Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāma tē dēva padāravindaṁ
prapanna tāpōpaśamātapatram |
yanmūlakētā yatayō:’mjasōru
saṁsāraduḥkhaṁ bahirutkṣipanti || 1 ||
dhātaryadasminbhava īśa jīvā-
-stāpatrayēṇōpahatā na śarma |
ātman labhantē bhagavaṁstavāṅghri-
-cchāyāṁ sa vidyāmata āśrayēma || 2 ||
mārganti yattē mukhapadmanīḍai-
-śchandassuparṇairr̥ṣayō viviktē |
yasyāghamarṣōdasaridvarāyāḥ
padaṁ padaṁ tīrthapadaḥ prapannāḥ || 3 ||
yacchraddhayā śrutavatyā ca bhaktyā
saṁmr̥jyamānē hr̥dayē:’vadhāya |
jñānēna vairāgyabalēna dhīrā
vrajēma tattē:’ṅghri sarōjapīṭham || 4 ||
viśvasya janmasthitisamyamārthē
kr̥tāvatārasya padāmbujaṁ tē |
vrajēma sarvē śaraṇaṁ yadīśa
smr̥taṁ prayacchatyabhayaṁ svapuṁsām || 5 ||
yatsānubandhē:’sati dēhagēhē
mamāhamityūḍha durāgrahāṇām |
puṁsāṁ sudūraṁ vasatōpi puryāṁ
bhajēma tattē bhagavanpadābjam || 6 ||
tānvā asadvr̥ttibhirakṣibhiryē
parāhr̥tāntarmanasaḥ parēśa |
athō na paśyantyurugāya nūnaṁ
yētē padanyāsa vilāsalakṣmyāḥ || 7 ||
pānēna tē dēva kathāsudhāyāḥ
pravr̥ddhabhaktyā viśadāśayā yē |
vairāgyasāraṁ pratilabhya bōdhaṁ
yathāñjasānvīyurakuṇṭhadhiṣṇyam || 8 ||
tathāparē cātmasamādhiyōga-
-balēna jitvā prakr̥tiṁ baliṣṭhām |
tvāmēva dhīrāḥ puruṣaṁ viśanti
tēṣāṁ śramaḥ syānna tu sēvayā tē || 9 ||
tattē vayaṁ lōkasisr̥kṣayādya
tvayānusr̥ṣṭāstribhirātmabhiḥ sma |
sarvē viyuktāḥ svavihāratantraṁ
na śaknumastatpratihartavē tē || 10 ||
yāvadbaliṁ tē:’ja harāma kālē
yathā vayaṁ cānnamadāma yatra |
yathō bhayēṣāṁ ta imē hi lōkā
baliṁ harantō:’nnamadantyanūhāḥ || 11 ||
tvaṁ naḥ surāṇāmasi sānvayānāṁ
kūṭastha ādyaḥ puruṣaḥ purāṇaḥ |
tvaṁ dēvaśaktyāṁ guṇakarmayōnau
rētastvajāyāṁ kavimādadhē:’jaḥ || 12 ||
tatō vayaṁ satpramukhā yadarthē
babhūvimātmankaravāma kiṁ tē |
tvaṁ naḥ svacakṣuḥ paridēhi śaktyā
dēva kriyārthē yadanugrahāṇām || 13 ||
iti śrīmadbhāgavatē kūrmastōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.