Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
galadraktamuṇḍāvalīkaṇṭhamālā
mahāghōrarāvā sudaṁṣṭrā karālā |
vivastrā śmaśānālayā muktakēśī
mahākālakāmākulā kālikēyam || 1 ||
bhujēvāmayugmē śirō:’siṁ dadhānā
varaṁ dakṣayugmē:’bhayaṁ vai tathaiva |
sumadhyā:’pi tuṅgastanā bhāranamrā
lasadraktasr̥kkadvayā susmitāsyā || 2 ||
śavadvandvakarṇāvataṁsā sukēśī
lasatprētapāṇiṁ prayuktaikakāñcī |
śavākāramañcādhirūḍhā śivābhi-
-ścaturdikṣuśabdāyamānā:’bhirējē || 3 ||
stutiḥ –
virañcyādidēvāstrayastē guṇāstrīn
samārādhya kālīṁ pradhānā babhūvuḥ |
anādiṁ surādiṁ makhādiṁ bhavādiṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 1 ||
jaganmōhinīyaṁ tu vāgvādinīyaṁ
suhr̥tpōṣiṇī śatrusaṁhāraṇīyam |
vacastambhanīyaṁ kimuccāṭanīyaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 2 ||
iyaṁ svargadātrī punaḥ kalpavallī
manōjāstu kāmān yathārthaṁ prakuryāt |
tathā tē kr̥tārthā bhavantīti nityaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 3 ||
surāpānamattā subhaktānuraktā
lasatpūtacittē sadāvirbhavattē |
japadhyānapūjāsudhādhautapaṅkā
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 4 ||
cidānandakandaṁ hasanmandamandaṁ
śaraccandrakōṭiprabhāpuñjabimbam |
munīnāṁ kavīnāṁ hr̥di dyōtayantaṁ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 5 ||
mahāmēghakālī suraktāpi śubhrā
kadācidvicitrākr̥tiryōgamāyā |
na bālā na vr̥ddhā na kāmāturāpi
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 6 ||
kṣamasvāparādhaṁ mahāguptabhāvaṁ
mayā lōkamadhyē prakāśīkr̥taṁ yat |
tava dhyānapūtēna cāpalyabhāvāt
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 7 ||
yadi dhyānayuktaṁ paṭhēdyō manuṣya-
-stadā sarvalōkē viśālō bhavēcca |
gr̥hē cāṣṭasiddhirmr̥tē cāpi muktiḥ
svarūpaṁ tvadīyaṁ na vindanti dēvāḥ || 8 ||
iti śrīmacchaṅkarācārya viracitaṁ śrī kālikāṣṭakam ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.