Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yō dēvānāṁ purō ditsurarthibhyō varamīpsitam |
agrē sthitaḥ sa vighnēśō mamāntarhr̥dayē sthitaḥ || 1 ||
mahaḥ purā vai budhasaindhavaśrī-
-śarāṭavīmadhyagataṁ hr̥dantaḥ |
śrīkaṇṭhaphālēkṣaṇajātamīḍē
tatpuṣkarasyāyatanāddhi jātam || 2 ||
mahō guhākhyaṁ nigamāntapaṅkti
mr̥gyāṅghripaṅkēruhayugmamīḍē |
sāmbō vr̥ṣasthaḥ sutadarśanōtkō
yatparyapaśyatsarirasya madhyē || 3 ||
tvāmēva dēvaṁ śivaphālanētra-
-mahōvivartaṁ paramātmarūpam |
tiṣṭhan vrajan jāgradahaṁ śayānaḥ
prāṇēna vācā manasā bibharmi || 4 ||
namō bhavānītanujāya tē:’stu
vijñātatattvā munayaḥ purāṇāḥ |
yamēva śambhuṁ harimabjayōniṁ
yamindramāhurvaruṇaṁ yamāhuḥ || 5 ||
kōṭīrakōṭisthamahārghakōṭi-
-maṇiprabhājālavr̥taṁ guhaṁ tvām |
ananyacētāḥ praṇavābjahaṁsaṁ
vēdāhamētaṁ puruṣaṁ mahāntam || 6 ||
sa nō:’vatu svālikapaṅktijīva-
-grahaṁ gr̥hītāyata candrakhaṇḍaḥ |
guhādasīyantamidaṁ svarūpaṁ
parātparaṁ yanmahatō mahāntam || 7 ||
svargāpagāmadhyagapuṇḍarīka-
-dalaprabhājaitravilōcanasya |
akṣṇāṁ sahasrēṇa vilōkyamānaṁ
na sandr̥śē tiṣṭhati rūpamasya || 8 ||
hēmadviṣatkuṇḍalamaṇḍalāḍhya-
-gaṇḍasthalīmaṇḍitatuṇḍaśōbhaḥ |
brahma tvamēvēti guhō munīndraiḥ
hr̥dā manīṣā manasā:’bhiklaptaḥ || 9 ||
supakvabimbādharakāntirakta-
-sandhyāmr̥gāṅkāyitadantapaṅktiḥ |
guhasya naḥ pātu vilōladr̥ṣṭiḥ
yēnāvr̥taṁ khaṁ ca divaṁ mahīṁ ca || 10 ||
karīndraśuṇḍāyitadōḥprakāṇḍa
dviṣaṭkakēyūravirājamānam |
guhaṁ mr̥ḍānībhavamapramēyaṁ
na cakṣuṣā paśyati kaścanainam || 11 ||
svakīyadōrdaṇḍagr̥hītacaṇḍa-
-kōdaṇḍa nirmukta pr̥ṣatkaṣaṇḍaiḥ |
triviṣṭapāndhaṅkaraṇairaśūnyān
yaḥ saptalōkānakr̥ṇōddiśaśca || 12 ||
sauvarṇahārādivibhūṣaṇōjjvala-
-nmaṇiprabhālīḍha viśālavakṣāḥ |
skandaḥ sa māṁ pātu jitābjayōniḥ
ajāyamānō bahudhā vijāyatē || 13 ||
dēvaḥ sa vaihārikavēṣadhārī
līlākr̥tāśēṣajagadvimardaḥ |
śikhidhvajaḥ pātu bhayaṅkarēbhyō
yaḥ saptasindhūnadadhātpr̥thivyām || 14 ||
ṣaḍānanō dvādaśabāhudaṇḍaḥ
śrutyantagāmī dviṣaḍīkṣaṇāḍhyaḥ |
bhītāya mahyaṁ girijātanūjō
hiraṇyavarṇastvabhayaṁ kr̥ṇōtu || 15 ||
yō dānavānīkabhayaṅkarāṭavī
