Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pauranivr̥ttiḥ ||
prabhātāyāṁ tu śarvaryāṁ paurāstē rāghavaṁ vinā |
śōkōpahataniścēṣṭā babhūvurhatacētasaḥ || 1 ||
śōkajāśruparidyūnā vīkṣamāṇāstatastataḥ |
ālōkamapi rāmasya na paśyanti sma duḥkhitāḥ || 2 ||
tē viṣādārtavadanāḥ rahitāstēna dhīmatā |
kr̥paṇāḥ karuṇā vācō vadanti sma manasvinaḥ || 3 ||
dhigastu khalu nidrāṁ tāṁ yayā:’pahr̥tacētasaḥ |
nādya paśyāmahē rāmaṁ pr̥thūraskaṁ mahābhujam || 4 ||
kathaṁ nāma mahābāhuḥ sa tathā:’vitathakriyaḥ |
bhaktaṁ janaṁ parityajya pravāsaṁ rāghavō gataḥ || 5 ||
yō naḥ sadā pālayati pitā putrānivaurasān |
kathaṁ raghūṇāṁ sa śrēṣṭhastyaktvā nō vipinaṁ gataḥ || 6 ||
ihaiva nidhanaṁ yāmō mahāprasthānamēva vā |
rāmēṇa rahitānāṁ hi kimarthaṁ jīvitaṁ hi naḥ || 7 ||
santi śuṣkāṇi kāṣṭhāni prabhūtāni mahānti ca |
taiḥ prajvālya citāṁ sarvē praviśāmō:’tha pāvakam || 8 ||
kiṁ vakṣyāmō mahābāhuranasūyaḥ priyaṁvadaḥ |
nītaḥ sa rāghavō:’smābhiriti vaktuṁ kathaṁ kṣamam || 9 ||
sā nūnaṁ nagarī dīnā dr̥ṣṭvā:’smānrāghavaṁ vinā |
bhaviṣyati nirānandā sastrībālavayō:’dhikā || 10 ||
niryātāstēna vīrēṇa saha nityaṁ jitātmanā |
vihināstēna ca punaḥ kathaṁ paśyāma tāṁ purīm || 11 ||
itīva bahudhā vācō bāhumudyamya tē janāḥ |
vilapanti sma duḥkhartā vivatsā iva dhēnavaḥ || 12 ||
tataḥ mārgānusārēṇa gatvā kiñcit kṣaṇaṁ punaḥ
mārganāśādviṣādēna mahatā samabhiplutāḥ || 13 ||
rathasya mārganāśēna nyavartanta manasvinaḥ |
kimidaṁ kiṁ kariṣyāmō daivēnōpahatā iti || 14 ||
tataḥ yathāgatēnaiva mārgēṇa klāntacētasaḥ |
ayōdhyāmagamansarvē purīṁ vyathitasajjanām || 15 ||
ālōkya nagarīṁ tāṁ ca kṣayavyākulamānasāḥ |
āvartayanta tē:’śrūṇi nayanaiḥ śōkapīḍitaiḥ || 16 ||
ēṣā rāmēṇa nagarī rahitā nātiśōbhatē |
āpagā garuḍēnēva hradāduddhr̥tapannagā || 17 ||
candrahīnamivākāśaṁ tōyahīnamivārṇavam |
apaśyannihatānandaṁ nagaraṁ tē vicētasaḥ || 18 ||
tē tāni vēśmāni mahādhanāni
duḥkhēna duḥkhōpahatā viśantaḥ |
naiva prajajñuḥ svajanaṁ janaṁ vā
nirīkṣamāṇāḥ pravinaṣṭaharṣāḥ || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
ayōdhyākāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.