Sri Varahi Sahasranama Stotram – śrī vārāhī sahasranāma stōtram


dēvyuvāca |
śrīkaṇṭha karuṇāsindhō dīnabandhō jagatpatē |
bhūtibhūṣitasarvāṅga parātparatara prabhō || 1 ||

kr̥tāñjalipuṭā bhūtvā pr̥cchāmyēkaṁ dayānidhē |
ādyā yā citsvarūpā yā nirvikārā nirañjanā || 2 ||

bōdhātītā jñānagamyā kūṭasthānandavigrahā |
agrāhyātīndriyā śuddhā nirīhā svāvabhāsikā || 3 ||

guṇātītā niṣprapañcā hyavāṅmanasagōcarā |
prakr̥tirjagadutpattisthitisaṁhārakāriṇī || 4 ||

rakṣārthaṁ jagatō dēvakāryārthaṁ vā suradviṣām |
nāśāya dhattē sā dēhaṁ tattatkāryaikasādhakam || 5 ||

tatra bhūdharaṇārthāya yajñavistārahētavē |
vidyutkēśahiraṇyākṣabālākādivadhāya ca || 6 ||

āvirbabhūva yā śaktirghōrā bhūdārarūpiṇī |
vārāhī vikaṭākārā dānavāsuranāśinī || 7 ||

sadyaḥ siddhikarī dēvī ghōrādghōratarā śivā |
tasyāḥ sahasranāmākhyaṁ stōtraṁ mē samudīraya || 8 ||

kr̥pālēśō:’sti mayi cēdbhāgyaṁ mē yadi vā bhavēt |
anugrāhyā yadyahaṁ syāṁ tadā vada dayānidhē || 9 ||

īśvara uvāca |
sādhu sādhu varārōhē dhanyā bahumatāsi mē |
śuśrūṣayā samutpannā bhaktiḥ śraddhānvitā tava || 10 ||

sahasranāma vārāhyāḥ sarvasiddhividhāyi ca |
tava cēnna pravakṣyāmi priyē kasya vadāmyaham || 11 ||

kintu gōpyaṁ prayatnēna saṁrakṣyaṁ prāṇatō:’pi ca |
viśēṣataḥ kaliyugē na dēyaṁ yasya kasyacit |
sarvē:’nyathā siddhibhājō bhaviṣyanti varānanē || 12 ||

ōṁ asya śrīvārāhīsahasranāmastōtrasya mahādēva r̥ṣiḥ | anuṣṭup chandaḥ | vārāhī dēvatā | aiṁ bījam | krōṁ śaktiḥ | huṁ kīlakam | mama sarvārthasiddhyarthē japē viniyōgaḥ |

ōṁ vārāhī vāmanī vāmā bagalā vāsavī vasuḥ |
vaidēhī vīrasūrbālā varadā viṣṇuvallabhā || 13 ||

vanditā vasudā vaśyā vyāttāsyā vañcinī balā |
vasundharā vītihōtrā vītarāgā vihāyasī || 14 ||

sarvā khanipriyā kāmyā kamalā kāñcanī ramā |
dhūmrā kapālinī vāmā kurukullā kalāvatī || 15 ||

yāmyā:’:’gnēyī dharā dhanyā dharmiṇī dhyāninī dhruvā |
dhr̥tirlakṣmīrjayā tuṣṭiḥ śaktirmēdhā tapasvinī || 16 ||

vēdhā jayā kr̥tiḥ kāntiḥ svāhā śāntirdamā ratiḥ |
lajjā matiḥ smr̥tirnidrā tantrā gaurī śivā svadhā || 17 ||

caṇḍī durgā:’bhayā bhīmā bhāṣā bhāmā bhayānakā |
bhūdārā bhayahā bhīrurbhairavī bhaṅgarā bhaṭī || 18 ||

ghurghurā ghōṣaṇā ghōrā ghōṣiṇī ghōṇasamyutā |
ghanāghanā ghargharā ca ghōṇayuktā:’ghanāśinī || 19 ||

pūrvāgnēyī yātu yāmyā vāyavyuttaravāruṇī |
aiśānyūrdhvādhaḥsthitā ca pr̥ṣṭhadakṣāgravāmagā || 20 ||

hr̥nnābhibrahmarandhrārkasvargapātālabhūmigā |
aiṁ śrīḥ hrīḥ klīṁ tīrthagatiḥ prītirdhīrgīḥ kalā:’vyayā || 21 ||

r̥gyajuḥ sāmarūpā ca parā pōtriṇyudumbarā |
gadāsiśakticāpēṣuśūlacakrarṣṭidhāriṇī || 22 ||

jaratī yuvatī bālā caturaṅgabalōtkaṭā |
satyākṣarā nidhirnētrī dhātrī pōtrī parā paṭuḥ || 23 ||

kṣētrajñā kampinī jyēṣṭhā durādharṣā dhurandharā |
mālinī māninī mātā mānanīyā manasvinī || 24 ||

madōtkaṭā manyukarī manurūpā manōjavā |
mēdasvinī madyaratā madhupā maṅgalā:’marā || 25 ||

māyā mātā:’:’mayaharī mr̥ḍānī mahilā mr̥tiḥ |
mahādēvī mōhaharī mañjurmr̥tyuñjayā:’malā || 26 ||

māṁsalā mānavā mūlā mahārātrirmadālasā |
mr̥gāṅkā mēnakā mānyā mahiṣaghnī madantikā || 27 ||

mūrchāmōhamr̥ṣāmōghāmadamr̥tyumalāpahā |
siṁharkṣamahiṣavyāghramr̥gakrōḍānanā dhunī || 28 ||

dhariṇī dhāriṇī dhēnurdharitrī dhāvanī dhavā |
dharmadhvanā dhyānaparā dhanadhānyadharāpradā || 29 ||

pāpadōṣaripuvyādhināśinī siddhidāyinī |
kalākāṣṭhākṣamāpakṣāhastruṭiśvāsarūpiṇī || 30 ||

samr̥ddhā subhujā raudrī rādhā rāgā ramāraṇiḥ |
rāmā ratipriyā ruṣṭā rakṣiṇī ravimadhyagā || 31 ||

rajanī ramaṇī rēvā raṅkinī rañjinī ramā |
rōṣā rōṣavatī rūkṣā karirājyapradā ratā || 32 ||

rūkṣā rūpavatī rāsyā rudrāṇī raṇapaṇḍitā |
gaṅgā ca yamunā caiva sarasvatisvasūrmadhuḥ || 33 ||

gaṇḍakī tuṅgabhadrā ca kāvērī kauśikī paṭuḥ |
kaṭvōragavatī cārā sahasrākṣā pratardanā || 34 ||

sarvajñā śāṅkarī śāstrī jaṭādhāriṇyayōradā |
yāvanī saurabhī kubjā vakratuṇḍā vadhōdyatā || 35 ||

candrāpīḍā vēdavēdyā śaṅkhinī nīlalōhitā |
dhyānātītā:’paricchēdyā mr̥tyurūpā trivargadā || 36 ||

arūpā bahurūpā ca nānārūpā natānanā |
vr̥ṣākapirvr̥ṣārūḍhā vr̥ṣēśī vr̥ṣavāhanā || 37 ||

vr̥ṣapriyā vr̥ṣāvartā vr̥ṣaparvā vr̥ṣākr̥tiḥ |
kōdaṇḍinī nāgacūḍā cakṣuṣyā paramārthikā || 38 ||

durvāsā durgahā dēvī durāvāsā durārihā |
durgā rādhā duḥkhahantrī durārādhyā davīyasī || 39 ||

durāvāsā duṣprahastā duṣprakampā durūhiṇī |
suvēṇī ramaṇī śyāmā mr̥gavyādhārghatāpinī || 40 ||

ugrā tārkṣī pāśupatī kauṇapī kuṇapāśanā | [durgā]
kapardinī kāmakāmā kamanīyā kalōjjvalā || 41 ||

kāsāvahr̥tkārakānī kambukaṇṭhī kr̥tāgamā |
karkaśā kāraṇā kāntā kalpā:’kalpā kaṭaṅkaṭā || 42 ||

śmaśānanilayā bhinnā gajāruḍhā gajāpahā |
tatpriyā tatparā rāyā svarbhānuḥ kālavañcinī || 43 ||

śākhā viśākhā gōśākhā suśākhā śēṣaśākhinī |
vyaṅgā śubhāṅgā vāmāṅgā nīlāṅgā:’naṅgarūpiṇī || 44 ||

sāṅgōpāṅgā ca sāraṅgā subhāṅgā raṅgarūpiṇī |
bhadrā subhadrā bhadrākṣī siṁhikā vinatā:’ditiḥ || 45 ||

hr̥dyā:’vadyā supadyā ca gadyapadyapriyā prasūḥ |
carcikā bhōgavatyambā sārasī śabarī naṭī || 46 ||

yōginī puṣkalā:’nantā parā sāṅkhyā śacī satī |
nimnagā nimnanābhiśca sahiṣṇurjāgr̥tī lipiḥ || 47 ||

damayantī damī daṇḍōddaṇḍinī dāradāyikā |
dīpinī dāvinī dhātrī dakṣakanyā damyā darat || 48 ||

dāhinī draviṇī darvī daṇḍinī daṇḍanāyikā |
dānapriyā dōṣahantrī duḥkhadāridryanāśinī || 49 ||

dōṣadā dōṣakr̥ddōgdhrī dōhatī dēvikā:’dhanā |
darvīkarī durvalitā duryugā:’dvayavādinī || 50 ||

carācarā:’nantavr̥ṣṭirunmattā kamalā:’lasā |
tāriṇī tārakāntārā paramātmābjalōcanā || 51 ||

indurhiraṇyakavacā vyavasthā vyavasāyikā |
īśanandā nadī nāgī yakṣiṇī sarpiṇī varī || 52 ||

sudhā surā viśvasahā suvarṇāṅgadadhāriṇī |
jananī prītibhāgēśī sāmrājñī saṁviduttamā || 53 ||

amēyā:’riṣṭadamanī piṅgalā liṅgadhāriṇī |
cāmuṇḍā plāvinī hālā br̥hajjyōtirurukramā || 54 ||

supratīkā ca sugrīvā havyavāhā pralāpinī |
nabhasyā mādhavī jyēṣṭhā śiśirā jvālinī ruciḥ || 55 ||

śuklā śukrā śucā śōkā śukī bhēkī pikī bakī |
pr̥ṣadaśvā nabhōyōniḥ supratīkā vibhāvarī || 56 ||

garvitā gurviṇī gaṇyā gururgurudharī gayā |
gandharvī gaṇikā gundrā gāruḍī gōpikā:’gragā || 57 ||

gaṇēśī gāminī gantā gōpatirgandhinī gavī |
garjitā gānanī gōnā gōrakṣā gōvidāṁ gatiḥ || 58 ||

grāthikī grathikr̥dgōṣṭhī garbharūpā guṇaiṣiṇī |
pāraskarī pāñcanadā bahurūpā virūpikā || 59 ||

ūhā vyūhā durūhā ca sammōhā mōhahāriṇī |
yajñavigrahiṇī yajñā yāyajūkā yaśasvinī || 60 ||

agniṣṭōmā:’tyagniṣṭōmā vājapēyaśca ṣōḍaśī |
puṇḍarīkā:’śvamēdhaśca rājasūyaśca nābhasaḥ || 61 ||

sviṣṭakr̥dbahusauvarṇō gōsavaśca mahāvrataḥ |
viśvajidbrahmayajñaśca prājāpatyaḥ śilāyavaḥ || 62 ||

aśvakrāntā rathakrāntā viṣṇukrāntā vibhāvasuḥ |
sūryakrāntā gajakrāntā balibhinnāgayajñakaḥ || 63 ||

sāvitrī cārdhasāvitrī sarvatōbhadravāruṇā |
ādityāmaya gōdōha gavāmaya mr̥gāmayā || 64 ||

sarpamayaḥ kālapiñjaḥ kauṇḍinyōpanāgāhalaḥ |
agnividdvādaśāhasvōpāṁśuḥ sōma vidhō hanaḥ || 65 ||

aśvapratigrahō barhirathō:’bhyudaya r̥ddhirāṭ |
sarvasvadakṣiṇō dīkṣā sōmākhyā samidāhvayaḥ || 66 ||

kaṭhāyanaśca gōdōhaḥ svāhākārastanūnapāt |
daṇḍā puruṣa mēdhaśca śyēnō vajra iṣuryamaḥ || 67 ||

aṅgirāḥ kaṅkabhēruṇḍā cāndrāyaṇaparāyaṇā |
jyōtiṣṭōmaḥ gudō darśō nandyākhyaḥ paurṇamāsikaḥ || 68 ||

gajapratigrahō rātriḥ saurabhaḥ śāṅkalāyanaḥ |
saubhāgyakr̥cca kārīṣō baidalāyanarāmaṭhau || 69 ||

