Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ |
saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvi nāvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
acyutō:’smi mahādēva tava kāruṇyalēśataḥ |
vijñānaghana ēvāsmi śivō:’smi kimataḥ param || 1 ||
na nijaṁ nijavadbhātyantaḥkaraṇajr̥mbhaṇāt |
antaḥkaraṇanāśēna saṁvinmātrasthitō hariḥ || 2 ||
saṁvinmātrasthitaścāhamajō:’smi kimataḥ param |
vyatiriktaṁ jaḍaṁ sarvaṁ svapnavacca vinaśyati || 3 ||
cijjaḍānāṁ tu yō draṣṭā sō:’cyutō jñānavigrahaḥ |
sa ēva hi mahādēvaḥ sa ēva hi mahāhariḥ || 4 ||
sa ēva hi jyōtiṣāṁ jyōtiḥ sa ēva paramēśvaraḥ |
sa ēva hi paraṁ brahma tadbrahmāhaṁ na saṁśayaḥ || 5 ||
jīvaḥ śivaḥ śivō jīvaḥ sa jīvaḥ kēvalaḥ śivaḥ |
tuṣēṇa baddhō vrīhiḥ syāttuṣābhāvēna taṇḍulaḥ || 6 ||
ēvaṁ baddhastathā jīvaḥ karmanāśē sadāśivaḥ |
pāśabaddhastathā jīvaḥ pāśamuktaḥ sadāśivaḥ || 7 ||
śivāya viṣṇurūpāya śivarūpāya viṣṇavē |
śivasya hr̥dayaṁ viṣṇurviṣṇōśca hr̥dayaṁ śivaḥ || 8 ||
yathā śivamayō viṣṇurēvaṁ viṣṇumayaḥ śivaḥ |
yathāntaraṁ na paśyāmi tathā mē svastirāyuṣi || 9 ||
yathāntaraṁ na bhēdāḥ syuḥ śivakēśavayōstathā |
dēhō dēvālayaḥ prōktaḥ sa jīvaḥ kēvalaḥ śivaḥ |
tyajēdajñānanirmālyaṁ sō:’haṁ-bhāvēna pūjayēt || 10 ||
abhēdadarśanaṁ jñānaṁ dhyānam nirviṣayaṁ manaḥ |
snānaṁ manōmalatyāgaḥ śaucamindriyanigrahaḥ || 11 ||
brahmāmr̥taṁ pibēdbhaikṣyamācarēddēharakṣaṇē |
vasēdēkāntikō bhūtvā caikāntē dvaitavarjitē || 12 ||
ityēvamācarēddhīmānsa ēvaṁ muktimāpnuyāt |
śrīparamadhāmnē svasti cirāyuṣyōnnama iti || 13 ||
viriñcinārāyaṇaśaṅkarātmakaṁ
nr̥siṁha dēvēśa tava prasādataḥ |
acintyamavyaktamanantamavyayaṁ
vēdātmakaṁ brahma nijaṁ vijānatē || 14 ||
tadviṣṇōḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ | divīva cakṣurātatam | tadviprāsō vipanyavō jāgr̥vāṁsaḥ samindhatē | viṣṇōryatparamaṁ padam | ityētannirvāṇānuśāsanamiti vēdānuśāsanamiti vēdānuśāsanamityupaniṣat || 15 ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvi nāvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti skandōpaniṣatsamāptā |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.