Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
bhūya ēva mahābāhō śr̥ṇu mē paramaṁ vacaḥ |
yattē:’haṁ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
na mē viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ |
ahamādirhi dēvānāṁ maharṣīṇāṁ ca sarvaśaḥ || 2 ||
yō māmajamanādiṁ ca vētti lōkamahēśvaram |
asammūḍhaḥ sa martyēṣu sarvapāpaiḥ pramucyatē || 3 ||
buddhirjñānamasammōhaḥ kṣamā satyaṁ damaḥ śamaḥ |
sukhaṁ duḥkhaṁ bhavō:’bhāvō bhayaṁ cābhayamēva ca || 4 ||
ahiṁsā samatā tuṣṭistapō dānaṁ yaśō:’yaśaḥ |
bhavanti bhāvā bhūtānāṁ matta ēva pr̥thagvidhāḥ || 5 ||
maharṣayaḥ sapta pūrvē catvārō manavastathā |
madbhāvā mānasā jātā yēṣāṁ lōka imāḥ prajāḥ || 6 ||
ētāṁ vibhūtiṁ yōgaṁ ca mama yō vētti tattvataḥ |
sō:’vikampēna yōgēna yujyatē nātra saṁśayaḥ || 7 ||
ahaṁ sarvasya prabhavō mattaḥ sarvaṁ pravartatē |
iti matvā bhajantē māṁ budhā bhāvasamanvitāḥ || 8 ||
maccittā madgataprāṇā bōdhayantaḥ parasparam |
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca || 9 ||
tēṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam |
dadāmi buddhiyōgaṁ taṁ yēna māmupayānti tē || 10 ||
tēṣāmēvānukampārthamahamajñānajaṁ tamaḥ |
nāśayāmyātmabhāvasthō jñānadīpēna bhāsvatā || 11 ||
arjuna uvāca |
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyamādidēvamajaṁ vibhum || 12 ||
āhustvāmr̥ṣayaḥ sarvē dēvarṣirnāradastathā |
asitō dēvalō vyāsaḥ svayaṁ caiva bravīṣi mē || 13 ||
sarvamētadr̥taṁ manyē yanmāṁ vadasi kēśava |
na hi tē bhagavan vyaktiṁ vidurdēvā na dānavāḥ || 14 ||
svayamēvātmanā:’:’tmānaṁ vēttha tvaṁ puruṣōttama |
bhūtabhāvana bhūtēśa dēvadēva jagatpatē || 15 ||
vaktumarhasyaśēṣēṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlōkānimāṁstvaṁ vyāpya tiṣṭhasi || 16 ||
kathaṁ vidyāmahaṁ yōgiṁstvāṁ sadā paricintayan |
kēṣu kēṣu ca bhāvēṣu cintyō:’si bhagavan mayā || 17 ||
vistarēṇātmanō yōgaṁ vibhūtiṁ ca janārdana |
bhūyaḥ kathaya tr̥ptirhi śr̥ṇvatō nāsti mē:’mr̥tam || 18 ||
śrībhagavānuvāca |
hanta tē kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē || 19 ||
ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṁ ca bhūtānāmanta ēva ca || 20 ||
ādityānāmahaṁ viṣṇurjyōtiṣāṁ raviraṁśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī || 21 ||
vēdānāṁ sāmavēdō:’smi dēvānāmasmi vāsavaḥ |
indriyāṇāṁ manaścāsmi bhūtānāmasmi cētanā || 22 ||
rudrāṇāṁ śaṅkaraścāsmi vittēśō yakṣarakṣasām |
vasūnāṁ pāvakaścāsmi mēruḥ śikhariṇāmaham || 23 ||
purōdhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim |
sēnānīnāmahaṁ skandaḥ sarasāmasmi sāgaraḥ || 24 ||
maharṣīṇāṁ bhr̥gurahaṁ girāmasmyēkamakṣaram |
yajñānāṁ japayajñō:’smi sthāvarāṇāṁ himālayaḥ || 25 ||
aśvatthaḥ sarvavr̥kṣāṇāṁ dēvarṣīṇāṁ ca nāradaḥ |
gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilō muniḥ || 26 ||
uccaiḥśravasamaśvānāṁ viddhi māmamr̥tōdbhavam |
airāvataṁ gajēndrāṇāṁ narāṇāṁ ca narādhipam || 27 ||
āyudhānāmahaṁ vajraṁ dhēnūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || 28 ||
anantaścāsmi nāgānāṁ varuṇō yādasāmaham |
pitr̥̄ṇāmaryamā cāsmi yamaḥ samyamatāmaham || 29 ||
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham |
mr̥gāṇāṁ ca mr̥gēndrō:’haṁ vainatēyaśca pakṣiṇām || 30 ||
pavanaḥ pavatāmasmi rāmaḥ śastrabhr̥tāmaham |
jhaṣāṇāṁ makaraścāsmi srōtasāmasmi jāhnavī || 31 ||
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna |
adhyātmavidyā vidyānāṁ vādaḥ pravadatāmaham || 32 ||
akṣarāṇāmakārō:’smi dvandvaḥ sāmāsikasya ca |
ahamēvākṣayaḥ kālō dhātāhaṁ viśvatōmukhaḥ || 33 ||
mr̥tyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvāk ca nārīṇāṁ smr̥tirmēdhā dhr̥tiḥ kṣamā || 34 ||
br̥hatsāma tathā sāmnāṁ gāyatrī chandasāmaham |
māsānāṁ mārgaśīrṣō:’hamr̥tūnāṁ kusumākaraḥ || 35 ||
dyūtaṁ chalayatāmasmi tējastējasvināmaham |
jayō:’smi vyavasāyō:’smi sattvaṁ sattvavatāmaham || 36 ||
vr̥ṣṇīnāṁ vāsudēvō:’smi pāṇḍavānāṁ dhanañjayaḥ |
munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ || 37 ||
daṇḍō damayatāmasmi nītirasmi jigīṣatām |
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham || 38 ||
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna |
na tadasti vinā yat syānmayā bhūtaṁ carācaram || 39 ||
nāntō:’sti mama divyānāṁ vibhūtīnāṁ parantapa |
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā || 40 ||
yadyadvibhūtimat sattvaṁ śrīmadūrjitamēva vā |
tat tadēvāvagaccha tvaṁ mama tējō:’mśasambhavam || 41 ||
athavā bahunaitēna kiṁ jñātēna tavārjuna |
viṣṭabhyāhamidaṁ kr̥tsnamēkāṁśēna sthitō jagat || 42 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē vibhūtiyōgō nāma daśamō:’dhyāyaḥ || 10 ||
ēkādaśō:’dhyāyaḥ – viśvarūpadarśanayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.