Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
durgē śivē:’bhayē māyē nārāyaṇi sanātani |
jayē mē maṅgalaṁ dēhi namastē sarvamaṅgalē || 1 ||
daityanāśārthavacanō dakāraḥ parikīrtitaḥ |
ukārō vighnanāśārthavācakō vēdasammataḥ || 2 ||
rēphō rōgaghnavacanō gaśca pāpaghnavācakaḥ |
bhayaśatrughnavacanaścā:’:’kāraḥ parikīrtitaḥ || 3 ||
smr̥tyuktismaraṇādyasyā ētē naśyanti niścitam |
atō durgā harēḥ śaktirhariṇā parikīrtitā || 4 ||
vipattivācakō durgaścā:’:’kārō nāśavācakaḥ |
durgaṁ naśyati yā nityaṁ sā ca durgā prakīrtitā || 5 ||
durgō daityēndravacanō:’pyākārō nāśavācakaḥ |
taṁ nanāśa purā tēna budhairdurgā prakīrtitā || 6 ||
śaśca kalyāṇavacana ikārōtkr̥ṣṭavācakaḥ |
samūhavācakaścaiva vākārō dātr̥vācakaḥ || 7 ||
śrēyaḥ saṅghōtkr̥ṣṭadātrī śivā tēna prakīrtitā |
śivarāśirmūrtimatī śivā tēna prakīrtitā || 8 ||
śivō hi mōkṣavacanaścā:’:’kārō dātr̥vācakaḥ |
svayaṁ nirvāṇadātrī yā sā śivā parikīrtitā || 9 ||
abhayō bhayanāśōktaścā:’:’kārō dātr̥vācakaḥ |
pradadātyabhayaṁ sadyaḥ sā:’bhayā parikīrtitā || 10 ||
rājaśrīvacanō māśca yāśca prāpaṇavācakaḥ |
tāṁ prāpayati yā nityaṁ sā māyā parikīrtitā || 11 ||
māśca mōkṣārthavacanō yāśca prāpaṇavācakaḥ |
taṁ prāpayati yā sadyaḥ sā māyā parikīrtitā || 12 ||
nārāyaṇārdhāṅgabhūtā tēna tulyā ca tējasā |
sadā tasya śarīrasthā tēna nārāyaṇī smr̥tā || 13 ||
nirguṇasya ca nityasya vācakaśca sanātanaḥ |
sadā nityā nirguṇā yā kīrtitā sā sanātanī || 14 ||
jayaḥ kalyāṇavacanō hyākārō dātr̥vācakaḥ |
jayaṁ dadāti yā nityaṁ sā jayā parikīrtitā || 15 ||
sarvamaṅgalaśabdaśca sampūrṇaiśvaryavācakaḥ |
ākārō dātr̥vacanastaddātrī sarvamaṅgalā || 16 ||
nāmāṣṭakamidaṁ sāraṁ nāmārthasahasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 17 ||
tasmai dattvā nidritaśca babhūva jagatāṁ patiḥ |
madhukaiṭabhau durdāntau brahmāṇaṁ hantumudyatau || 18 ||
stōtrēṇānēna sa brahmā stutiṁ natvā cakāra ha |
sākṣāt stutā tadā durgā brahmaṇē kavacaṁ dadau || 19 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptaviṁśō:’dhyāyē brahmakr̥ta sarvamaṅgalā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.