Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaṇēśō vighnarājaśca vighnahartā gaṇādhipaḥ |
lambōdarō vakratuṇḍō vikaṭō gaṇanāyakaḥ || 1 ||
gajāsyaḥ siddhidātā ca kharvō mūṣakavāhanaḥ |
mūṣakō gaṇarājaśca śailajānandadāyakaḥ || 2 ||
guhāgrajō mahātējāḥ kubjō bhaktapriyaḥ prabhuḥ |
sindūrābhō gaṇādhyakṣastrinētrō dhanadāyakaḥ || 3 ||
vāmanaḥ śūrpakarṇaśca dhūmraḥ śaṅkaranandanaḥ |
sarvārtināśakō vijñaḥ kapilō mōdakapriyaḥ || 4 ||
saṅkaṣṭanāśanō dēvaḥ surāsuranamaskr̥taḥ |
umāsutaḥ kr̥pāluśca sarvajñaḥ priyadarśanaḥ || 5 ||
hērambō raktanētraśca sthūlamūrtiḥ pratāpavān |
sukhadaḥ kāryakartā ca buddhidō vyādhināśakaḥ || 6 ||
ikṣudaṇḍapriyaḥ śūraḥ kṣamāyuktō:’ghanāśakaḥ |
ēkadantō mahōdāraḥ sarvadā gajakarṣakaḥ || 7 ||
vināyakō jagatpūjyaḥ phaladō dīnavatsalaḥ |
vidyāpradō mahōtsāhō duḥkhadaurbhāgyanāśakaḥ || 8 ||
miṣṭapriyō phālacandrō nityasaubhāgyavardhanaḥ |
dānapūrārdragaṇḍaśca aṁśakō vibudhapriyaḥ || 9 ||
raktāmbaradharaḥ śrēṣṭhaḥ subhagō nāgabhūṣaṇaḥ |
śatrudhvaṁsī caturbāhuḥ saumyō dāridryanāśakaḥ || 10 ||
ādipūjyō dayāśīlō raktamuṇḍō mahōdayaḥ |
sarvagaḥ saukhyakr̥cchuddhaḥ kr̥tyapūjyō budhapriyaḥ || 11 ||
sarvadēvamayaḥ śāntō bhuktimuktipradāyakaḥ |
vidyāvāndānaśīlaśca vēdavinmantravitsudhīḥ || 12 ||
avijñātagatirjñānī jñānigamyō munistutaḥ |
yōgajñō yōgapūjyaśca phālanētraḥ śivātmajaḥ || 13 ||
sarvamantramayaḥ śrīmān avaśō vaśakārakaḥ |
vighnadhvaṁsī sadā hr̥ṣṭō bhaktānāṁ phaladāyakaḥ || 14 ||
idaṁ stōtraṁ gaṇēśasya paṭhēcca sādaraṁ naraḥ |
tasya vāñchitakāmasya siddhirbhavati niścitam || 15 ||
iti śrī varadagaṇēśa aṣṭōttaraśatanāma stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.