Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śūrpaṇakhāvirūpaṇam ||
tātaḥ śūrpaṇakhāṁ rāmaḥ kāmapāśāvapāśitām |
svacchayā ślakṣṇayā vācā smitapūrvamathābravīt || 1 ||
kr̥tadārō:’smi bhavati bhāryēyaṁ dayitā mama |
tvadvidhānāṁ tu nārīṇāṁ suduḥkhā sasapatnatā || 2 ||
anujastvēṣa mē bhrātā śīlavān priyadarśanaḥ |
śrīmānakr̥tadāraśca lakṣmaṇō nāma vīryavān || 3 ||
apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ |
anurūpaśca tē bhartā rūpasyāsya bhaviṣyati || 4 ||
ēnaṁ bhaja viśālākṣi bhartāraṁ bhrātaraṁ mama |
asapatnā varārōhē mērumarkaprabhā yathā || 5 ||
iti rāmēṇa sā prōktā rākṣasī kāmamōhitā |
visr̥jya rāmaṁ sahasā tatō lakṣmaṇamabravīt || 6 ||
asya rūpasya tē yuktā bhāryā:’haṁ varavarṇinī |
mayā saha sukhaṁ sarvān daṇḍakān vicariṣyasi || 7 ||
ēvamuktastu saumitrī rākṣasyā vākyakōvidaḥ |
tataḥ śūrpaṇakhīṁ smitvā lakṣmaṇō yuktamabravīt || 8 ||
kathaṁ dāsasya mē dāsī bhāryā bhavitumicchasi |
sō:’hamāryēṇa paravān bhrātrā kamalavarṇinī || 9 ||
samr̥ddhārthasya siddhārthā muditāmalavarṇinī |
āryasya tvaṁ viśālākṣi bhāryā bhava yavīyasī || 10 ||
ēnāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm |
bhāryāṁ vr̥ddhāṁ parityajya tvāmēvaiṣa bhajiṣyati || 11 ||
kō hi rūpamidaṁ śrēṣṭhaṁ santyajya varavarṇini |
mānuṣīṣu varārōhē kuryādbhāvaṁ vicakṣaṇaḥ || 12 ||
iti sā lakṣmaṇēnōktā karālā nirṇatōdarī |
manyatē tadvacastathyaṁ parihāsāvicakṣaṇā || 13 ||
sā rāmaṁ parṇaśālāyāmupaviṣṭaṁ parantapam |
sītayā saha durdharṣamabravīt kāmamōhitā || 14 ||
ēnāṁ virūpāmasatīṁ karālāṁ nirṇatōdarīm |
vr̥ddhāṁ bhāryāmavaṣṭabhya māṁ na tvaṁ bahumanyasē || 15 ||
adyēmāṁ bhakṣayiṣyāmi paśyatastava mānuṣīm |
tvayā saha cariṣyāmi niḥsapatnā yathāsukham || 16 ||
ityuktvā mr̥gaśābākṣīmalātasadr̥śēkṣaṇā |
abhyadhāvat susaṅkruddhā mahōlkā rōhiṇīmiva || 17 ||
tāṁ mr̥tyupāśapratimāmāpatantīṁ mahābalaḥ |
nigr̥hya rāmaḥ kupitastatō lakṣmaṇamabravīt || 18 ||
krūrairanāryaiḥ saumitrē parihāsaḥ kathañcana |
na kāryaḥ paśya vaidēhīṁ kathañcit saumya jīvatīm || 19 ||
imāṁ virūpāmasatīmatimattāṁ mahōdarīm |
rākṣasīṁ puruṣavyāghra virūpayitumarhasi || 20 ||
ityuktō lakṣmaṇastasyāḥ kruddhō rāmasya pārśvataḥ |
uddhr̥tya khaḍgaṁ cicchēda karṇanāsaṁ mahābalaḥ || 21 ||
nikr̥ttakarṇanāsā tu visvaraṁ sā vinadya ca |
yathāgataṁ pradudrāva ghōrā śūrpaṇakhā vanam || 22 ||
sā virūpā mahāghōrā rākṣasī śōṇitōkṣitā |
nanāda vividhānnādān yathā prāvr̥ṣi tōyadaḥ || 23 ||
sā vikṣarantī rudhiraṁ bahudhā ghōradarśanā |
pragr̥hya bāhū garjantī pravivēśa mahāvanam || 24 ||
tatastu sā rākṣasasaṅghasaṁvr̥taṁ
kharaṁ janasthānagataṁ virūpitā |
upētya taṁ bhrātaramugradarśanaṁ
papāta bhūmau gaganādyathā:’śaniḥ || 25 ||
tataḥ sabhāryaṁ bhayamōhamūrchitā
salakṣmaṇaṁ rāghavamāgataṁ vanam |
virūpaṇaṁ cātmani śōṇitōkṣitā
śaśaṁsa sarvaṁ bhaginī kharasya sā || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.