samūlakōtpāṭanacaṇḍavātaḥ |
ṣāṇmāturaḥ saṁhr̥ta sarvaśatruḥ
athaikarājō hyabhavajjanānām || 16 ||
atīva bālaḥ pravayāḥ kumārō
varṇī yuvā ṣaṇmukha ēkavaktraḥ |
itthaṁ mahastadbahudhā:’:’virāsī-
-dyadēkamavyaktamanantarūpam || 17 ||
yadīyamāyāvaraṇākhyaśakti
tirōhitāntaḥ karaṇā hi mūḍhāḥ |
na jānatē tvāṁ guha taṁ prapadyē
parēṇa nākaṁ nihitaṁ guhāyām || 18 ||
gurūpadēśādhigatēna yōga-
-mārgēṇa samprāpya ca yōginastvām |
guhaṁ paraṁ brahma hr̥dambujasthaṁ
vibhrājadētadyatayō viśanti || 19 ||
yō dēvasēnāpatirādarādvai
brahmādibhirdēvagaṇairabhiṣṭutaḥ |
taṁ dēvasēnānyamahaṁ prapadyē
viśvaṁ purāṇaṁ tamasaḥ parastāt || 20 ||
hr̥dambujāntardaharāgravarti
kr̥śānumadhyasthaparātmarūpāt |
guhātsusūkṣmānmunayaḥ pratīyu-
-rataḥ paraṁ nānyadaṇīyasaṁ hi || 21 ||
tapaḥ prasannēśabahupradatta-
-varapramattāsurabhītibhājām |
suparvaṇāṁ skanda bhavān śaraṇyaḥ
indrasya viṣṇōrvaruṇasya rājñaḥ || 22 ||
sa ēva dēvō girijākumārō
rājā sa mitraṁ sa hi nō varēṇyaḥ |
bhrātā sa bandhuḥ sa guruḥ svasā ca
sa ēva putraḥ sa pitā ca mātā || 23 ||
svarājyadātrē svasutāṁ vitīrya
tāṁ dēvasēnāṁ sukumāragātrām |
ārādhayatyanvahamāmbikēyaṁ
indrō haviṣmānsagaṇō marudbhiḥ || 24 ||
dēvēna yēnālaghuvikramēṇa
hatēṣu sarvēṣvapi dānavēṣu |
purēva dēvāḥ svapadē:’dhicakruḥ
indraśca samrāḍvaruṇaśca rājā || 25 ||
ṣāṇmāturō:’sau jagatāṁ śaraṇya-
-stējō:’nnamāpaḥ pavanaśca bhūtvā |
saṁrakṣaṇāyaiva jagatsu dēvō
vivēśa bhūtāni carācarāṇi || 26 ||
karau yuvāmañjalimēva nityaṁ
umāṅgajātāya vidhattamasmai |
ēṣa prasannaḥ sukumāramūrti-
-rasmāsu dēvō draviṇaṁ dadhātu || 27 ||
nidhiḥ kalānāmudadhirdayānāṁ
patirjanānāṁ saraṇirmunīnām |
kadā prasīdēnmayi pārvatēyaḥ
pitā virājāmr̥ṣabhō rayīṇām || 28 ||
saundaryavallītanusaukumārya-
-sarōjapuṣpandhayamānasō yaḥ |
cacāra kāntārapathēṣu dēvaḥ
sa nō dadātu draviṇaṁ suvīryam || 29 ||
itō:’pi saundaryavadastu dēha-
-mitīva hutvā śivaphālanētrē |
jātastataḥ kiṁ sa kumāra ēva
kāmastadagrē samavartatādhi || 30 ||
mumukṣulōkāḥ śr̥ṇuta priyaṁ vō
bhajadhvamēnaṁ girijākumāram |
asyaiva dēvasya parātmatēti
hr̥di pratīṣyā kavayō manīṣā || 31 ||
dhēnurbahvīḥ kāmadōgdhrīḥ suvatsāḥ
kuṇḍōdhnīrgā dēhi nastvaṁ sahasram |
bhaktārtighnaṁ dēvadēvaṁ ṣaḍāsyaṁ
vidmāhi tvā gōpatiṁ śūragōnām || 32 ||
vandāmahē barhiṇavāhanasthitaṁ
vanīpakāśēṣamanīṣitapradam |
tōṣṭūyamānaṁ bahudhā padē padē
saṅkrandanēnānimiṣēṇa jiṣṇunā || 33 ||
digbhyō daśabhyaḥ paritaḥ punaḥ punaḥ
paraḥ śatāyātasiṣēviṣāvatām |
anugrahāyaiva ṣaḍānanō hyasau
pratyaṅgmukhastiṣṭhati viśvatōmukhaḥ || 34 ||
kūrmaḥ phaṇīndraśca tathā phaṇābhr̥tō
digdantinaścaiva kulācalā api |
bhūtvā:’mbikēyaḥ prathitaḥ pratāpavān
brahmādhyatiṣṭhadbhuvanāni dhārayan || 35 ||
yō vai skandaḥ pr̥ṣṭaḥ śambhōḥ satyaṁ jñānaṁ brahmādvaitam |
ōṅkārārthaṁ prāha smētthaṁ subrahmaṇyōṁ subrahmaṇyōm || 36 ||
yō jāhvavīśarāraṇyahradāmbhōjē babhau purā |
tasmai namaḥ ṣaṇmukhāya mahāsēnāya dhīmahi || 37 ||
yaddakṣiṇakarāmbhōjamiṣṭadaṁ svānujīvinām |
tēbhya indrādisēnānāṁ sēnānibhyaśca vō namaḥ || 38 ||
dēvatānāmr̥ṣīṇāṁ ca bhaktānāmapi yōginām |
bhūtānāmapi vīrāṇāṁ patīnāṁ patayē namaḥ || 39 ||
namastē:’stu mahēśāna bhītēbhyaḥ śūrapadmanaḥ |
sunāsīramukhēbhyastvaṁ svastidā abhayaṅkaraḥ || 40 ||
kaṭākṣavīkṣaṇāpāsta nikhilavyādhibandhana |
dēvasēnāpatē svāmin abhi tvā śūra nūnumaḥ || 41 ||
antaścarasi bhūtēṣu tvamēkaḥ sūkṣmarūpataḥ |
tvamēva nigamāntēṣu paramātmā vyavasthitaḥ || 42 ||
mahī dyaurantarikṣaṁ ca vāyurāpō:’nalō:’mbaram |
subrahmaṇya jagannātha tvayi sarvaṁ pratiṣṭhitam || 43 ||
śaiśavē tvaṁ mahāsēna bandīkr̥tya prajāpatim |
asrākṣīstānyathāpūrvaṁ manuṣyāḥ paśavaśca yē || 44 ||
vēdāntakandarīvarti guhāśayaṣaḍānanē |
trilōkīyaṁ tvayi vibhō nāvīvāntaḥ samāhitā || 45 ||
kalā muhūrtāḥ kāṣṭhāśca māsā varṣā yugāni ca |
tvayi vallīśa nihitā nimēṣāstruṭibhiḥ saha || 46 ||
rōgakāntāradāvāgnē mr̥tyukakṣahutāśana |
śūraghna tvatpratāpēna rējatī rōdasī ubhē || 47 ||
paraṁ brahma vicinvantō hr̥dayāmbhōjamadhyagam |
yōginō nāradādyāstvāṁ sadā paśyanti sūrayaḥ || 48 ||
hataśūramukhāśēṣadaitēyaṁ tvāṁ guhāstuvan |
agnāviṣṇū cēndravāyū sōmō dhātā br̥haspatiḥ || 49 ||
vācālayasyavācaṁ tvaṁ sacakṣuḥ kuruṣē:’dr̥śam |
