Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vipra uvāca |
śr̥ṇu svāminvacō mē:’dya kaṣṭaṁ mē vinivāraya |
sarvabrahmāṇḍanāthastvamatastē śaraṇaṁ gataḥ || 1 ||
ajamēdhādhvaraṁ kartumārambhaṁ kr̥tavānaham |
sō:’jō gatō gr̥hānmē hi trōṭayitvā svabandhanam || 2 ||
na jānē sa gataḥ kutrā:’nvēṣaṇaṁ tatkr̥taṁ bahu |
na prāptō:’tassa balavān bhaṅgō bhavati mē kratōḥ || 3 ||
tvayi nāthē sati vibhō yajñabhaṅgaḥ kathaṁ bhavēt |
vicāryaivā:’khilēśāna kāma pūrṇaṁ kuruṣva mē || 4 ||
tvāṁ vihāya śaraṇyaṁ kaṁ yāyāṁ śivasuta prabhō |
sarvabrahmāṇḍanāthaṁ hi sarvāmarasusēvitam || 5 ||
dīnabandhurdayāsindhuḥ susēvyā bhaktavatsalaḥ |
haribrahmādidēvaiśca sustutaḥ paramēśvaraḥ || 6 ||
pārvatīnandanaḥ skandaḥ paramēkaḥ parantapaḥ |
paramātmātmadaḥ svāmī satāṁ ca śaraṇārthinām || 7 ||
dīnānātha mahēśa śaṅkarasuta trailōkyanātha prabhō
māyādhīśa samāgatō:’smi śaraṇaṁ māṁ pāhi viprapriya |
tvaṁ sarvaprabhupriyaḥ khilavidabrahmādidēvaistuta-
-stvaṁ māyākr̥tirātmabhaktasukhadō rakṣāparō māyikaḥ || 8 ||
bhaktaprāṇaguṇākarastriguṇatō bhinnō:’si śambhupriyaḥ
śambhuḥ śambhusutaḥ prasannasukhadaḥ saccitsvarūpō mahān |
sarvajñastripuraghnaśaṅkarasutaḥ satprēmavaśyaḥ sadā
ṣaḍvaktraḥ priyasādhurānatapriyaḥ sarvēśvaraḥ śaṅkaraḥ |
sādhudrōhakaraghna śaṅkaragurō brahmāṇḍanāthō prabhuḥ
sarvēṣāmamarādisēvitapadō māṁ pāhi sēvāpriya || 9 ||
vairibhayaṅkara śaṅkara janaśaraṇasya
vandē tava padapadmaṁ sukhakaraṇasya |
vijñaptiṁ mama karṇē skanda nidhēhi
nijabhaktiṁ janacētasi sadā vidhēhi || 10 ||
karōti kiṁ tasya balī vipakṣō
-dakṣō:’pi pakṣōbhayāpārśvaguptaḥ |
kintakṣakōpyāmiṣabhakṣakō vā
tvaṁ rakṣakō yasya sadakṣamānaḥ || 11 ||
vibudhagururapi tvāṁ stōtumīśō na hi syā-
-tkathaya kathamahaṁ syāṁ mandabuddhirvarārcyaḥ |
śuciraśuciranāryō yādr̥śastādr̥śō vā
padakamala parāgaṁ skanda tē prārthayāmi || 12 ||
hē sarvēśvara bhaktavatsala kr̥pāsindhō tvadīyō:’smyahaṁ
bhr̥tyaḥ svasya na sēvakasya gaṇapasyāgaḥ śataṁ satprabhō |
bhaktiṁ kvāpi kr̥tāṁ manāgapi vibhō jānāsi bhr̥tyārtihā
tvattō nāstyaparō:’vitā na bhagavan mattō naraḥ pāmaraḥ || 13 ||
kalyāṇakartā kalikalmaṣaghnaḥ
kubērabandhuḥ karuṇārdracittaḥ |
triṣaṭkanētrō rasavaktraśōbhī
yajñaṁ prapūrṇaṁ kuru mē guha tvam || 14 ||
rakṣakastvaṁ trilōkasya śaraṇāgatavatsalaḥ |
yajñakartā yajñabhartā harasē vighnakāriṇām || 15 ||
vighnavāraṇa sādhūnāṁ sargakāraṇa sarvataḥ |
pūrṇaṁ kuru mamēśāna sutayajña namō:’stu tē || 16 ||
sarvatrātā skanda hi tvaṁ sarvajñātā tvamēva hi |
sarvēśvarastvamīśānō nivēśasakalā:’vanaḥ || 17 ||
saṅgītajñastvamēvāsi vēdavijñaḥ paraḥ prabhuḥ |
sarvasthātā vidhātā tvaṁ dēvadēvaḥ satāṁ gatiḥ || 18 ||
bhavānīnandanaḥ śambhutanayō vayunaḥ svarāṭ |
dhyātā dhyēyaḥ pitr̥̄ṇāṁ hi pitā yōniḥ sadātmanām || 19 ||
iti śrīśivamahāpurāṇē rudrasaṁhitāyāṁ kumārakhaṇḍē ṣaṣṭhō:’dhyāyē śrīkumārastutiḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.