Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē |
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ || 1 ||
śrībhagavānuvāca |
mayyāvēśya manō yē māṁ nityayuktā upāsatē |
śraddhayā parayōpētāstē mē yuktatamā matāḥ || 2 ||
yē tvakṣaramanirdēśyamavyaktaṁ paryupāsatē |
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam || 3 ||
sanniyamyēndriyagrāmaṁ sarvatra samabuddhayaḥ |
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ || 4 ||
klēśō:’dhikatarastēṣāmavyaktāsaktacētasām |
avyaktā hi gatirduḥkhaṁ dēhavadbhiravāpyatē || 5 ||
yē tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ |
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē || 6 ||
tēṣāmahaṁ samuddhartā mr̥tyusaṁsārasāgarāt |
bhavāmi nacirāt pārtha mayyāvēśitacētasām || 7 ||
mayyēva mana ādhatsva mayi buddhiṁ nivēśaya |
nivasiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ || 8 ||
atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram |
abhyāsayōgēna tatō māmicchāptuṁ dhanañjaya || 9 ||
abhyāsē:’pyasamarthō:’si matkarmaparamō bhava |
madarthamapi karmāṇi kurvan siddhimavāpsyasi || 10 ||
athaitadapyaśaktō:’si kartuṁ madyōgamāśritaḥ |
sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān || 11 ||
śrēyō hi jñānamabhyāsājjñānāddhyānam viśiṣyatē |
dhyānāt karmaphalatyāgastyāgācchāntiranantaram || 12 ||
advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēva ca |
nirmamō nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || 13 ||
santuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ |
mayyarpitamanōbuddhiryō madbhaktaḥ sa mē priyaḥ || 14 ||
yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ |
harṣāmarṣabhayōdvēgairmuktō yaḥ sa ca mē priyaḥ || 15 ||
anapēkṣaḥ śucirdakṣa udāsīnō gatavyathaḥ |
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ || 16 ||
yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimān yaḥ sa mē priyaḥ || 17 ||
samaḥ śatrau ca mitrē ca tathā mānāpamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ || 18 ||
tulyanindāstutirmaunī santuṣṭō yēna kēnacit |
anikētaḥ sthiramatirbhaktimān mē priyō naraḥ || 19 ||
yē tu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē |
śraddadhānā matparamā bhaktāstē:’tīva mē priyāḥ || 20 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē bhaktiyōgō nāma dvādaśō:’dhyāyaḥ || 12 ||
trayōdaśō:’dhyāyaḥ – kṣētrakṣētrajñavibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.