āśritēbhyō jagannātha śivō naḥ sumanā bhava || 50 ||
sa ēva jagataḥ kartā bhartā hartā jagadguruḥ |
kumāraḥ saccidānandaḥ sō:’kṣaraḥ paramaḥ svarāṭ || 51 ||
asurān śūrapadmādīn hatvā śaravaṇōdbhavaḥ |
dēvān svasvapadē kr̥tvā samrāḍēkō virājasi || 52 ||
tava dr̥ṣṭvā viśvarūpaṁ saharṣabhayavēpathu |
tvāmastuvannāditēyāḥ br̥haspatipurōhitāḥ || 53 ||
kinnarā garuḍā nāgā yakṣāḥ sādhyā marudgaṇāḥ |
aindrīśaṁ tvāmaharahaḥ viśvē dēvā upāsatē || 54 ||
viśvāsānmānuṣīṇāṁ ca prajānāṁ paśupakṣiṇām |
carācarāṇāṁ jagatāṁ dhruvō rājā viśāmayam || 55 ||
ambhōjasaṁvartikāsu rājahaṁsā iva prabhō |
madīyahr̥dayāmbhōjē dhruvastiṣṭhāvicācaliḥ || 56 ||
līlāmātrakr̥tāśēṣabhuvanādgirijāsutāt |
atharva cātha r̥ksāma yajustasmādajāyata || 57 ||
tilē tailamiva prōtaṁ dadhnyājyamiva ṣaṇmukhē |
maṇau sūtramiva syūtaṁ brahma viśvamidaṁ jagat || 58 ||
yastaptādīnr̥ṣīn śāpāduddadhāra harātmajaḥ |
mātuḥ stanasudhāpūrē putraḥ pramuditōdhayan || 59 ||
ijyayā pūjayā stutyā bhaktyā ca paricaryayā |
dhyānēna tapasā ca tvāṁ dēvaṁ manasi īḍatē || 60 ||
śrutismr̥tyāgamādyuktakarmaṇāṁ phaladāyinē |
skandāya tubhyaṁ makhibhiḥ śraddhayā hūyatē haviḥ || 61 ||
mūrdhā dyaurambaraṁ nābhirūrū bhūratalaṁ padē |
ṣaṇmukhasyētyēvamāhuḥ antarviśvamidaṁ jagat || 62 ||
bhaktasantāpaśamana prāvr̥ṣēṇyaghanāghanāt |
skandādanyaṁ manō māgāḥ sa dr̥ṣṭō mr̥ḍayāti naḥ || 63 ||
jihvē tvamuccairnistandrā rātrindivamabhiṣṭuhi |
dēvasēnaṁ mahāsēnaṁ adugdhā iva dhēnavaḥ || 64 ||
akalaṅkaśaraccandravilasattvanmukhasrutāḥ |
mandasmitasudhādhārāstā mē kr̥ṇvantu bhēṣajam || 65 ||
dēvānījimahē pūrvaṁ tapaścakr̥mahē purā |
yadguhō dēvatāsmākaṁ kavirgr̥hapatiryuvā || 66 ||
madīyahr̥dayāmbhōjaniryūhamaṇimañcakē |
ṣaḍānana tvatpādaḥ syādiyān prādēśasammitaḥ || 67 ||
cirantanavacaḥ stutyaḥ praṇavāmbujaṣaṭpadaḥ |
karōtu dēvasēnēśaḥ śivā naḥ pradiśō diśaḥ || 68 ||
daitēyavadhasannaddhō bhavān pavanasārathiḥ |
dvilakṣamarvatō haimē rathē yuktvā:’dhitiṣṭhati || 69 ||
gaganōcchritakōdaṇḍakirīṭaṁ śūramāhavē |
bibhēditha tvaṁ nārācaiḥ sahasrēṇa śatēna ca || 70 ||
aiśāllalāṭanayanāt jātaṁ vahniryathā:’raṇēḥ |
