Sri Lakshmi Ashtottara Shatanama Stotram 3 – śrī lakṣmyaṣṭōttaraśatanāma stōtram 3


brahmajñā brahmasukhadā brahmaṇyā brahmarūpiṇī |
sumatiḥ subhagā sundā prayatirniyatiryatiḥ || 1 ||

sarvaprāṇasvarūpā ca sarvēndriyasukhapradā |
saṁvinmayī sadācārā sadātuṣṭā sadānatā || 2 ||

kaumudī kumudānandā kuḥ kutsitatamōharī |
hr̥dayārtiharī hāraśōbhinī hānivāriṇī || 3 ||

sambhājyā saṁvibhajyā:’:’jñā jyāyasī janihāriṇī |
mahākrōdhā mahātarṣā maharṣijanasēvitā || 4 ||

kaiṭabhāripriyā kīrtiḥ kīrtitā kaitavōjjhitā |
kaumudī śītalamanāḥ kausalyāsutabhāminī || 5 ||

kāsāranābhiḥ kā tā yā:’:’pyēṣēyattāvivarjitā | [sā]
antikasthā:’tidūrasthā hr̥dayasthā:’mbujasthitā || 6 ||

municittasthitā maunigamyā māndhātr̥pūjitā |
matisthirīkartr̥kāryanityanirvahaṇōtsukā || 7 ||

mahīsthitā ca madhyasthā dyusthitā:’dhaḥsthitōrdhvagā |
bhūtirvibhūtiḥ surabhiḥ surasiddhārtihāriṇī || 8 ||

atibhōgā:’tidānā:’tirūpā:’tikaruṇā:’tibhāḥ |
vijvarā viyadābhōgā vitandrā virahāsahā || 9 ||

śūrpakārātijananī śūnyadōṣā śucipriyā |
niḥspr̥hā saspr̥hā nīlāsapatnī nidhidāyinī || 10 ||

kumbhastanī kundaradā kuṅkumālēpitā kujā |
śāstrajñā śāstrajananī śāstrajñēyā śarīragā || 11 ||

satyabhāḥ satyasaṅkalpā satyakāmā sarōjinī |
candrapriyā candragatā candrā candrasahōdarī || 12 ||

audaryaupayikī prītā gītā cautā giristhitā |
ananvitā:’pyamūlārtidhvāntapuñjaraviprabhā || 13 ||

maṅgalā maṅgalaparā mr̥gyā maṅgaladēvatā |
kōmalā ca mahālakṣmīḥ nāmnāmaṣṭōttaraṁ śatam || 14 ||

sarvapāpakṣayakaraṁ sarvaśatruvināśanam |
dāridryadhvaṁsanakaraṁ parābhavanivartakam || 15 ||

śatasaṁvatsaraṁ viṁśatyuttaraṁ jīvitaṁ bhavēt |
maṅgalāni tanōtyēṣā śrīvidyāmaṅgalā śubhā || 16 ||

iti nāradīyōpapurāṇāntargataṁ śrī lakṣmyaṣṭōttaraśatanāma stōtram |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed