Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hrīmatyā śivayā virāṇmayamajaṁ hr̥tpaṅkajasthaṁ sadā
hrīṇānā śivakīrtanē hitakaraṁ hēlāhr̥dā māninām |
hōbērādisugandhavasturuciraṁ hēmādribāṇāsanaṁ
hrīṅkārādikapādapīṭhamamalaṁ hr̥dyaṁ naṭēśaṁ bhajē || 1 ||
śrīmajjñānasabhāntarē pravilasacchrīpañcavarṇākr̥tiṁ
śrīvāṇīvinutāpadānanicayaṁ śrīvallabhēnārcitam |
śrīvidyāmanumōdinaṁ śritajanaśrīdāyakaṁ śrīdharaṁ
śrīcakrāntaravāsinaṁ śivamahaṁ śrīmannaṭēśaṁ bhajē || 2 ||
navyāmbhōjamukhaṁ namajjananidhiṁ nārāyaṇēnārcitaṁ
nākaukōnagarīnaṭīlasitakaṁ nāgādinālaṅkr̥tam |
nānārūpakanartanādicaturaṁ nālīkajānvēṣitaṁ
nādātmānamahaṁ nagēndratanayānāthaṁ naṭēśaṁ bhajē || 3 ||
madhyasthaṁ madhuvairimārgitapadaṁ madvaṁśanāthaṁ prabhuṁ
mārātītamatīva mañjuvapuṣaṁ mandāragauraprabham |
māyātītamaśēṣamaṅgalanidhiṁ madbhāvanābhāvitaṁ
madhyēvyōmasabhāguhāntamakhilākāśaṁ naṭēśaṁ bhajē || 4 ||
śiṣṭaiḥ pūjitapādukaṁ śivakaraṁ śītāṁśurēkhādharaṁ
śilpaṁ bhaktajanāvanē śithilitāghaughaṁ śivāyāḥ priyam |
śikṣārakṣaṇamambujāsanaśiraḥ saṁhāraśīlaprabhuṁ
śītāpāṅgavilōcanaṁ śivamahaṁ śrīmannaṭēśaṁ bhajē || 5 ||
vāṇīvallabhavandyavaibhavayutaṁ vandārucintāmaṇiṁ
vātāśādhipabhūṣaṇaṁ parakr̥pāvārānnidhiṁ yōginām |
vāñchāpūrtikaraṁ valārivinutaṁ vāhīkr̥tāmnāyakaṁ
vāmaṅgāttavarāṅganaṁ mama hr̥dāvāsaṁ naṭēśaṁ bhajē || 6 ||
yakṣādhīśasakhaṁ yamapramathanaṁ yāminyadhīśāsanaṁ
yajñadhvaṁsakaraṁ yatīndravinutaṁ yajñakriyādīśvaram |
yājyaṁ yājakarūpiṇaṁ yamadhanairyatnōpalabhyāṅghrikaṁ
vājībhūtavr̥ṣaṁ sadā hr̥di mamāyattaṁ naṭēśaṁ bhajē || 7 ||
māyāśrīvilasaccidambaramahāpañcākṣarairaṅkitān
ślōkān sapta paṭhanti yē:’nudivasaṁ cintāmaṇīnāmakān |
tēṣāṁ bhāgyamanēkamāyuradhikān vidvadvarān satsutān
sarvābhīṣṭamasau dadāti sahasā śrīmatsabhādhīśvaraḥ || 8 ||
iti śrī naṭēśa stavaḥ |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.