Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pañcavaṭīgamanam ||
rāma prītō:’smi bhadraṁ tē parituṣṭō:’smi lakṣmaṇa |
abhivādayituṁ yanmāṁ prāptau sthaḥ saha sītayā || 1 ||
adhvaśramēṇa vāṁ khēdō bādhatē pracuraśramaḥ |
vyaktamutkaṇṭhatē cāpi maithilī janakātmajā || 2 ||
ēṣā hi sukumārī ca duḥkhaiśca na vimānitā |
prājyadōṣaṁ vanaṁ prāptā bhartr̥snēhapracōditā || 3 ||
yathaiṣā ramatē rāma iha sītā tathā kuru |
duṣkaraṁ kr̥tavatyēṣā vanē tvāmanugacchatī || 4 ||
ēṣā hi prakr̥tiḥ strīṇāmāsr̥ṣṭē raghunandana |
samasthamanurajyanti viṣamasthaṁ tyajyanti ca || 5 ||
śatahradānāṁ lōlatvaṁ śastrāṇāṁ tīkṣṇatāṁ tathā |
garuḍānilayōḥ śaighryamanugacchanti yōṣitaḥ || 6 ||
iyaṁ tu bhavatō bhāryā dōṣairētairvivarjitā |
ślāghyā ca vyapadēśyā ca yathā dēvī hyarundhatī || 7 ||
alaṅkr̥tō:’yaṁ dēśaśca yatra saumitriṇā saha |
vaidēhyā cānayā rāma vatsyasi tvamarindama || 8 ||
ēvamuktaḥ sa muninā rāghavaḥ samyatāñjaliḥ |
uvāca praśritaṁ vākyamr̥ṣiṁ dīptamivānalam || 9 ||
dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgavaḥ |
guṇaiḥ sabhrātr̥bhāryasya varadaḥ parituṣyati || 10 ||
kiṁ tu vyādiśa mē dēśaṁ sōdakaṁ bahukānanam |
yatrāśramapadaṁ kr̥tvā vasēyaṁ nirataḥ sukham || 11 ||
tatō:’bravīnmuniśrēṣṭhaḥ śrutvā rāmasya tadvacaḥ |
dhyātvā muhūrtaṁ dharmātmā dhīrō dhīrataraṁ vacaḥ || 12 ||
itō dviyōjanē tāta bahumūlaphalōdakaḥ |
dēśō bahumr̥gaḥ śrīmānpañcavaṭyabhiviśrutaḥ || 13 ||
tatra gatvāśramapadaṁ kr̥tvā saumitriṇā saha |
raṁsyasē tvaṁ piturvākyaṁ yathōktamanupālayan || 14 ||
kālō:’yaṁ gatabhūyiṣṭhō yaḥ kālastava rāghava |
samayō yō narēndrēṇa kr̥tō daśarathēna tē || 15 ||
tīrṇapratijñaḥ kākutstha sukhaṁ rājyē nivatsyasi |
dhanyastē janakō rāma sa rājā raghunandana || 16 ||
yastvayā jyēṣṭhaputrēṇa yayātiriva tāritaḥ |
viditō hyēṣa vr̥ttāntō mama sarvastavānagha || 17 ||
tapasaśca prabhāvēna snēhāddaśarathasya ca |
hr̥dayasthaśca tē chandō vijñātastapasā mayā || 18 ||
iha vāsaṁ pratijñāya mayā saha tapōvanē |
vasantaṁ tvāṁ janāḥ sarvē jñāsyanti raghunandana || 19 ||
ataśca tvāmahaṁ brūmi gaccha pañcavaṭīmiti |
sa hi ramyō vanōddēśō maithilī tatra raṁsyatē || 20 ||
sa dēśaḥ ślāghanīyaśca nātidūrē ca rāghava |
gōdāvaryāḥ samīpē ca maithilī tatra raṁsyatē || 21 ||
prājyamūlaphalaścaiva nānādvijagaṇāyutaḥ |
viviktaśca mahābāhō puṇyō ramyastathaiva ca || 22 ||
bhavānapi sadāraśca śaktaśca parirakṣaṇē |
api cātra vasanrāma tāpasānpālayiṣyasi || 23 ||
ētadālakṣyatē vīra madhūkānāṁ mahadvanam |
uttarēṇāsya gantavyaṁ nyagrōdhamabhigacchatā || 24 ||
tataḥ sthalamupāruhya parvatasyāvidūrataḥ |
khyātaḥ pañcavaṭītyēva nityapuṣpitakānanaḥ || 25 ||
agastyēnaivamuktastu rāmaḥ saumitriṇā saha |
satkr̥tyāmantrayāmāsa tamr̥ṣiṁ satyavādinam || 26 ||
tau tu tēnābhyanujñātau kr̥tapādābhivandanau |
tadāśramātpañcavaṭīṁ jagmatuḥ saha sītayā || 27 ||
gr̥hītacāpau tu narādhipātmajau
viṣaktatūṇau samarēṣvakātarau |
yathōpadiṣṭēna pathā maharṣiṇā
prajagmatuḥ pañcavaṭīṁ samāhitau || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayōdaśaḥ sargaḥ || 13 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.