Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīśaṁ kamalapatrākṣaṁ dēvakīnandanaṁ harim |
sutasamprāptayē kr̥ṣṇaṁ namāmi madhusūdanam || 1 ||
namāmyahaṁ vāsudēvaṁ sutasamprāptayē harim |
yaśōdāṅkagataṁ bālaṁ gōpālaṁ nandanandanam || 2 ||
asmākaṁ putralābhāya gōvindaṁ munivanditam |
namāmyahaṁ vāsudēvaṁ dēvakīnandanaṁ sadā || 3 ||
gōpālaṁ ḍimbhakaṁ vandē kamalāpatimacyutam |
putrasamprāptayē kr̥ṣṇaṁ namāmi yadupuṅgavam || 4 ||
putrakāmēṣṭiphaladaṁ kañjākṣaṁ kamalāpatim |
dēvakīnandanaṁ vandē suta samprāptayē mama || 5 ||
padmāpatē padmanētra padmanābha janārdana |
dēhi mē tanayaṁ śrīśa vāsudēva jagatpatē || 6 ||
yaśōdāṅkagataṁ bālaṁ gōvindaṁ munivanditam |
asmākaṁ putra lābhāya namāmi śrīśamacyutam || 7 ||
śrīpatē dēvadēvēśa dīnārtirharaṇācyuta |
gōvinda mē sutaṁ dēhi namāmi tvāṁ janārdana || 8 ||
bhaktakāmada gōvinda bhaktarakṣa śubhaprada |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 9 ||
rukmiṇīnātha sarvēśa dēhi mē tanayaṁ sadā |
bhaktamandāra padmākṣa tvāmahaṁ śaraṇaṁ gataḥ || 10 ||
dēvakīsuta gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 11 ||
vāsudēva jagadvandya śrīpatē puruṣōttama |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 12 ||
kañjākṣa kamalānātha parakāruṇikōttama |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 13 ||
lakṣmīpatē padmanābha mukunda munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 14 ||
kāryakāraṇarūpāya vāsudēvāya tē sadā |
namāmi putralābhārthaṁ sukhadāya budhāya tē || 15 ||
rājīvanētra śrīrāma rāvaṇārē harē kavē |
tubhyaṁ namāmi dēvēśa tanayaṁ dēhi mē harē || 16 ||
asmākaṁ putralābhāya bhajāmi tvāṁ jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva ramāpatē || 17 ||
śrīmāninīmānacōra gōpīvastrāpahāraka |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva jagatpatē || 18 ||
asmākaṁ putrasamprāptiṁ kuruṣva yadunandana |
ramāpatē vāsudēva mukunda munivandita || 19 ||
vāsudēva sutaṁ dēhi tanayaṁ dēhi mādhava |
putraṁ mē dēhi śrīkr̥ṣṇa vatsaṁ dēhi mahāprabhō || 20 ||
ḍimbhakaṁ dēhi śrīkr̥ṣṇa ātmajaṁ dēhi rāghava |
bhaktamandāra mē dēhi tanayaṁ nandanandana || 21 ||
nandanaṁ dēhi mē kr̥ṣṇa vāsudēva jagatpatē |
kamalānātha gōvinda mukunda munivandita || 22 ||
anyathā śaraṇaṁ nāsti tvamēva śaraṇaṁ mama |
sutaṁ dēhi śriyaṁ dēhi śriyaṁ putraṁ pradēhi mē || 23 ||
yaśōdāstanyapānajñaṁ pibantaṁ yadunandanam |
vandē:’haṁ putralābhārthaṁ kapilākṣaṁ hariṁ sadā || 24 ||
nandanandana dēvēśa nandanaṁ dēhi mē prabhō |
ramāpatē vāsudēva śriyaṁ putraṁ jagatpatē || 25 ||
putraṁ śriyaṁ śriyaṁ putraṁ putraṁ mē dēhi mādhava |
asmākaṁ dīnavākyasya avadhāraya śrīpatē || 26 ||
gōpālaḍimbha gōvinda vāsudēva ramāpatē |
asmākaṁ ḍimbhakaṁ dēhi śriyaṁ dēhi jagatpatē || 27 ||
madvāñchitaphalaṁ dēhi dēvakīnandanācyuta |
mama putrārthitaṁ dhanyaṁ kuruṣva yadunandana || 28 ||
yācē:’haṁ tvāṁ śriyaṁ putraṁ dēhi mē putrasampadam |
bhaktacintāmaṇē rāma kalpavr̥kṣa mahāprabhō || 29 ||
ātmajaṁ nandanaṁ putraṁ kumāraṁ ḍimbhakaṁ sutam |
arbhakaṁ tanayaṁ dēhi sadā mē raghunandana || 30 ||
vandē santānagōpālaṁ mādhavaṁ bhaktakāmadam |
asmākaṁ putrasamprāptyai sadā gōvindamacyutam || 31 ||
ōṅkārayuktaṁ gōpālaṁ śrīyuktaṁ yadunandanam |
klīmyuktaṁ dēvakīputraṁ namāmi yadunāyakam || 32 ||
vāsudēva mukundēśa gōvinda mādhavācyuta |
dēhi mē tanayaṁ kr̥ṣṇa ramānātha mahāprabhō || 33 ||
rājīvanētra gōvinda kapilākṣa harē prabhō |
samasta kāmyavarada dēhi mē tanayaṁ sadā || 34 ||
