Kundalini Stotram – kuṇḍalinī stōtram


namastē dēvadēvēśi yōgīśaprāṇavallabhē |
siddhidē varadē mātaḥ svayambhūliṅgavēṣṭitē || 1 ||

prasupta bhujagākārē sarvadā kāraṇapriyē |
kāmakalānvitē dēvi mamābhīṣṭaṁ kuruṣva ca || 2 ||

asārē ghōrasaṁsārē bhavarōgāt kulēśvarī |
sarvadā rakṣa māṁ dēvi janmasaṁsārasāgarāt || 3 ||

iti kuṇḍalini stōtraṁ dhyātvā yaḥ prapaṭhēt sudhīḥ |
mucyatē sarva pāpēbhyō bhavasaṁsārarūpakē || 4 ||

iti prāṇatōṣiṇītantrē kuṇḍalinī stōtram |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed