Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ghōrē saṁsāravahnau pralayamupagatē yā hi kr̥tvā śmaśānē
nr̥tyatyanyūnaśaktirjagadidamakhilaṁ muṇḍamālābhirāmā |
bhidyadbrahmāṇḍabhāṇḍaṁ paṭutaraninadairaṭ-ṭahāsairudāraiḥ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 1 ||
magnē lōkē:’mburāśau nalinabhavanutā viṣṇunā kārayitvā
cakrōtkr̥ttōrukaṇṭhaṁ madhumapi bhayadaṁ kaiṭabhaṁ cātibhīmam |
padmōtpattēḥ prabhūtaṁ bhayamuta riputōyāharatsānukampā
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 2 ||
viśvatrāṇaṁ vidhātuṁ mahiṣamatha rāṇē yā:’suraṁ bhīmarūpaṁ
śūlēnāhatya vakṣasyamarapatinutā pātayantī ca bhūmau |
tasyāsr̥gvāhinībhirjalanidhimakhilaṁ śōṇitābhaṁ ca cakrē
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 3 ||
yā dēvī caṇḍamuṇḍau tribhuvananalinīvāraṇau dēvaśatrū
dr̥ṣṭvā yuddhōtsavē tau drutataramabhiyātāsinā kr̥ttakaṇṭhau |
kr̥tvā tadraktapānōdbhavamadamuditā sāṭ-ṭahāsātibhīmā
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 4 ||
sadyastaṁ raktabījaṁ samarabhuvi natā ghōrarūpānasaṅkhyān
rāktōdbhūtairasaṅkhyairgajaturagarathaiḥ sārthamanyāṁśca daityān |
vaktrē nikṣipya dr̥ṣṭvā gurutaradaśanairāpapau śōṇitaughaṁ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 5 ||
sthānādbhraṣṭaiśca dēvaistuhinagiritaṭē saṅgataiḥ saṁstutā yā
saṅkhyāhīnaiḥ samētaṁ tridaśaripugaṇaiḥ syandanēbhāśvayuktaiḥ |
yuddhē śumbhaṁ niśumbhaṁ tribhuvanavipadaṁ nāśayantī ca jaghnē
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 6 ||
śambhōrnētrānalē yā jananamapi jagattrāṇahētōrayāsīt
bhūyastīkṣṇātidhārāvidalitadanujā dārukaṁ cāpi hatvā |
tasyāsr̥kpānatuṣṭā muhurapi kr̥tavatyaṭ-ṭahāsaṁ kaṭhōraṁ
sāsmākaṁ vairivargaṁ śamayatu tarasā bhadradā bhadrakālī || 7 ||
yā dēvī kālarātrī tuhinagirasutā lōkamātā dharitrī
vāṇī nidrā ca māyā manasijadayitā ghōrarūpātisaumyā |
cāmuṇḍā khaḍgahastā ripuhananaparā śōṇitāsvādakāmā
sā hanyādviśvavandyā mama ripunivahā bhadradā bhadrakālī || 8 ||
bhadrakālyaṣṭakaṁ japyaṁ śatrusaṅkṣayakāṅkṣiṇā |
svargāpavargadaṁ puṇyaṁ duṣṭagrahanivāraṇam || 9 ||
iti śrībhadrakālyaṣṭakam |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.