abjapadmanibha padmabr̥ndarūpa jagatpatē |
dēhi mē varasatputraṁ rūpanāyaka mādhava || 35 ||
nandapāla dharāpāla gōvinda yadunandana |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 36 ||
dāsamandāra gōvinda mukunda mādhavācyuta |
gōpāla puṇḍarīkākṣa dēhi mē tanayaṁ śriyam || 37 ||
yadunāyaka padmēśa nandagōpavadhūsuta |
dēhi mē tanayaṁ kr̥ṣṇa śrīdhara prāṇanāyaka || 38 ||
asmākaṁ vāñchitaṁ dēhi dēhi putraṁ ramāpatē |
bhagavan kr̥ṣṇa sarvēśa vāsudēva jagatpatē || 39 ||
ramāhr̥dayasambhāra satyabhāmāmanaḥpriya |
dēhi mē tanayaṁ kr̥ṣṇa rukmiṇīvallabha prabhō || 40 ||
candrasūryākṣa gōvinda puṇḍarīkākṣa mādhava |
asmākaṁ bhāgyasatputraṁ dēhi dēva jagatpatē || 41 ||
kāruṇyarūpa padmākṣa padmanābhasamarcita |
dēhi mē tanayaṁ kr̥ṣṇa dēvakīnandanandana || 42 ||
dēvakīsuta śrīnātha vāsudēva jagatpatē |
samastakāmaphalada dēhi mē tanayaṁ sadā || 43 ||
bhaktamandāra gambhīra śaṅkarācyuta mādhava |
dēhi mē tanayaṁ gōpabālavatsala śrīpatē || 44 ||
śrīpatē vāsudēvēśa dēvakīpriyanandana |
bhaktamandāra mē dēhi tanayaṁ jagatāṁ prabhō || 45 ||
jagannātha ramānātha bhūminātha dayānidhē |
vāsudēvēśa sarvēśa dēhi mē tanayaṁ prabhō || 46 ||
śrīnātha kamalapatrākṣa vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 47 ||
dāsamandāra gōvinda bhaktacintāmaṇē prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 48 ||
gōvinda puṇḍarīkākṣa ramānātha mahāprabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 49 ||
śrīnātha kamalapatrākṣa gōvinda madhusūdana |
matputraphalasiddhyarthaṁ bhajāmi tvāṁ janārdana || 50 ||
stanyaṁ pibantaṁ jananīmukhāmbujaṁ
vilōkya mandasmitamujjvalāṅgam |
spr̥śantamanyastanamaṅgulībhiḥ
vandē yaśōdāṅkagataṁ mukundam || 51 ||
yācē:’haṁ putrasantānaṁ bhavantaṁ padmalōcana |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 52 ||
asmākaṁ putrasampattēścintayāmi jagatpatē |
śīghraṁ mē dēhi dātavyaṁ bhavatā munivandita || 53 ||
vāsudēva jagannātha śrīpatē puruṣōttama |
kuru māṁ putradattaṁ ca kr̥ṣṇa dēvēndrapūjita || 54 ||
kuru māṁ putradattaṁ ca yaśōdāpriyanandana |
mahyaṁ ca putrasantānaṁ dātavyaṁ bhavatā harē || 55 ||
vāsudēva jagannātha gōvinda dēvakīsuta |
dēhi mē tanayaṁ rāma kausalyāpriyanandana || 56 ||
padmapatrākṣa gōvinda viṣṇō vāmana mādhava |
dēhi mē tanayaṁ sītāprāṇanāyaka rāghava || 57 ||
kañjākṣa kr̥ṣṇa dēvēndramaṇḍita munivandita |
lakṣmaṇāgraja śrīrāma dēhi mē tanayaṁ sadā || 58 ||
dēhi mē tanayaṁ rāma daśarathapriyanandana |
sītānāyaka kañjākṣa mucukundavaraprada || 59 ||
vibhīṣaṇasya yā laṅkā pradattā bhavatā purā |
asmākaṁ tatprakārēṇa tanayaṁ dēhi mādhava || 60 ||
bhavadīyapadāmbhōjē cintayāmi nirantaram |
dēhi mē tanayaṁ sītāprāṇavallabha rāghava || 61 ||
rāma matkāmyavarada putrōtpattiphalaprada |
dēhi mē tanayaṁ śrīśa kamalāsanavandita || 62 ||
rāma rāghava sītēśa lakṣmaṇānuja dēhi mē |
bhāgyavat putrasantānaṁ daśarathātmaja śrīpatē || 63 ||
dēvakīgarbhasañjāta yaśōdāpriyanandana |
dēhi mē tanayaṁ rāma kr̥ṣṇa gōpāla mādhava || 64 ||
kr̥ṣṇa mādhava gōvinda vāmanācyuta śaṅkara |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 65 ||
gōpabāla mahādhanya gōvindācyuta mādhava |
dēhi mē tanayaṁ kr̥ṣṇa vāsudēva jagatpatē || 66 ||
diśatu diśatu putraṁ dēvakīnandanō:’yaṁ
diśatu diśatu śīghraṁ bhāgyavat putralābham |
diśatu diśatu śrīśō rāghavō rāmacandrō
diśatu diśatu putraṁ vaṁśavistārahētōḥ || 67 ||
dīyatāṁ vāsudēvēna tanayō mat priyaḥ sutaḥ |
kumārō nandanaḥ sītānāyakēna sadā mama || 68 ||
rāma rāghava gōvinda dēvakīsuta mādhava |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 69 ||
vaṁśavistārakaṁ putraṁ dēhi mē madhusūdana |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 70 ||
mamābhīṣṭa sutaṁ dēhi kaṁsārē mādhavācyuta |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 71 ||
candrārkakalpaparyantaṁ tanayaṁ dēhi mādhava |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 72 ||
vidyāvantaṁ buddhimantaṁ śrīmantaṁ tanayaṁ sadā |
dēhi mē tanayaṁ kr̥ṣṇa dēvakīnandana prabhō || 73 ||
namāmi tvāṁ padmanētra sutalābhāya kāmadam |
mukundaṁ puṇḍarīkākṣaṁ gōvindaṁ madhusūdanam || 74 ||
bhagavan kr̥ṣṇa gōvinda sarvakāmaphalaprada |
dēhi mē tanayaṁ svāmin tvāmahaṁ śaraṇaṁ gataḥ || 75 ||
svāmin tvaṁ bhagavan rāma kr̥ṣṇa mādhava kāmada |
dēhi mē tanayaṁ nityaṁ tvāmahaṁ śaraṇaṁ gataḥ || 76 ||
tanayaṁ dēhi gōvinda kañjākṣa kamalāpatē |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 77 ||
padmāpatē padmanētra pradyumnajanaka prabhō |
sutaṁ dēhi sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 78 ||
śaṅkha cakra gadā khaḍga śārṅgapāṇē ramāpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 79 ||
nārāyaṇa ramānātha rājīvapatralōcana |
sutaṁ mē dēhi dēvēśa padmapadmānuvandita || 80 ||
rāma mādhava gōvinda dēvakīvaranandana |
rukmiṇīnātha sarvēśa nāradādisurārcita || 81 ||
dēvakīsuta gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 82 ||
munivandita gōvinda rukmiṇīvallabha prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 83 ||
gōpikārjitapaṅkējamarandāsaktamānasa |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 84 ||
ramāhr̥dayapaṅkējalōla mādhava kāmada |
mamābhīṣṭa sutaṁ dēhi tvāmahaṁ śaraṇaṁ gataḥ || 85 ||
vāsudēva ramānātha dāsānāṁ maṅgalaprada |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 86 ||
kalyāṇaprada gōvinda murārē munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 87 ||
putraprada mukundēśa rukmiṇīvallabha prabhō |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 88 ||
puṇḍarīkākṣa gōvinda vāsudēva jagatpatē |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 89 ||
dayānidhē vāsudēva mukunda munivandita |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 90 ||
putrasampatpradātāraṁ gōvindaṁ dēvapūjitam |
vandāmahē sadā kr̥ṣṇaṁ putralābhapradāyinam || 91 ||
kāruṇyanidhayē gōpīvallabhāya murārayē |
namastē putralābhārthaṁ dēhi mē tanayaṁ vibhō || 92 ||
namastasmai ramēśāya rukmiṇīvallabhāya tē |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 93 ||
namastē vāsudēvāya nityaśrīkāmukāya ca |
putradāya ca sarpēndraśāyinē raṅgaśāyinē || 94 ||
raṅgaśāyin ramānātha maṅgalaprada mādhava |
dēhi mē tanayaṁ śrīśa gōpabālakanāyaka || 95 ||
dāsasya mē sutaṁ dēhi dīnamandāra rāghava |
sutaṁ dēhi sutaṁ dēhi putraṁ dēhi ramāpatē || 96 ||
yaśōdātanayābhīṣṭa putradānarataḥ sadā |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 97 ||
madiṣṭadēva gōvinda vāsudēva janārdana |
dēhi mē tanayaṁ kr̥ṣṇa tvāmahaṁ śaraṇaṁ gataḥ || 98 ||
nītimān dhanavān putrō vidyāvāṁśca prajāpatē |
bhagavaṁstvat kr̥pāyāśca vāsudēvēndrapūjita || 99 ||
yaḥ paṭhēt putraśatakaṁ sō:’pi satputravān bhavēt |
śrīvāsudēvakathitaṁ stōtraratnaṁ sukhāya ca || 100 ||
japakālē paṭhēnnityaṁ putralābhaṁ dhanaṁ śriyam |
aiśvaryaṁ rājasammānaṁ sadyō yāti na saṁśayaḥ || 101 ||
iti śrī santāna gōpāla stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.