Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaṭādharaṁ pāṇḍuraṅgaṁ śūlahastaṁ kr̥pānidhim |
sarvarōgaharaṁ dēvaṁ dattātrēyamahaṁ bhajē || 1 ||
asya śrīdattātrēyastōtramantrasya bhagavānnāradar̥ṣiḥ, anuṣṭup chandaḥ, śrīdattaḥ paramātmā dēvatā, śrīdatta prītyarthē japē viniyōgaḥ |
nārada uvāca |
jagadutpattikartrē ca sthitisaṁhārahētavē |
bhavapāśavimuktāya dattātrēya namō:’stu tē || 1 ||
jarājanmavināśāya dēhaśuddhikarāya ca |
digambara dayāmūrtē dattātrēya namō:’stu tē || 2 ||
karpūrakāntidēhāya brahmamūrtidharāya ca |
vēdaśāstraparijñāya dattātrēya namō:’stu tē || 3 ||
hrasvadīrghakr̥śasthūlanāmagōtravivarjita |
pañcabhūtaikadīptāya dattātrēya namō:’stu tē || 4 ||
yajñabhōktrē ca yajñāya yajñarūpadharāya ca |
yajñapriyāya siddhāya dattātrēya namō:’stu tē || 5 ||
ādau brahmā harirmadhyē hyantē dēvaḥ sadāśivaḥ | [madhyē viṣṇu]
mūrtitrayasvarūpāya dattātrēya namō:’stu tē || 6 ||
bhōgālayāya bhōgāya yōgayōgyāya dhāriṇē |
jitēndriya jitajñāya dattātrēya namō:’stu tē || 7 ||
digambarāya divyāya divyarūpadharāya ca |
sadōditaparabrahma dattātrēya namō:’stu tē || 8 ||
jambūdvīpē mahākṣētrē mātāpuranivāsinē |
jayamāna satāṁ dēva dattātrēya namō:’stu tē || 9 ||
bhikṣāṭanaṁ gr̥hē grāmē pātraṁ hēmamayaṁ karē |
nānāsvādamayī bhikṣā dattātrēya namō:’stu tē || 10 ||
brahmajñānamayī mudrā vastrē cākāśabhūtalē |
prajñānaghanabōdhāya dattātrēya namō:’stu tē || 11 ||
avadhūta sadānanda parabrahmasvarūpiṇē |
vidēhadēharūpāya dattātrēya namō:’stu tē || 12 ||
satyarūpa sadācāra satyadharmaparāyaṇa |
satyāśraya parōkṣāya dattātrēya namō:’stu tē || 13 ||
śūlahasta gadāpāṇē vanamālāsukandhara |
yajñasūtradhara brahman dattātrēya namō:’stu tē || 14 ||
kṣarākṣarasvarūpāya parātparatarāya ca |
datta muktiparastōtra dattātrēya namō:’stu tē || 15 ||
datta vidyāḍhya lakṣmīśa datta svātmasvarūpiṇē |
guṇanirguṇarūpāya dattātrēya namō:’stu tē || 16 ||
śatrunāśakaraṁ stōtraṁ jñānavijñānadāyakam |
sarvapāpaṁ śamaṁ yāti dattātrēya namō:’stu tē || 17 ||
idaṁ stōtraṁ mahaddivyaṁ dattapratyakṣakārakam |
dattātrēyaprasādācca nāradēna prakīrtitam || 18 ||
iti śrīnāradapurāṇē nāradaviracitaṁ śrī dattātrēya stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.