Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
pītāmutpaladhāriṇīṁ śacisutāṁ pītāmbarālaṅkr̥tāṁ
vāmē lambakarāṁ mahēndratanayāṁ mandāramālādharām |
dēvairarcitapādapadmayugalāṁ skandasya vāmē sthitāṁ
sēnāṁ divyavibhūṣitāṁ trinayanāṁ dēvīṁ tribhaṅgīṁ bhajē ||
ōṁ dēvasēnāyai namaḥ |
ōṁ pītāmbarāyai namaḥ |
ōṁ utpaladhāriṇyai namaḥ |
ōṁ jvālinyai namaḥ |
ōṁ jvalanarūpāyai namaḥ |
ōṁ jvalannētrāyai namaḥ |
ōṁ jvalatkēśāyai namaḥ |
ōṁ mahāvīryāyai namaḥ |
ōṁ mahābalāyai namaḥ | 9
ōṁ mahābhōgāyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mahāpūjyāyai namaḥ |
ōṁ mahōnnatāyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ indrāṇyai namaḥ |
ōṁ indrapūjitāyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmajananyai namaḥ | 18
ōṁ brahmarūpāyai namaḥ |
ōṁ brahmānandāyai namaḥ |
ōṁ brahmapūjitāyai namaḥ |
ōṁ brahmasr̥ṣṭāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ viṣṇurūpāyai namaḥ |
ōṁ viṣṇupūjyāyai namaḥ |
ōṁ divyasundaryai namaḥ |
ōṁ divyānandāyai namaḥ | 27
ōṁ divyapaṅkajadhāriṇyai namaḥ |
ōṁ divyābharaṇabhūṣitāyai namaḥ |
ōṁ divyacandanalēpitāyai namaḥ |
ōṁ muktāhāravakṣaḥsthalāyai namaḥ |
ōṁ vāmē lambakarāyai namaḥ |
ōṁ mahēndratanayāyai namaḥ |
ōṁ mātaṅgakanyāyai namaḥ |
ōṁ mātaṅgalabdhāyai namaḥ |
ōṁ acintyaśaktyai namaḥ | 36
ōṁ acalāyai namaḥ |
ōṁ akṣarāyai namaḥ |
ōṁ aṣṭaiśvaryasampannāyai namaḥ |
ōṁ aṣṭamaṅgalāyai namaḥ |
ōṁ candravarṇāyai namaḥ |
ōṁ kalādharāyai namaḥ |
ōṁ ambujavadanāyai namaḥ |
ōṁ ambujākṣyai namaḥ |
ōṁ asuramardanāyai namaḥ | 45
ōṁ iṣṭasiddhipradāyai namaḥ |
ōṁ śiṣṭapūjitāyai namaḥ |
ōṁ padmavāsinyai namaḥ |
ōṁ parātparāyai namaḥ |
ōṁ paramēśvaryai namaḥ |
ōṁ parasyai niṣṭhāyai namaḥ |
ōṁ paramānandāyai namaḥ |
ōṁ paramakalyāṇyai namaḥ |
ōṁ pāpavināśinyai namaḥ | 54
ōṁ lōkādhyakṣāyai namaḥ |
ōṁ lajjāḍhyāyai namaḥ |
ōṁ layaṅkaryē namaḥ |
ōṁ layavarjitāyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ surādhyakṣāyai namaḥ |
ōṁ dharmādhyakṣāyai namaḥ |
ōṁ duḥsvapnanāśinyē namaḥ |
ōṁ duṣṭanigrahāyai namaḥ | 63
ōṁ śiṣṭaparipālanāyai namaḥ |
ōṁ aiśvaryadāyai namaḥ |
ōṁ airāvatavāhanāyai namaḥ |
ōṁ skandabhāryāyai namaḥ |
ōṁ satprabhāvāyai namaḥ |
ōṁ tuṅgabhadrāyai namaḥ |
ōṁ vēdavāsinyai namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ vēdānandāyai namaḥ | 72
ōṁ vēdasvarūpāyai namaḥ |
ōṁ vēgavatyai namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ prabhāvatyai namaḥ |
ōṁ pratiṣṭhāyai namaḥ |
ōṁ prakaṭāyai namaḥ |
ōṁ prāṇēśvaryai namaḥ |
ōṁ svadhākārāyai namaḥ |
ōṁ haimabhūṣaṇāyai namaḥ | 81
ōṁ hēmakuṇḍalāyai namaḥ |
ōṁ himavadgaṅgāyai namaḥ |
ōṁ hēmayajñōpavītinyai namaḥ |
ōṁ hēmāmbaradharāyai namaḥ |
ōṁ parāyai śaktyai namaḥ |
ōṁ jāgariṇyai namaḥ |
ōṁ sadāpūjyāyai namaḥ |
ōṁ satyavādinyai namaḥ |
ōṁ satyasandhāyai namaḥ | 90
ōṁ satyalōkāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ vidyāmbikāyai namaḥ |
ōṁ gajasundaryai namaḥ |
ōṁ tripurasundaryai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ sudhānagaryai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ śūrasaṁhāriṇyai namaḥ | 99
ōṁ viśvatōmukhyai namaḥ |
ōṁ dayārūpiṇyai namaḥ |
ōṁ dēvalōkajananyai namaḥ |
ōṁ gandharvasēvitāyai namaḥ |
ōṁ siddhijñānapradāyinyai namaḥ |
ōṁ śivaśaktisvarūpāyai namaḥ |
ōṁ śaraṇāgatarakṣaṇāyai namaḥ |
ōṁ dēvasēnāyai namaḥ |
ōṁ paradēvatāyai namaḥ | 108 |
iti śrī dēvasēnāṣṭōttaraśatanāmāvalī |
See more śrī subrahmaṇya stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.