Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ tvāṁ namāmi prasīda
tvaṁ sarvātmā sarvakartā na vēda |
kō:’pyantaṁ tē sarvadēvādhidēva
jñātājñātānmē:’parādhān kṣamasva || 1 ||
tvadudbhavatvāttvadadhīnadhītvā-
-ttvamēva mē vandya upāsya ātman |
athāpi mauḍhyāt smaraṇaṁ na tē mē
kr̥taṁ kṣamasva priyakr̥nmahātman || 2 ||
bhōgāpavargapradamārtabandhuṁ
kāruṇyasindhuṁ parihāya bandhum |
hitāya cānyaṁ parimārgayanti
hā mādr̥śō naṣṭadr̥śō vimūḍhāḥ || 3 ||
na matsamō yadyapi pāpakartā
na tvatsamō:’thāpi hi pāpahartā |
na matsamō:’nyō dayanīya ārya
na tvatsamaḥ kvāpi dayāluvaryaḥ || 4 ||
anāthanāthō:’si sudīnabandhō
śrīśā:’nukampāmr̥tapūrṇasindhō |
tvatpādabhaktiṁ tava dāsadāsyaṁ
tvadīyamantrārthadr̥ḍhaikaniṣṭhām || 5 ||
gurusmr̥tiṁ nirmalabuddhimādhi-
-vyādhikṣayaṁ mē vijayaṁ ca dēhi |
iṣṭārthasiddhiṁ varalōkavaśyaṁ
dhanānnavr̥ddhiṁ varagōsamr̥ddhim || 6 ||
putrādilabdhiṁ ma udāratāṁ ca
dēhīśa mē cāstvabhaya hi sarvataḥ |
brahmāgnibhūmyō nama ōṣadhībhyō
vācē namō vākpatayē ca viṣṇavē || 7 ||
śāntā:’stu bhūrnaḥ śivamantarikṣaṁ
dyauścā:’bhayaṁ nō:’stu diśaḥ śivāśca |
āpaśca vidyutparipāntu dēvāḥ
śaṁ sarvatō mē:’bhayamastu śāntiḥ || 8 ||
iti śrīmadvāsudēvānandasarasvatī viracitaṁ śrī dattāparādha kṣamāpaṇa stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.