śōciṣkārī nācikētaḥ śāntikr̥tpuṣṭikr̥ttathā |
vainatēyōccāṭanau ca vaśīkaraṇa māraṇē || 70 ||

trailōkyamōhanō vīraḥ kandarpabalaśātanaḥ |
śaṅkhacūḍō gajacchāyō raudrākhyō viṣṇuvikramaḥ || 71 ||

bhairavaḥ kavahākhyaścāvabhr̥thō:’ṣṭakapālakaḥ |
śrauṣaṭ vauṣaṭ vaṣaṭkāraḥ pākasaṁsthā pariśrutī || 72 ||

cayanō naramēdhaśca kārīrī ratnadānikā |
sautrāmaṇī ca bhārundā bārhaspatyō balaṅgamaḥ || 73 ||

pracētāḥ sarvasatraśca gajamēdhaḥ karambhakaḥ |
haviḥsaṁsthā sōmasaṁsthā pākasaṁsthā garutmatī || 74 ||

satyasūryaścamasaḥ sruk sruvōlūkhala mēkṣaṇī |
capalō manthanī mēḍhī yūpaḥ prāgvaṁśakuñcikā || 75 ||

raśmiraṁśuśca dōbhyaśca vāruṇōdaḥ paviḥ kuthā |
āptōryāmō drōṇakalaśō maitrāvaruṇa āśvinaḥ || 76 ||

pātnīvataśca manthī ca hāriyōjana ēva ca |
pratiprasthānaśukrau ca sāmidhēnī samitsamā || 77 ||

hōtā:’dhvaryustathōdgātā nētā tvaṣṭā ca yōtrikā |
āgnīdhrō:’cchāvakāṣṭāvaggrāvastutpratardakaḥ || 78 ||

subrahmaṇyō brāhmaṇaśca maitrāvaruṇavāruṇau |
prastōtā pratiprasthātā yajamānō dhruvantrikā || 79 ||

āmikṣā pr̥ṣadājyaṁ ca havyaṁ kavyaṁ caruḥ payaḥ |
juhudghrāvōpabhr̥dbrahmā trayī trētā tarasvinī || 80 ||

purōḍāśaḥ paśūkarṣaḥ prōkṣaṇī brahmayajñinī |
agnijihvā darbharōmā brahmaśīrṣā mahōdarī || 81 ||

amr̥taprāśikā nārāyaṇī nagnā digambarā |
ōṅkāriṇī caturvēdarūpā śrutiranulbaṇā || 82 ||

aṣṭādaśabhujā rambhā satyā gaganacāriṇī |
bhīmavaktrā mahāvaktrā kīrtirākr̥ṣṇapiṅgalā || 83 ||

kr̥ṣṇamūrdhā mahāmūrdhā ghōramūrdhā bhayānanā |
ghōrānanā ghōrajihvā ghōrarāvā mahāvratā || 84 ||

dīptāsyā dīptanētrā ca caṇḍapraharaṇā jaṭī |
surabhī saulabhī vīcī chāyā sandhyā ca māṁsalā || 85 ||

kr̥ṣṇā kr̥ṣṇāmbarā kr̥ṣṇaśārṅgiṇī kr̥ṣṇavallabhā |
trāsinī mōhinī dvēṣyā mr̥tyurūpā bhayāpahā || 86 ||

bhīṣaṇā dānavēndraghnī kalpakartā kṣayaṅkarī |
abhayā pr̥thivī sādhvī kēśinī vyādhijanmahā || 87 ||

akṣōbhyā:’:’hlādinī kanyā pavitrā rōpiṇī śubhā |
kanyādēvī surādēvī bhīmādēvī madantikā || 88 ||

śākambharī mahāśvētā dhūmrā dhūmrēśvarīśvarī |
vīrabhadrā mahābhadrā mahādēvī mahāsurī || 89 ||

śmaśānavāsinī dīptā citisaṁsthā citipriyā |
kapālahastā khaṭvāṅgī khaḍginī śūlinī halī || 90 ||

kāntāriṇī mahāyōgī yōgamārgā yugagrahā |
dhūmrakēturmahāsyāyuryugānāṁ parivartinī || 91 ||

aṅgāriṇyaṅkuśakarā ghaṇṭāvarṇā ca cakriṇī |
vētālī brahmavētālī mahāvētālikā tathā || 92 ||

vidyārājñī mōharājñī mahārājñī mahōdarī |
bhūtaṁ bhavyaṁ bhaviṣyaṁ ca sāṅkhyaṁ yōgastapō damaḥ || 93 ||

adhyātmaṁ cādhidaivaṁ cādhibhūtāṁśa ēva ca |
ghaṇṭāravā virūpākṣī śikhivicchrīcayapriyā || 94 ||

khaḍgaśūlagadāhastā mahiṣāsuramardinī |
mātaṅgī mattamātaṅgī kauśikī brahmavādinī || 95 ||

ugratējā siddhasēnā jr̥mbhiṇī mōhinī tathā |
jayā ca vijayā caiva vinatā kadrurēva ca || 96 ||

dhātrī vidhātrī vikrāntā dhvastā mūrchā ca mūrchanī |
damanī dharmiṇī damyā chēdinī tāpinī tapī || 97 ||

bandhinī bādhinī bandhā bōdhātītā budhapriyā |
hariṇī hāriṇī hantrī dhariṇī dhāriṇī dharā || 98 ||

visādhinī sādhinī ca sandhyā saṅgōpanī priyā |
rēvatī kālakarṇī ca siddhirlakṣmīrarundhatī || 99 ||

dharmapriyā dharmaratiḥ dharmiṣṭhā dharmacāriṇī |
vyuṣṭiḥ khyātiḥ sinīvālī kuhūḥ r̥tumatī mr̥tiḥ || 100 ||

tvāṣṭrī vairōcanī maitrī nīrajā kaiṭabhēśvarī |
bhramaṇī bhrāmaṇī bhrāmā bhramarī bhrāmarī bhramā || 101 ||

niṣkalā kalahā nītā kaulākārā kalēbarā |
vidyujjihvā varṣiṇī ca hiraṇyākṣanipātinī || 102 ||

jitakāmā kāmr̥gayā kōlā kalpāṅginī kalā | [kāmagamā]
pradhānā tārakā tārā hitātmā hitabhēdinī || 103 ||

durakṣarā parabrahma mahādānā mahāhavā |
vāruṇī vyaruṇī vāṇī vīṇā vēṇī vihaṅgamā || 104 ||

mōdapriyā mōdakinī plavanī plāvinī plutiḥ |
ajarā lōhitā lākṣā prataptā viśvabhōjinī || 105 ||

manō buddhirahaṅkāraḥ kṣētrajñā kṣētrapālikā |
caturvēdā caturbhārā caturantā carupriyā || 106 ||

carviṇī cōriṇī cārī śāṅkarī carmabhairavī |
nirlēpā niṣprapañcā ca praśāntā nityavigrahā || 107 ||

stavyā stavapriyā vyālā gururāśritavatsalā |
niṣkalaṅkā nirālambā nirdvandvā niṣparigrahā || 108 ||

nirguṇā nirmalā nityā nirīhā niraghā navā |
nirindriyā nirābhāsā nirmōhā nītināyikā || 109 ||

nirindhanā niṣkalā ca līlākārā nirāmayā |
muṇḍā virūpā vikr̥tā piṅgalākṣī guṇōttarā || 110 ||

padmagarbhā mahāgarbhā viśvagarbhā vilakṣaṇā |
paramātmā parēśānī parā pārā parantapā || 111 ||

saṁsārasētuḥ krūrākṣī mūrchāmuktā manupriyā | [magnā]
vismayā durjayā dakṣā danuhantrī dayālayā || 112 ||

parabrahmā:’:’nandarūpā sarvasiddhividhāyinī | ōm |
ēvamuḍḍāmarātantrānmayōddhr̥tya prakāśitam || 113 ||

gōpanīyaṁ prayatnēna nākhyēyaṁ yasya kasyacit |
yadīcchasi drutaṁ siddhimaiśvaryaṁ cirajīvitām || 114 ||

ārōgyaṁ nr̥pasammānaṁ dānānyasya tu kīrtayēt |
nāmnāṁ sahasraṁ vārāhyāḥ mayā tē samudīritam || 115 ||

yaḥ paṭhēcchr̥ṇuyādvāpi sarvapāpaiḥ pramucyatē |
aśvamēdhasahasrasya vājapēyaśatasya ca || 116 ||

puṇḍarīkāyutasyāpi phalaṁ pāṭhāt prajāyatē |
paṭhataḥ sarvabhāvēna sarvā syuḥ siddhayaḥ karē || 117 ||

jāyatē mahadaiśvaryaṁ sarvēṣāṁ dayitō bhavēt |
ghanasārāyatē vahniragādhōbdhiḥ kaṇāyatē || 118 ||

siddhayaśca tr̥ṇāyantē viṣamapyamr̥tāyatē |
hārāyantē mahāsarpāḥ siṁhaḥ krīḍāmr̥gāyatē || 119 ||

dāsāyantē mahīpālā jaganmitrāyatē:’khilam |
tasmānnāmnāṁ sahasrēṇa stutā sā jagadambikā |
prayacchatyakhilān kāmān dēhāntē paramāṁ gatim || 120 ||

iti uḍḍāmaratantrē śrī ādivārāhī sahasranāma stōtram ||


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed