Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
caraṇaśr̥ṅgarahita śrī naṭarāja stōtraṁ
sadañcita mudañcita nikuñcitapadaṁ jhalajhalaṁ calitamañjukaṭakaṁ
patañjali dr̥gañjanamanañjanamacañcalapadaṁ jananabhañjanakaram |
kadambarucimambaravasaṁ paramamambudakadambaka viḍambaka galaṁ
cidambudhimaṇiṁ budhahr̥dambujaraviṁ paracidambaranaṭaṁ hr̥di bhaja || 1 ||
haraṁ tripurabhañjanamanantakr̥takaṅkaṇamakhaṇḍadayamantarahitaṁ
viriñcisurasaṁhatipurandhara vicintitapadaṁ taruṇacandramakuṭam |
paraṁ pada vikhaṇḍitayamaṁ bhasitamaṇḍitatanuṁ madanavañcanaparaṁ
cirantanamamuṁ praṇavasañcitanidhiṁ paracidambaranaṭaṁ hr̥di bhaja || 2 ||
avantamakhilaṁ jagadabhaṅga guṇatuṅgamamataṁ dhr̥tavidhuṁ surasari-
-ttaraṅga nikurumba dhr̥ti lampaṭa jaṭaṁ śamanadambhasuharaṁ bhavaharam |
śivaṁ daśadigantaravijr̥mbhitakaraṁ karalasanmr̥gaśiśuṁ paśupatiṁ
haraṁ śaśidhanañjayapataṅganayanaṁ paracidambaranaṭaṁ hr̥di bhaja || 3 ||
anantanavaratnavilasatkaṭakakiṅkiṇi jhalaṁ jhalajhalaṁ jhalaravaṁ
mukundavidhihastagatamaddala layadhvani dhimiddhimita nartanapadam |
śakuntaratha barhiratha nandimukha dantimukha bhr̥ṅgiriṭisaṅghanikaṭaṁ [bhayaharam]
sanandasanakapramukhavanditapadaṁ paracidambaranaṭaṁ hr̥di bhaja || 4 ||
anantamahasaṁ tridaśavandyacaraṇaṁ munihr̥dantara vasantamamalaṁ
kabandha viyadindvavani gandhavaha vahni makhabandhu ravi mañjuvapuṣam |
anantavibhavaṁ trijagadantaramaṇiṁ trinayanaṁ tripurakhaṇḍanaparaṁ
sanandamunivanditapadaṁ sakaruṇaṁ paracidambaranaṭaṁ hr̥di bhaja || 5 ||
acintyamalibr̥ndarucibandhuragalaṁ kurita kunda nikurumba dhavalaṁ
mukunda surabr̥nda balahantr̥ kr̥tavandana lasantamahikuṇḍaladharam |
akampamanukampitaratiṁ sujanamaṅgalanidhiṁ gajaharaṁ paśupatiṁ
dhanañjayanutaṁ praṇatarañjanaparaṁ paracidambaranaṭaṁ hr̥di bhaja || 6 ||
paraṁ suravaraṁ puraharaṁ paśupatiṁ janita dantimukha ṣaṇmukhamamuṁ
mr̥ḍaṁ kanakapiṅgalajaṭaṁ sanakapaṅkajaraviṁ sumanasaṁ himarucim |
asaṅghamanasaṁ jaladhi janmagaralaṁ kabalayantamatulaṁ guṇanidhiṁ
sanandavaradaṁ śamitaminduvadanaṁ paracidambaranaṭaṁ hr̥di bhaja || 7 ||
ajaṁ kṣitirathaṁ bhujagapuṅgavaguṇaṁ kanakaśr̥ṅgidhanuṣaṁ karalasa-
-tkuraṅga pr̥thuṭaṅkaparaśuṁ rucira kuṅkumaruciṁ ḍamarukaṁ ca dadhatam |
mukunda viśikhaṁ namadavandhyaphaladaṁ nigamabr̥ndaturagaṁ nirupamaṁ
sacaṇḍikamamuṁ jhaṭitisaṁhr̥tapuraṁ paracidambaranaṭaṁ hr̥di bhaja || 8 ||
anaṅgaparipanthinamajaṁ kṣitidhurandharamalaṁ karuṇayantamakhilaṁ
jvalantamanalandadhatamantakaripuṁ satatamindrasuravanditapadam |
udañcadaravindakulabandhuśatabimbaruci saṁhati sugandhi vapuṣaṁ
patañjalinutaṁ praṇavapañjaraśukaṁ paracidambaranaṭaṁ hr̥di bhaja || 9 ||
iti stavamamuṁ bhujagapuṅgava kr̥taṁ pratidinaṁ paṭhati yaḥ kr̥tamukhaḥ
sadaḥ prabhupadadvitayadarśanapadaṁ sulalitaṁ caraṇaśr̥ṅgarahitam |
saraḥ prabhava sambhava haritpati haripramukha divyanuta śaṅkarapadaṁ
sa gacchati paraṁ na tu janurjalanidhiṁ paramaduḥkhajanakaṁ duritadam || 10 ||
iti śrīpatañjalimuni praṇītaṁ caraṇaśr̥ṅgarahita naṭarāja stavam ||
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
shiva panjaksharam
See https://stotranidhi.com/en/shiva-panchakshara-stotram-in-english/