Sri Datta Aparadha Kshamapana Stotram – śrī datta aparādha kṣamāpaṇa stōtram


dattātrēyaṁ tvāṁ namāmi prasīda
tvaṁ sarvātmā sarvakartā na vēda |
kō:’pyantaṁ tē sarvadēvādhidēva
jñātājñātānmē:’parādhān kṣamasva || 1 ||

tvadudbhavatvāttvadadhīnadhītvā-
-ttvamēva mē vandya upāsya ātman |
athāpi mauḍhyāt smaraṇaṁ na tē mē
kr̥taṁ kṣamasva priyakr̥nmahātman || 2 ||

bhōgāpavargapradamārtabandhuṁ
kāruṇyasindhuṁ parihāya bandhum |
hitāya cānyaṁ parimārgayanti
hā mādr̥śō naṣṭadr̥śō vimūḍhāḥ || 3 ||

na matsamō yadyapi pāpakartā
na tvatsamō:’thāpi hi pāpahartā |
na matsamō:’nyō dayanīya ārya
na tvatsamaḥ kvāpi dayāluvaryaḥ || 4 ||

anāthanāthō:’si sudīnabandhō
śrīśā:’nukampāmr̥tapūrṇasindhō |
tvatpādabhaktiṁ tava dāsadāsyaṁ
tvadīyamantrārthadr̥ḍhaikaniṣṭhām || 5 ||

gurusmr̥tiṁ nirmalabuddhimādhi-
-vyādhikṣayaṁ mē vijayaṁ ca dēhi |
iṣṭārthasiddhiṁ varalōkavaśyaṁ
dhanānnavr̥ddhiṁ varagōsamr̥ddhim || 6 ||

putrādilabdhiṁ ma udāratāṁ ca
dēhīśa mē cāstvabhaya hi sarvataḥ |
brahmāgnibhūmyō nama ōṣadhībhyō
vācē namō vākpatayē ca viṣṇavē || 7 ||

śāntā:’stu bhūrnaḥ śivamantarikṣaṁ
dyauścā:’bhayaṁ nō:’stu diśaḥ śivāśca |
āpaśca vidyutparipāntu dēvāḥ
śaṁ sarvatō mē:’bhayamastu śāntiḥ || 8 ||

iti śrīmadvāsudēvānandasarasvatī viracitaṁ śrī dattāparādha kṣamāpaṇa stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed