Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
1| dhātā –
dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē |
pulastyastumbururiti madhumāsaṁ nayantyamī ||
dhātā śubhasya mē dātā bhūyō bhūyō:’pi bhūyasaḥ |
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ||
2| aryama –
aryamā pulahō:’thaujāḥ prahēti puñjikasthalī |
nāradaḥ kacchanīraśca nayantyētē sma mādhavam ||
mēruśr̥ṅgāntaracaraḥ kamalākarabāndhavaḥ |
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ||
3| mitraḥ –
mitrō:’triḥ pauruṣēyō:’tha takṣakō mēnakā hahaḥ |
rathasvana iti hyētē śukramāsaṁ nayantyamī ||
niśānivāraṇapaṭuḥ udayādrikr̥tāśrayaḥ |
mitrō:’stu mama mōdāya tamastōmavināśanaḥ ||
4| varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ |
śukraścitrasvanaścaiva śucimāsaṁ nayantyamī ||
sūryasyandanamārūḍha arcirmālī pratāpavān |
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ||
5| indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā:’ṅgirāḥ |
pramlōcā rākṣasōvaryō nabhōmāsaṁ nayantyamī ||
sahasraraśmisaṁvītaṁ indraṁ varadamāśrayē |
śirasā praṇamāmyadya śrēyō vr̥ddhipradāyakam ||
6| vivasvān –
vivasvānugrasēnaśca vyāghra āsāraṇō bhr̥guḥ |
anumlōcāḥ śaṅkhapālō nabhasyākhyaṁ nayantyamī ||
jagannirmāṇakartāraṁ sarvadigvyāptatējasam |
nabhōgrahamahādīpaṁ vivasvantaṁ namāmyaham ||
7| tvaṣṭā –
tvaṣṭā r̥cīkatanayaḥ kambalākhyastilōttamā |
brahmāpētō:’tha śatajit dhr̥tarāṣṭra iṣambharā ||
tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ |
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ |
8| viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarcāśca satyajit |
viśvāmitrō makhāpēta ūrjamāsaṁ nayantyamī ||
bhānumaṇḍalamadhyasthaṁ vēdatrayaniṣēvitam |
gāyatrīpratipādyaṁ taṁ viṣṇuṁ bhaktyā namāmyaham ||
9| amśuman –
athāmśuḥ kaśyapastār̆kṣya r̥tasēnastathōrvaśī |
vidyucchatrurmahāśaṅkhaḥ sahōmāsaṁ nayantyamī ||
sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ |
munīndranivahastutyō bhūtidō:’mśurbhavēnmama ||
10| bhagaḥ –
bhagaḥ sphūrjō:’riṣṭanēmiḥ ūrṇa āyuśca pañcamaḥ |
karkōṭakaḥ pūrvacittiḥ pauṣamāsaṁ nayantyamī ||
tithi māsa r̥tūnāṁ ca vatsarā:’yanayōrapi |
ghaṭikānāṁ ca yaḥ kartā bhagō bhāgyapradō:’stu mē ||
11| pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ surucistathā |
ghr̥tācī gautamaścēti tapōmāsaṁ nayantyamī |
pūṣā tōṣāya mē bhūyāt sarvapāpā:’panōdanāt |
sahasrakarasaṁvītaḥ samastāśāntarāntaraḥ ||
12| parjanyaḥ –
kraturvārcā bharadvājaḥ parjanyaḥ sēnajit tathā |
viśvaścairāvataścaiva tapasyākhyaṁ nayantyamī ||
prapañcaṁ pratapan bhūyō vr̥ṣṭibhirmādayan punaḥ |
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ||
dhyāyēssadā savitr̥maṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.