Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ā nṑ bha̲drāḥ kratávō yantu vi̲śvatō:’dábdhāsō̲ apárītāsa u̲dbhidáḥ |
dē̲vā nō̲ yathā̲ sada̲mid vr̥̲dhē asa̲nnaprā̀yuvō rakṣi̲tārṑ di̲vēdívē || 01
dē̲vānā̀ṁ bha̲drā súma̲tirŕ̥jūya̲tāṁ dē̲vānā̀ṁ rā̲tira̲bhi nō̲ ni vártatām |
dē̲vānā̀ṁ sa̲khyamupá sēdimā va̲yaṁ dē̲vā na̲ āyu̲ḥ pratírantu jī̲vasḗ || 02
tānpūrváyā ni̲vidā̀ hūmahē va̲yaṁ bhagàṁ mi̲tramadíti̲ṁ dakṣáma̲sridham̀ |
a̲rya̲maṇa̲ṁ varúṇa̲ṁ sōmáma̲śvinā̲ sarásvatī naḥ su̲bhagā̲ mayáskarat || 03
tannō̲ vātṑ mayō̲bhuvā̀tu bhēṣa̲jaṁ tanmā̲tā pŕ̥thi̲vī tatpi̲tā dyauḥ |
tad grāvā̀ṇaḥ sōma̲sutṑ mayō̲bhuva̲stadáśvinā śr̥ṇutaṁ dhiṣṇyā yu̲vam || 04
tamīśā̀na̲ṁ jagátasta̲sthuṣa̲spatìṁ dhiyañji̲nvamavásē hūmahē va̲yam |
pū̲ṣā nō̲ yathā̲ vēdásā̲masádvr̥̲dhē rákṣi̲tā pā̲yuradábdhaḥ sva̲stayḕ || 05
sva̲sti na̲ indrṑ vr̥̲ddhaśrávāḥ sva̲sti náḥ pū̲ṣā vi̲śvavḕdāḥ |
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ sva̲sti nō̲ br̥ha̲spatírdadhātu || 06
pr̥ṣádaśvā ma̲ruta̲ḥ pr̥śnímātaraḥ śubha̲myāvā̀nō vi̲dathḕṣu̲ jagmáyaḥ |
a̲gni̲ji̲hvā manáva̲ḥ sūrácakṣasō̲ viśvḕ nō dē̲vā ava̲sā gámanni̲ha || 07
bha̲draṁ karṇḕbhiḥ śr̥ṇuyāma dēvā bha̲draṁ páśyēmā̲kṣabhíryajatrāḥ |
sthi̲rairaṅgaìstuṣṭu̲vāṁsásta̲nūbhi̲rvyáśēma dē̲vahíta̲ṁ yadāyúḥ || 08
śa̲taminnu śa̲radō̲ antí dēvā̲ yatrā̀ naśca̲krā ja̲rasaṁ̀ ta̲nūnā̀m |
pu̲trāsō̲ yatrá pi̲tarō̲ bhavànti̲ mā nṑ ma̲dhyā rī̀riṣa̲tāyu̲rgantṑḥ || 09
adíti̲rdyauradítira̲ntaríkṣa̲madítirmā̲tā sa pi̲tā sa pu̲traḥ |
viśvḕ dē̲vā adíti̲ḥ pañca̲ janā̲ adítirjā̲tamadíti̲rjanítvam || 10
ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.