Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
ityākarṇya vacō dēvyāḥ sa dūtō:’marṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 2 ||
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sakrōdhaḥ prāha daityānāmadhipaṁ dhūmralōcanam || 3 ||
hē dhūmralōcanāśu tvaṁ svasainyaparivāritaḥ |
tāmānaya balādduṣṭāṁ kēśākarṣaṇavihvalām || 4 ||
tatparitrāṇadaḥ kaścidyadi vōttiṣṭhatēḥ |
sa hantavyō:’marō vāpi yakṣō gandharva ēva vā || 5 ||
r̥ṣiruvāca || 6 ||
tēnā:’:’jñaptastataḥ śīghraṁ sa daityō dhūmralōcanaḥ |
vr̥taḥ ṣaṣṭyā sahasrāṇāmasurāṇāṁ drutaṁ yayau || 7 ||
sa dr̥ṣṭvā tāṁ tatō dēvīṁ tuhinācalasaṁsthitām |
jagādōccaiḥ prayāhīti mūlaṁ śumbhaniśumbhayōḥ || 8 ||
na cētprītyādya bhavatī madbhartāramupaiṣyati |
tatō balānnayāmyēṣa kēśākarṣaṇavihvalām || 9 ||
dēvyuvāca || 10 ||
daityēśvarēṇa prahitō balavān balasaṁvr̥taḥ |
balānnayasi māmēvaṁ tataḥ kiṁ tē karōmyaham || 11 ||
r̥ṣiruvāca || 12 ||
ityuktaḥ sō:’bhyadhāvattāmasurō dhūmralōcanaḥ |
huṅkārēṇaiva taṁ bhasma sā cakārāmbikā tadā || 13 ||
atha kruddhaṁ mahāsainyamasurāṇāṁ tathāmbikā |
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ || 14 ||
tatō dhutasaṭaḥ kōpāt kr̥tvā nādaṁ subhairavam |
papātāsurasēnāyāṁ siṁhō dēvyāḥ svavāhanaḥ || 15 ||
kāṁścit karaprahārēṇa daityānāsyēna cāparān |
ākrāntyā cādharēṇānyān jaghāna sa mahāsurān || 16 ||
kēṣāñcitpāṭayāmāsa nakhaiḥ kōṣṭhāni kēsarī |
tathā talaprahārēṇa śirāṁsi kr̥tavān pr̥thak || 17 ||
vicchinnabāhuśirasaḥ kr̥tāstēna tathāparē |
papau ca rudhiraṁ kōṣṭhādanyēṣāṁ dhutakēsaraḥ || 18 ||
kṣaṇēna tadbalaṁ sarvaṁ kṣayaṁ nītaṁ mahātmanā |
tēna kēsariṇā dēvyā vāhanēnātikōpinā || 19 ||
śrutvā tamasuraṁ dēvyā nihataṁ dhūmralōcanam |
balaṁ ca kṣayitaṁ kr̥tsnaṁ dēvīkēsariṇā tataḥ || 20 ||
cukōpa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ |
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau || 21 ||
hē caṇḍa hē muṇḍa balairbahubhiḥ parivāritau |
tatra gacchata gatvā ca sā samānīyatāṁ laghu || 22 ||
kēśēṣvākr̥ṣya baddhvā vā yadi vaḥ saṁśayō yudhi |
tadā:’śēṣāyudhaiḥ sarvairasurairvinihanyatām || 23 ||
tasyāṁ hatāyāṁ duṣṭāyāṁ siṁhē ca vinipātitē |
śīghramāgamyatāṁ baddhvā gr̥hītvā tāmathāmbikām || 24 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dhūmralōcanavadhō nāma ṣaṣṭhō:’dhyāyaḥ || 6 ||
(uvācamantrāḥ – 4, ślōkamantrāḥ – 20, ēvaṁ – 24, ēvamāditaḥ – 412)
saptamō:dhyāyaḥ (caṇḍamuṇḍavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.