Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
purāṇapuruṣaṁ dēvaṁ nānākrīḍākaraṁ mudā |
māyāvinaṁ durvibhāvyaṁ mayūrēśaṁ namāmyaham || 1 ||
parātparaṁ cidānandaṁ nirvikāraṁ hr̥di sthitam |
guṇātītaṁ guṇamayaṁ mayūrēśaṁ namāmyaham || 2 ||
sr̥jantaṁ pālayantaṁ ca saṁharantaṁ nijēcchayā |
sarvavighnaharaṁ dēvaṁ mayūrēśaṁ namāmyaham || 3 ||
nānādaityanihantāraṁ nānārūpāṇi bibhratam |
nānāyudhadharaṁ bhaktyā mayūrēśaṁ namāmyaham || 4 ||
indrādidēvatāvr̥ndairabhiṣṭutamaharniśam |
sadasadvyaktamavyaktaṁ mayūrēśaṁ namāmyaham || 5 ||
sarvaśaktimayaṁ dēvaṁ sarvarūpadharaṁ vibhum |
sarvavidyāpravaktāraṁ mayūrēśaṁ namāmyaham || 6 ||
pārvatīnandanaṁ śambhōrānandaparivardhanam |
bhaktānandakaraṁ nityaṁ mayūrēśaṁ namāmyaham || 7 ||
munidhyēyaṁ muninutaṁ munikāmaprapūrakam |
samaṣṭivyaṣṭirūpaṁ tvāṁ mayūrēśaṁ namāmyaham || 8 ||
sarvājñānanihantāraṁ sarvajñānakaraṁ śucim |
satyajñānamayaṁ satyaṁ mayūrēśaṁ namāmyaham || 9 ||
anēkakōṭibrahmāṇḍanāyakaṁ jagadīśvaram |
anantavibhavaṁ viṣṇuṁ mayūrēśaṁ namāmyaham || 10 ||
mayūrēśa uvāca |
idaṁ brahmakaraṁ stōtraṁ sarvapāpapranāśanam |
sarvakāmapradaṁ nr̥̄ṇāṁ sarvōpadravanāśanam || 11 ||
kārāgr̥hagatānāṁ ca mōcanaṁ dinasaptakāt |
ādhivyādhiharaṁ caiva bhuktimuktipradaṁ śubham || 12 ||
iti mayūrēśa stōtram |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.