Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
niśumbhaṁ nihataṁ dr̥ṣṭvā bhrātaraṁ prāṇasammitam |
hanyamānaṁ balaṁ caiva śumbhaḥ kruddhō:’bravīdvacaḥ || 2 ||
balāvalēpaduṣṭē tvaṁ mā durgē garvamāvaha |
anyāsāṁ balamāśritya yuddhyasē cātimāninī || 3 ||
dēvyuvāca || 4 ||
ēkaivāhaṁ jagatyatra dvitīyā kā mamāparā |
paśyaitā duṣṭa mayyēva viśantyō madvibhūtayaḥ || 5 ||
tataḥ samastāstā dēvyō brahmāṇīpramukhā layam |
tasyā dēvyāstanau jagmurēkaivāsīttadāmbikā || 6 ||
dēvyuvāca || 7 ||
ahaṁ vibhūtyā bahubhiriha rūpairyadāsthitā |
tatsaṁhr̥taṁ mayaikaiva tiṣṭhāmyājau sthirō bhava || 8 ||
r̥ṣiruvāca || 9 ||
tataḥ pravavr̥tē yuddhaṁ dēvyāḥ śumbhasya cōbhayōḥ |
paśyatāṁ sarvadēvānāmasurāṇāṁ ca dāruṇam || 10 ||
śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ |
tayōryuddhamabhūdbhūyaḥ sarvalōkabhayaṅkaram || 11 ||
divyānyastrāṇi śataśō mumucē yānyathāmbikā |
babhañja tāni daityēndrastatpratīghātakartr̥bhiḥ || 12 ||
muktāni tēna cāstrāṇi divyāni paramēśvarī |
babhañja līlayaivōgrahuṅkārōccāraṇādibhiḥ || 13 ||
tataḥ śaraśatairdēvīmācchādayata sō:’suraḥ |
sāpi tatkupitā dēvī dhanuścicchēda cēṣubhiḥ || 14 ||
chinnē dhanuṣi daityēndrastathā śaktimathādadē |
cicchēda dēvī cakrēṇa tāmapyasya karē sthitām || 15 ||
tataḥ khaḍgamupādāya śatacandraṁ ca bhānumat |
abhyadhāvata tāṁ dēvīṁ daityānāmadhipēśvaraḥ || 16 ||
tasyāpatata ēvāśu khaḍgaṁ cicchēda caṇḍikā |
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam || 17 ||
[* aśvāṁśca pātayāmāsa rathaṁ sārathinā saha | *]
hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ |
jagrāha mudgaraṁ ghōramambikānidhanōdyataḥ || 18 ||
cicchēdāpatatastasya mudgaraṁ niśitaiḥ śaraiḥ |
tathāpi sō:’bhyadhāvattāṁ muṣṭimudyamya vēgavān || 19 ||
sa muṣṭiṁ pātayāmāsa hr̥dayē daityapuṅgavaḥ |
dēvyāstaṁ cāpi sā dēvī talēnōrasyatāḍayat || 20 ||
talaprahārābhihatō nipapāta mahītalē |
sa daityarājaḥ sahasā punarēva tathōtthitaḥ || 21 ||
utpatya ca pragr̥hyōccairdēvīṁ gaganamāsthitaḥ |
tatrāpi sā nirādhārā yuyudhē tēna caṇḍikā || 22 ||
niyuddhaṁ khē tadā daityaścaṇḍikā ca parasparam |
cakratuḥ prathamaṁ siddhamunivismayakārakam || 23 ||
tatō niyuddhaṁ suciraṁ kr̥tvā tēnāmbikā saha |
utpāṭya bhrāmayāmāsa cikṣēpa dharaṇītalē || 24 ||
sa kṣiptō dharaṇīṁ prāpya muṣṭimudyamya vēgavān |
abhyadhāvata duṣṭātmā caṇḍikānidhanēcchayā || 25 ||
tamāyāntaṁ tatō dēvī sarvadaityajanēśvaram |
jagatyāṁ pātayāmāsa bhittvā śūlēna vakṣasi || 26 ||
sa gatāsuḥ papātōrvyāṁ dēvīśūlāgravikṣataḥ |
cālayan sakalāṁ pr̥thvīṁ sābdhidvīpāṁ saparvatām || 27 ||
tataḥ prasannamakhilaṁ hatē tasmin durātmani |
jagat svāsthyamatīvāpa nirmalaṁ cābhavannabhaḥ || 28 ||
utpātamēghāḥ sōlkā yē prāgāsaṁstē śamaṁ yayuḥ |
saritō mārgavāhinyastathāsaṁstatra pātitē || 29 ||
tatō dēvagaṇāḥ sarvē harṣanirbharamānasāḥ |
babhūvurnihatē tasmin gandharvā lalitaṁ jaguḥ || 30 ||
avādayaṁstathaivānyē nanr̥tuścāpsarōgaṇāḥ |
vavuḥ puṇyāstathā vātāḥ suprabhō:’bhūddivākaraḥ || 31 ||
jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ || 32 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē śumbhavadhō nāma daśamō:’dhyāyaḥ || 10 ||
(uvācamantrāḥ – 4, ardhamantrāḥ – 1, ślōkamantrāḥ – 27, ēvaṁ – 32, ēvamāditaḥ – 575)
ēkādaśō:dhyāyaḥ (nārāyaṇīstuti) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.