Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yaḥ stutiṁ yatipatiprasādanīṁ
vyājahāra yatirājavimśatim |
taṁ prapanna janacātakāmbudaṁ
nōm̐i sōm̐yavarayōgipuṅgavam ||
śrīmādhavāṅghri jalajadvayanityasēvā
prēmāvilāśayaparāṅkuśapādabhaktam |
kāmādidōṣaharamātma padāśritānāṁ
rāmānujaṁ yatipatiṁ praṇamāmi mūrdhnā || 1 ||
śrīraṅgarājacaraṇāmbujarājahaṁsaṁ
śrīmatparāṅkuśapadāmbujabhr̥ṅgarājam |
śrībhaṭṭanāthaparakālamukhābjamitraṁ
śrīvatsacihnaśaraṇaṁ yatirājamīḍē || 2 ||
vācā yatīndra manasā vapuṣā ca yuṣmat
pādāravindayugalaṁ bhajatāṁ gurūṇām |
kūrādhināthakuru kēśamukhādyapuṁsāṁ
pādānucintanaparaḥ satataṁ bhavēyam || 3 ||
nityaṁ yatīndra tava divyavapuḥ smr̥tau mē
saktaṁ manō bhavatu vāgguṇakīrtanē:’sau |
kr̥tyaṁ ca dāsyakaraṇētu karadvayasya
vr̥ttyantarē:’stu vimukhaṁ karaṇatrayaṁ ca || 4 ||
aṣṭākṣarākhyamanurājapadatrayārtha
niṣṭhāṁ mamātra vitarādya yatīndranātha |
śiṣṭāgragaṇẏajanasēvyabhavatpadābjē
hr̥ṣṭā:’stu nityamanubhūya mamāsya buddhiḥ || 5 ||
alpā:’pi mē na bhavadīyapadābjabhaktiḥ
śabdādibhōgaruciranvahamēdhatē hā |
matpāpamēva hi nidānamamuṣya nānyat
tadvārayārya yatirāja dayaikasindhō || 6 ||
vr̥ttyā paśurnaravapustvahamīdr̥śō:’pi
śrutyādisiddhanikhilātma guṇāśrayō:’yam |
ityādarēṇa kr̥tinō:’pi mithaḥ pravaktuṁ
adyāpi vañcanaparō:’tra yatīndra vartē || 7 ||
duḥkhāvahō:’hamaniśaṁ tava duṣṭacēṣṭaḥ
śabdādibhōganirataḥ śaraṇāgatākhyaḥ |
tvatpādabhakta iva śiṣṭajanaughamadhyē
mithyā carāmi yatirāja tatō:’smimūrkhaḥ || 8 ||
nityaṁ tvahaṁ paribhavāmi guruṁ ca mantraṁ
taddēvatāmapi na kiñcidahō bibhēmi |
itthaṁ śaṭhō:’pyaśaṭhavadbhavadīyasaṅghē
hr̥ṣṭaścarāmi yatirāja tatō:’smimūrkhaḥ || 9 ||
hā hanta hanta manasā kriyayā ca vācā
yō:’haṁ carāmi satataṁ trividhāpacārān |
sō:’haṁ tavāpriyakaraḥ priyakr̥dvadēva
kālaṁ nayāmi yatirāja tatō:’smimūrkhaḥ || 10 ||
pāpē kr̥tē yadi bhavantibhayānutāpa
lajjāḥ punaḥ karaṇamasya kathaṁ ghaṭēta |
mōhēna mē na bhavatīha bhayādilēśaḥ
tasmātpunaḥ punaraghaṁ yatirāja kurvē || 11 ||
antarbahiḥ sakalavastuṣu santamīśaṁ
andhaḥ puraḥ sthitamivāhamavīkṣamāṇaḥ |
kandarpavaśyahr̥dayaḥ satataṁ bhavāmi
hanta tvadagragamanasya yatīndra nārhaḥ || 12 ||
tāpatrayījanitaduḥkhanipātinō:’pi
dēhasthitau mama rucistu na tannivr̥ttau |
ētasya kāraṇamahō mama pāpamēva
nātha tvamēva hara tadyatirāja śīghram || 13 ||
vācāmagōcaramahāguṇadēśikāgrya
kūrādhināthakathitākhilanaicyapātram |
ēṣō:’hamēva na punarjagatīdr̥śastat
rāmānujārya karuṇaiva tu madgatistē || 14 ||
śuddhātmayāmunagurūttamakūranātha
bhaṭṭākhyadēśikavarōktasamastanaicyam |
adyāstyasaṅkucitamēva mayīha lōkē
tasmādyatīndra karuṇaiva tu madgatistē || 15 ||
śabdādibhōgaviṣayā rucirasmadīyā
naṣṭā bhavatviha bhavaddayayā yatīndra
tvaddāsadāsagaṇanācaramāvadhau yaḥ
taddāsataikarasatā:’viratā mamāstu || 16 ||
śrutyagravēdyanijadivyaguṇasvarūpaḥ
pratyakṣatāmupagatastviha raṅgarājaḥ |
vaśyaḥ sadā bhavati tē yatirāja tasmāt
śaktaḥ svakīyajanapāpavimōcanē tvam || 17 ||
kālatrayē:’pi karaṇatrayanirmitāti
pāpakriyasya śaraṇaṁ bhagavat-kṣamaiva |
sā ca tvayaiva kamalāramaṇē:’rthitā yat
kṣēmaḥ sa ēvahi yatīndra bhavacchritānām || 18 ||
śrīman yatīndra tava divyapadābjasēvāṁ
śrīśailanāthakaruṇāpariṇāma dattām |
tā manvahaṁ mama vivardhaya nātha tasyāḥ
kāmaṁ viruddhamakhilaṁ ca nivartaya tvam || 19 ||
vijñāpanaṁ yadidamadya tu māmakīnaṁ
aṅgīkuruṣva yatirāja dayāmburāśē
ajñōyamātmaguṇalēśa vivarjitaśca
tasmādananyaśaraṇō bhavatīti matvā || 20 ||
iti yatikuladhurya mēdhamānaiḥ
śrutimadhurairuditaiḥ praharṣayantam |
varavaramunimēva cintayantī
mati riyamēti niratyayaṁ prasādam || 21 ||
See more śrī guru stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
good