivāparam || 24 ||
sa taṁ dattaṁ maghavatā surarājēna dhīmatā |
sandadhē cāpi dharmātmā mumōca ca kharaṁ prati || 25 ||
sa vimuktō mahābāṇō nirghātasamanisvanaḥ |
rāmēṇa dhanurāyamya kharasyōrasi cāpatat || 26 ||
sa papāta kharō bhūmau dahyamānaḥ śarāgninā |
rudrēṇēva vinirdagdhaḥ śvētāraṇyē yathāntakaḥ || 27 ||
sa vr̥tra iva vajrēṇa phēnēna namuciryathā |
balō vēndrāśanihatō nipapāta hataḥ kharaḥ || 28 ||
tatō rājarṣayaḥ sarvē saṅgatāḥ paramarṣayaḥ |
sabhājya muditā rāmamidaṁ vacanamabruvan || 29 ||
ētadarthaṁ mahābhāga mahēndraḥ pākaśāsanaḥ | [mahātējā]
śarabhaṅgāśramaṁ puṇyamājagāma purandaraḥ || 30 ||
ānītastvamimaṁ dēśamupāyēna maharṣibhiḥ |
ēṣāṁ vadhārthaṁ krūrāṇāṁ rakṣasāṁ pāpakarmaṇām || 31 ||
tadidaṁ naḥ kr̥taṁ kāryaṁ tvayā daśarathātmaja |
sukhaṁ dharmaṁ cariṣyanti daṇḍakēṣu maharṣayaḥ || 32 ||
ētasminnantarē dēvāścāraṇaiḥ saha saṅgatāḥ |
dundubhīṁścābhinighnantaḥ puṣpavarṣaṁ samantataḥ || 33 ||
rāmasyōpari saṁhr̥ṣṭā vavr̥ṣurvismitāstadā |
ardhādhikamuhūrtēna rāmēṇa niśitaiḥ śaraiḥ || 34 ||
caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
kharadūṣaṇamukhyānāṁ nihatāni mahāhavē || 35 ||
ahō bata mahatkarma rāmasya viditātmanaḥ |
ahō vīryamahō dākṣyaṁ viṣṇōriva hi dr̥śyatē || 36 ||
ityēvamuktvā tē sarvē yayurdēvā yathāgatam |
ētasminnantarē vīrō lakṣmaṇaḥ saha sītayā || 37 ||
giridurgādviniṣkramya saṁvivēśāśramaṁ sukhī |
tatō rāmastu vijayī pūjyamānō maharṣibhiḥ || 38 ||
pravivēśāśramaṁ vīrō lakṣmaṇēnābhipūjitaḥ |
taṁ dr̥ṣṭvā śatruhantāraṁ maharṣīṇāṁ sukhāvaham || 39 ||
babhūva hr̥ṣṭā vaidēhī bhartāraṁ pariṣasvajē |
mudā paramayā yuktā dr̥ṣṭvā rakṣōgaṇānhatān |
rāmaṁ caivāvyathaṁ dr̥ṣṭvā tutōṣa janakātmajā || 40 ||
tatastu taṁ rākṣasasaṅghamardanaṁ
sabhājyamānaṁ muditairmaharṣibhiḥ ||
punaḥ pariṣvajya śaśiprabhānanā
babhūva hr̥ṣṭā janakātmajā tadā || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē triṁśaḥ sargaḥ || 30 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.