Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya gāyatrī mantraḥ |
ōṁ tatpuruṣāya vidmahē vakratuṇḍāya dhīmahi | tannō dantiḥ pracōdayāt ||
ōṅkāramādyaṁ pravadanti santō
vācaḥ śrutīnāmapi yaṁ gr̥ṇanti |
gajānanaṁ dēvagaṇānatāṅghriṁ
bhajē:’hamardhēndukalāvataṁsam || 1 ||
pādāravindārcana tatparāṇāṁ
saṁsāradāvānalabhaṅgadakṣam |
nirantaraṁ nirgatadānatōyai-
-staṁ naumi vighnēśvaramambudābham || 2 ||
kr̥tāṅgarāgaṁ navakuṅkumēna
mattālijālaṁ madapaṅkamagnam |
nivārayantaṁ nijakarṇatālaiḥ
kō vismarētputramanaṅgaśatrōḥ || 3 ||
śambhōrjaṭājūṭanivāsigaṅgā-
-jalaṁ samānīya karāmbujēna |
līlābhirārācchivamarcayantaṁ
gajānanaṁ bhaktiyutā bhajanti || 4 ||
kumāramuktau punarātmahētōḥ
payōdharau parvatarājaputryāḥ |
prakṣālayantaṁ karaśīkarēṇa
maugdhyēna taṁ nāgamukhaṁ bhajāmi || 5 ||
tvayā samuddhr̥tya gajāsya hastā-
-dyē śīkarāḥ puṣkararandhramuktāḥ |
vyōmāṅgaṇē tē vicaranti tārāḥ
kālātmanā mauktikatulyabhāsaḥ || 6 ||
krīḍāratē vārinidhau gajāsyē
vēlāmatikrāmati vāripūrē |
kalpāvasānaṁ paricintya dēvāḥ
kailāsanāthaṁ śrutibhiḥ stuvanti || 7 ||
nāgānanē nāgakr̥tōttarīyē
krīḍāratē dēvakumārasaṅghaiḥ |
tvayi kṣaṇaṁ kālagatiṁ vihāya
tau prāpatuḥ kandukatāminēndū || 8 ||
madōllasatpañcamukhairajasra-
-madhyāpayantaṁ sakalāgamārtham |
dēvānr̥ṣīnbhaktajanaikamitraṁ
hērambamarkāruṇamāśrayāmi || 9 ||
pādāmbujābhyāmativāmanābhyāṁ
kr̥tārthayantaṁ kr̥payā dharitrīm |
akāraṇaṁ kāraṇamāptavācāṁ
taṁ nāgavaktraṁ na jahāti cētaḥ || 10 ||
yēnārpitaṁ satyavatīsutāya
purāṇamālikhya viṣāṇakōṭyā |
taṁ candramaulēstanayaṁ tapōbhi-
-rāvāpyamānandaghanaṁ bhajāmi || 11 ||
padaṁ śrutīnāmapadaṁ stutīnāṁ
līlāvatāraṁ paramātmamūrtēḥ |
nāgātmakō vā puruṣātmakō vā
tvabhēdyamādyaṁ bhaja vighnarājam || 12 ||
pāśāṅkuśau bhagnaradaṁ tvabhīṣṭaṁ
karairdadhānaṁ kararandhramuktaiḥ |
muktāphalābhaiḥ pr̥thuśīkaraughaiḥ
siñcantamaṅgaṁ śivayōrbhajāmi || 13 ||
anēkamēkaṁ gajamēkadantaṁ
caitanyarūpaṁ jagadādibījam |
brahmēti yaṁ vēdavitō vadanti
taṁ śambhusūnuṁ satataṁ prapadyē || 14 ||
svāṅkasthitāyā nijavallabhāyā
mukhāmbujālōkana lōlanētram |
smērānanābjaṁ madavaibhavēna
ruddhaṁ bhajē viśvavimōhanaṁ tam || 15 ||
yē pūrvamārādhya gajānana tvāṁ
sarvāṇi śāstrāṇi paṭhanti tēṣām |
tvattō na cānyatpratipādyamētai-
-stadasti cētsarvamasatyakalpam || 16 ||
hiraṇyavarṇaṁ jagadīśitāraṁ
kaviṁ purāṇaṁ ravimaṇḍalastham |
gajānanaṁ yaṁ praviśanti santa-
-statkālayōgaistamahaṁ prapadyē || 17 ||
vēdāntagītaṁ puruṣaṁ bhajē:’ha-
-mātmānamānandaghanaṁ hr̥distham |
gajānanaṁ yanmahasā janānāṁ
vighnāndhakārō vilayaṁ prayāti || 18 ||
śambhōḥ samālōkya jaṭākalāpē
śaśāṅkakhaṇḍaṁ nijapuṣkarēṇa |
svabhagnadantaṁ pravicintya maugdhyā-
-dākraṣṭukāmaḥ śriyamātanōtu || 19 ||
vighnārgalānāṁ vinipātanārthaṁ
yaṁ nārikēlaiḥ kadalīphalādyaiḥ |
pratārayantē madavāraṇāsyaṁ
prabhuṁ sadā:’bhīṣṭamahaṁ bhajēyam || 20 ||
yajñairanēkairbahubhistapōbhi-
-rārādhyamādyaṁ gajarājavaktram |
stutyānayā yē vidhivatstuvanti
tē sarvalakṣmīnilayā bhavanti || 21 ||
iti śrī vakratuṇḍa gaṇēśa stavarājaḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.