Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| virādhasaṁrōdhaḥ ||
kr̥tātithyō:’tha rāmastu sūryasyōdayanaṁ prati |
āmantrya sa munīnsarvānvanamēvānvagāhata || 1 ||
nānāmr̥gagaṇākīrṇaṁ śārdūlavr̥kasēvitam |
dhvastavr̥kṣalatāgulmaṁ durdarśasalilāśayam || 2 ||
niṣkūjanānāśakuni jhillikāgaṇanāditam |
lakṣmaṇānugatō rāmō vanamadhyaṁ dadarśa ha || 3 ||
vanamadhyē tu kākutsthastasminghōramr̥gāyutē |
dadarśa giriśr̥ṅgābhaṁ puruṣādaṁ mahāsvanam || 4 ||
gambhīrākṣaṁ mahāvaktraṁ vikaṭaṁ viṣamōdaram |
bībhatsaṁ viṣamaṁ dīrghaṁ vikr̥taṁ ghōradarśanam || 5 ||
vasānaṁ carma vaiyāghraṁ vasārdraṁ rudhirōkṣitam |
trāsanaṁ sarvabhūtānāṁ vyāditāsyamivāntakam || 6 ||
trīnsiṁhāṁścaturō vyāghrāndvau vr̥ṣau pr̥ṣatāndaśa | [vr̥kau]
saviṣāṇaṁ vasādigdhaṁ gajasya ca śirō mahat || 7 ||
avasajyāyasē śūlē vinadantaṁ mahāsvanam |
sa rāmaṁ lakṣmaṇaṁ caiva sītāṁ dr̥ṣṭvā ca maithilīm || 8 ||
abhyadhāvata saṅkruddhaḥ prajāḥ kāla ivāntakaḥ |
sa kr̥tvā bhairavaṁ nādaṁ cālayanniva mēdinīm || 9 ||
aṅkēnādāya vaidēhīmapakramya tatō:’bravīt |
yuvāṁ jaṭācīradharau sabhāryau kṣīṇajīvitau || 10 ||
praviṣṭau daṇḍakāraṇyaṁ śaracāpāsidhāriṇau |
kathaṁ tāpasayōrvāṁ ca vāsaḥ pramadayā saha || 11 ||
adharmacāriṇau pāpau kau yuvāṁ munidūṣakau |
ahaṁ vanamidaṁ durgaṁ virādhō nāma rākṣasaḥ || 12 ||
carāmi sāyudhō nityamr̥ṣimāṁsāni bhakṣayan |
iyaṁ nārī varārōhā mama bhāryā bhaviṣyati || 13 ||
yuvayōḥ pāpayōścāhaṁ pāsyāmi rudhiraṁ mr̥dhē |
tasyaivaṁ bruvatō dhr̥ṣṭaṁ virādhasya durātmanaḥ || 14 ||
śrutvā sagarvaṁ vacanaṁ sambhrāntā janakātmajā | [sagarvitaṁ vākyaṁ]
sītā prāvēpatōdvēgātpravātē kadalī yathā || 15 ||
tāṁ dr̥ṣṭvā rāghavaḥ sītāṁ virādhāṅkagatāṁ śubhām |
abravīllakṣmaṇaṁ vākyaṁ mukhēna pariśuṣyatā || 16 ||
paśya saumya narēndrasya janakasyātmasambhavām |
mama bhāryā śubhācārāṁ virādhāṅkē pravēśitām || 17 ||
atyantasukhasaṁvr̥ddhāṁ rājaputrīṁ yaśasvinīm |
yadabhiprētamasmāsu priyaṁ varavr̥taṁ ca yat || 18 ||
kaikēyyāstu susampannaṁ kṣipramadyaiva lakṣmaṇa |
yā na tuṣyati rājyēna putrārthē dīrghadarśinī || 19 ||
yayā:’haṁ sarvabhūtānāṁ hitaḥ prasthāpitō vanam |
adyēdānīṁ sakāmā sā yā mātā mama madhyamā || 20 ||
parasparśāttu vaidēhyā na duḥkhataramasti mē |
piturviyōgātsaumitrē svarājyaharaṇāttathā || 21 ||
iti bruvati kākutsthē bāṣpaśōkapariplutē |
abravīllakṣmaṇaḥ kruddhō ruddhō nāga iva śvasan || 22 ||
anātha iva bhūtānāṁ nāthastvaṁ vāsavōpamaḥ |
mayā prēṣyēṇa kākutstha kimarthaṁ paritapyasē || 23 ||
śarēṇa nihatasyādya mayā kruddhēna rakṣasaḥ |
virādhasya gatāsōrhi mahī pāsyati śōṇitam || 24 ||
rājyakāmē mama krōdhō bharatē yō babhūva ha |
taṁ virādhē pramōkṣyāmi vajrī vajramivācalē || 25 ||
mama bhujabalavēgavēgitaḥ
patatu śarō:’sya mahānmahōrasi |
vyapanayatu tanōśca jīvitaṁ
patatu tataḥ sa mahīṁ vighūrṇitaḥ || 26 ||
[* adhikaślōkaḥ –
ityuktvā lakṣmaṇaḥ śrīmānrākṣasaṁ prahasanniva |
kō bhavānvanamabhyētya cariṣyati yathāsukham ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvitīyaḥ sargaḥ || 2 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.