Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyāyā:’naghāya trividhāghavidāriṇē |
lakṣmīrūpā:’naghēśāya yōgādhīśāya tē namaḥ || 1 ||
drāmbījadhyānagamyāya vijñēyāya namō namaḥ |
garbhāditāraṇāyā:’stu dattātrēyāya tē namaḥ || 2 ||
bījasthavaṭatulyāya caikārṇamanugāminē |
ṣaḍarṇamanupālāya yōgasampatkarāya tē || 3 ||
aṣṭārṇamanugamyāya pūrṇā:’:’nandavapuṣmatē |
dvādaśākṣaramantrasthāyā:’:’tmasāyujyadāyinē || 4 ||
ṣōḍaśārṇamanusthāya saccidānandaśālinē |
dattātrēyāya harayē kr̥ṣṇāyā:’stu namō namaḥ || 5 ||
unmattāyā:’:’nandadāyakāya tē:’stu namō namaḥ |
digambarāya munayē bālāyā:’stu namō namaḥ || 6 ||
piśācāya ca tē jñānasāgarāya ca tē namaḥ |
ābrahmajanmadōṣaughapraṇāśāya namō namaḥ || 7 ||
sarvōpakāriṇē mōkṣadāyinē tē namō namaḥ |
ōṁrūpiṇē bhagavatē dattātrēyāya tē namaḥ || 8 ||
smr̥timātrasutuṣṭāya mahābhayanivāriṇē |
mahājñānapradāyā:’stu cidānandā:’:’tmanē namaḥ || 9 ||
bālōnmattapiśācādivēṣāya ca namō namaḥ |
namō mahāyōginē cāpyavadhūtāya tē namaḥ || 10 ||
anasūyā:’:’nandadāya cā:’triputrāya tē namaḥ |
sarvakāmaphalānīkapradātrē tē namō namaḥ || 11 ||
praṇavākṣaravēdyāya bhavabandhavimōcinē |
hrīmbījākṣarapārāya sarvaiśvaryapradāyinē || 12 ||
krōmbījajapatuṣṭāya sādhyākarṣaṇadāyinē |
saurbījaprītamanasē manaḥsaṅkṣōbhahāriṇē || 13 ||
aimbījaparituṣṭāya vākpradāya namō namaḥ |
klīmbījasamupāsyāya trijagadvaśyakāriṇē || 14 ||
śrīmupāsanatuṣṭāya mahāsampatpradāya ca |
glaumakṣarasuvēdyāya bhūsāmrājyapradāyinē || 15 ||
drāmbījākṣaravāsāya mahatē cirajīvinē |
nānābījākṣarōpāsya nānāśaktiyujē namaḥ || 16 ||
samastaguṇasampannāyā:’ntaḥśatruvidāhinē |
bhūtagrahōccāṭanāya sarvavyādhiharāya ca || 17 ||
parābhicāraśamanāyā:’:’dhivyādhinivāriṇē |
duḥkhatrayaharāyā:’stu dāridryadrāviṇē namaḥ || 18 ||
dēhadārḍhyābhipōṣāya cittasantōṣakāriṇē |
sarvamantrasvarūpāya sarvayantrasvarūpiṇē || 19 ||
sarvatantrā:’:’tmakāyā:’stu sarvapallavarūpiṇē |
śivāyōpaniṣadvēdyāyā:’stu dattāya tē namaḥ || 20 ||
namō bhagavatē tē:’stu dattātrēyāya tē namaḥ |
mahāgambhīrarūpāya vaikuṇṭhavāsinē namaḥ || 21 ||
śaṅkhacakragadāśūladhāriṇē vēṇunādinē |
duṣṭasaṁhārakāyā:’tha śiṣṭasampālakāya ca || 22 ||
nārāyaṇāyā:’stradharāyā:’stu cidrūpiṇē namaḥ |
prajñārūpāya cā:’:’nandarūpiṇē brahmarūpiṇē || 23 ||
mahāvākyaprabōdhāya tattvāyā:’stu namō namaḥ |
namaḥ sakalakarmaughanirmitāya namō namaḥ || 24 ||
namastē saccidānandarūpāya ca namō namaḥ |
namaḥ sakalalōkaughasañcārāya namō namaḥ || 25 ||
namaḥ sakaladēvaughavaśīkr̥tikarāya ca |
kuṭumbavr̥ddhidāyā:’stu guḍapānakatōṣiṇē || 26 ||
pañcakarjāya suprītāyā:’stu kandaphalādinē |
namaḥ sadguravē śrīmaddattātrēyāya tē namaḥ || 27 ||
ityēvamanaghēśasya dattātrēyasya sadgurōḥ |
vēdāntapratipādyasya nāmnāmaṣṭōttaraṁ śatam || 28 ||
iti śrī anaghadēva aṣṭōttaraśatanāma stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.