mumukṣavō guhaṁ brahma vicinvantu manīṣayā || 71 ||
hiraṇyajyōtiṣaṁ skandaṁ yācadhvaṁ bhō vanīpakāḥ |
ēṣō:’rthinaḥ pūrayati prajayā ca dhanēna ca || 72 ||
sannidhāsyati kiṁ svāmī bhavanāmburuhēkṣaṇaḥ |
tāvakaṁ mañjulaṁ rūpaṁ smaryatē na ca dr̥śyatē || 73 ||
yatastvaṁ jagatāmēṣāṁ āśiṣē śikhivāhana |
tatō dēhi bahūnvrīhīnakr̥ṣṭā yē ca kr̥ṣṭajāḥ || 74 ||
dhanadhānyagr̥hān putrān dēhi dēva dayānidhē |
tvamāśritēṣṭada iti karṇābhyāṁ bhūri viśrutam || 75 ||
bhaktēbhyō mucukundākhyapramukhēbhyō yathā guha |
prādāstathā dēhi mahyamacyutāṁ bahulāṁ śriyam || 76 ||
bhaktān tatputrasuhr̥daḥ tanmātr̥pitr̥sōdarān |
pāhi skanda punaścāsya dvipadō yē catuṣpadaḥ || 77 ||
cōravyāghrapiśācākhusarpakīṭādibādhakāt |
bhaktānniśāsu saṁrakṣan triṣu lōkēṣu jāgr̥hi || 78 ||
dānavēṣvapi daityēṣu rākṣasēṣvapyarātiṣu |
piśācēṣvapi gāṅgēya vikramasva mahānasi || 79 ||
ādhibhirvyādhibhiścaiva pīḍitānāmaharniśam |
dūtānāṁ vapuṣi svāminnāsuvōrjamiṣaṁ ca naḥ || 80 ||
atitīvrēṇa tapasā tapyamānā aharniśam |
upāsata tvāṁ taptādyāḥ atha hainaṁ purarṣayaḥ || 81 ||
dhyānāvāhanapūjējyāparicaryāstutiṣvaham |
ajñō mē saphalāṁ pūjāṁ kr̥ṇuhi brahmaṇaspatē || 82 ||
asurān rākṣasān krūrān dēvayajñavighātakān |
jahi dēvēśa yasmāttvaṁ rakṣōhāmīvacātanaḥ || 83 ||
durvr̥ttēbhyō dhanaṁ dhatsē nīcēbhyō:’pi dhanaṁ bahu |
na dadāsi kutō mahyaṁ ētatpr̥cchāmi samprati || 84 ||
mukhairētānmahāraudrān dūrīkuru jagatpatē |
mama svamabhikāṅkṣantē yē stēnā yē ca taskarāḥ || 85 ||
guha tvatpādabhaktānāṁ gēhē jāgratvahardivam |
vīrabāhumukhā vīra tē nityānucarāstava || 86 ||
triṣaḍvilōcanēṣvēkadr̥kkaṭākṣēṇa lakṣayan |
āḍhyaṁ karōtu māṁ skandaḥ parjanyō vr̥ṣṭimāniva || 87 ||
bhayānakāsurānīkakāndiśīkāḥ purā khalu |
guha tvāṁ śaraṇaṁ prāpuḥ indrēṇa saha dēvatāḥ || 88 ||
tvāmēva kīrtayan dēva dhyāyan śr̥ṇvan prapūjayan |
guha tvatpādabhaktō:’haṁ jīvāni śaradaḥ śatam || 89 ||
kr̥pādugdhābdhikallōlāyamānāpāṅgavīkṣaṇa |
dēhi mē guha bahvāyurdīrghāyustvamihēśiṣē || 90 ||
purārātīkṣaṇapayaḥ pārāvārasudhākara |
ṣaḍvaktra dhēhi kr̥payā mayi mēdhāṁ mayi prajām || 91 ||
bhaktacātakabr̥ndēṣṭavarṣidhārādhara prabhō |
asmān sañjīvaya svāminasmin lōkē śataṁ samāḥ || 92 ||
bhītā vayaṁ mahāsēna pathi durgē vanē yataḥ |
cōravyāghrapiśācēbhyaḥ tatō nō abhayaṁ kr̥dhi || 93 ||
vyādhayaḥ śūlakuṣṭhārśaḥ pramēhādyā yataḥ sadā |
pīḍayanti piśācādyāḥ tatō nō dhēhi bhēṣajam || 94 ||
tvadīyapādakamaladhyānavarmitavigrahān |
kuhakā mōhakāḥ kṣudrāḥ mā:’smānprāpannarātayaḥ || 95 ||
dhanadhānyapaśukṣētrabalēṣvasmadapēkṣayā |
dēvasēnāpatē:’smākaṁ adharē santu śatravaḥ || 96 ||
arātikulanirmūlanālaṅkarmīṇavikrama |
akāraṇēna bahudhā yō nō dvēṣṭi sa riṣyatu || 97 ||
mantrairyantraistathā tantrairauṣadhairāyudhairapi |
jighāṁsati ca yō:’smān sa dviṣanmē bahu śōcatu || 98 ||
ākhaṇḍalārīnasurān tvaṁ tu spardhāvatō yathā |
jahi gāṅgēya tau martyau yaṁ cāhaṁ dvēṣṭi yaśca mām || 99 ||
tvannāmakīrtanaparakṣēmaṅkarakarāmbuja |
tamimaṁ saṁhara svāmin yaśca nō dvēṣatē janaḥ || 100 ||
dūrē:’ntikē vā yaḥ śatruḥ asmānanaparādhinaḥ |
śapatyēnaṁ jahi skanda yaśca naḥ śapataḥ śapāt || 101 ||
cakṣuṣā manasā vācā mantrēṇa havanēna ca |
tatkr̥tyāṁ nāśaya svāmin bhrātr̥vyasyābhidāsataḥ || 102 ||
macchidrānvēṣiṇaḥ śatrōḥ dhanamāyuḥ prajāḥ paśūn |
sarvānnāśaya śūraghna mā tasyōcchēṣi kiñcana || 103 ||
avidvāṁsaśca vidvāṁsaḥ svapnē jāgrati vā guha |
tēbhyō mōcaya māṁ yadyadēnāṁsi cakr̥mā vayam || 104 ||
vayamūcima yaddēva jihvayā dēvahēlanam |
ēnasō mōcayāgnēya tvaṁ hi vēttha yathātatham || 105 ||
vittārthaṁ vā tathā:’nyārthaṁ viprārthaṁ gō:’rthamēva vā |
punīhyasmāṁstataḥ skanda yatkiñcānr̥tamūdima || 106 ||
tamāgasaṁ kṣamasva tvaṁ svakīyābhīṣṭalipsayā |
samprārthya tubhyaṁ vā:’nyasmai yadvācā:’nr̥tamūdima || 107 ||
saundaryavallyā sahitaṁ ambayā dēvasēnayā |
mahāsēnaṁ bhajē dēvaṁ satyēna tapasā saha || 108 ||
yō vai paṭhēdguhasyainaṁ vēdāntastavamādarāt |
skāndāḥ kaṭākṣāstasyōccairāyuḥ kīrtiṁ prajāṁ daduḥ || 109 ||
skandasyainaṁ vēdapādastavaṁ yō
bhaktyā nityaṁ śrāvayēdvā paṭhēdvā |
bhūyāsustē tasya martyasya śīghraṁ
yē yē kāmā durlabhā martyalōkē || 110 ||
iti skandavēdapādastavaḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.