Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathaputrōdvāhaḥ ||
yasmiṁstu divasē rājā cakrē gōdānamuttamam |
tasmiṁstu divasē śūrō yudhājitsamupēyivān || 1 ||
putraḥ kēkayarājasya sākṣādbharatamātulaḥ |
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānamidamabravīt || 2 ||
kēkayādhipatī rājā snēhātkuśalamabravīt |
yēṣāṁ kuśalakāmō:’si tēṣāṁ sampratyanāmayam || 3 ||
svasrīyaṁ mama rājēndra draṣṭukāmō mahīpatiḥ |
tadarthamupayātō:’hamayōdhyāṁ raghunandana || 4 ||
śrutvā tvahamayōdhyāyāṁ vivāhārthaṁ tavātmajān |
mithilāmupayātāṁstu tvayā saha mahīpatē || 5 ||
tvarayābhyupayātō:’haṁ draṣṭukāmaḥ svasuḥsutam |
atha rājā daśarathaḥ priyātithimupasthitam || 6 ||
dr̥ṣṭvā paramasatkāraiḥ pūjanārhamapūjayat |
tatastāmuṣitō rātriṁ saha putrairmahātmabhiḥ || 7 ||
prabhātē punarutthāya kr̥tvā karmāṇi karmavit |
r̥ṣīṁstadā puraskr̥tya yajñavāṭamupāgamat || 8 ||
yuktē muhūrtē vijayē sarvābharaṇabhūṣitaiḥ |
bhrātr̥bhiḥ sahitō rāmaḥ kr̥takautukamaṅgalaḥ || 9 ||
vasiṣṭhaṁ purataḥ kr̥tvā maharṣīnaparānapi |
vasiṣṭhō bhagavānētya vaidēhamidamabravīt || 10 ||
rājā daśarathō rājankr̥takautukamaṅgalaiḥ |
putrairnaravaraśrēṣṭha dātāramabhikāṅkṣatē || 11 ||
dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi |
svadharmaṁ pratipadyasva kr̥tvā vaivāhyamuttamam || 12 ||
ityuktaḥ paramōdārō vasiṣṭhēna mahātmanā |
pratyuvāca mahātējā vākyaṁ paramadharmavit || 13 ||
kaḥ sthitaḥ pratihārō mē kasyājñā sampratīkṣyatē |
svagr̥hē kō vicārō:’sti yathā rājyamidaṁ tava || 14 ||
kr̥takautukasarvasvā vēdimūlamupāgatāḥ |
mama kanyā muniśrēṣṭha dīptā vahnēryathārciṣaḥ || 15 ||
sajjō:’haṁ tvatpratīkṣō:’smi vēdyāmasyāṁ pratiṣṭhitaḥ |
avighnaṁ kriyatāṁ rājankimarthamavalambatē || 16 ||
tadvākyaṁ janakēnōktaṁ śrutvā daśarathastadā |
pravēśayāmāsa sutānsarvānr̥ṣigaṇānapi || 17 ||
tatō rājā vidēhānāṁ vasiṣṭhamidamabravīt |
kārayasva r̥ṣē sarvāmr̥ṣibhiḥ saha dhārmikaiḥ || 18 ||
rāmasya lōkarāmasya kriyāṁ vaivāhikīṁ prabhō |
tathētyuktvā tu janakaṁ vasiṣṭhō bhagavānr̥ṣiḥ || 19 ||
viśvāmitraṁ puraskr̥tya śatānandaṁ ca dhārmikam |
prapāmadhyē tu vidhivadvēdiṁ kr̥tvā mahātapāḥ || 20 ||
alaṁ-cakāra tāṁ vēdiṁ gandhapuṣpaiḥ samantataḥ |
suvarṇapālikābhiśca chidrakumbhaiśca sāṅkuraiḥ || 21 ||
aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ |
śaṅkhapātraiḥ sruvaiḥ srugbhiḥ pātrairarghyābhipūritaiḥ || 22 ||
lājapūrṇaiśca pātraughairakṣatairapi saṁskr̥taiḥ |
darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam || 23 ||
agnimādhāya vēdyāṁ tu vidhimantrapuraskr̥tam |
juhāvāgnau mahātējā vasiṣṭhō bhagavānr̥ṣiḥ || 24 ||
tataḥ sītāṁ samānīya sarvābharaṇabhuṣitām |
samakṣamagnēḥ saṁsthāpya rāghavābhimukhē tadā || 25 ||
abravījjanakō rājā kausalyānandavardhanam |
iyaṁ sītā mama sutā sahadharmacarī tava || 26 ||
pratīccha caināṁ bhadraṁ tē pāṇiṁ gr̥hṇīṣva pāṇinā |
pativratā mahabhāgā chāyēvānugatā sadā || 27 ||
ityuktvā prākṣipadrājā mantrapūtaṁ jalaṁ tadā |
sādhu sādhviti dēvānāmr̥ṣīṇāṁ vadatāṁ tadā || 28 ||
dēvadundubhinirghōṣaḥ puṣpavarṣō mahānabhūt |
ēvaṁ dattvā tadā sītāṁ mantrōdakapuraskr̥tām || 29 ||
abravījjanakō rājā harṣēṇābhipariplutaḥ |
lakṣmaṇāgaccha bhadraṁ tē ūrmilāṁ ca mamātmajām || 30 ||
pratīccha pāṇiṁ gr̥hṇīṣva mā bhūtkālasya paryayaḥ |
tamēvamuktvā janakō bharataṁ cābhyabhāṣata || 31 ||
pāṇiṁ gr̥hṇīṣva māṇḍavyāḥ pāṇinā raghunandana |
śatrughnaṁ cāpi dharmātmā abravījjanakēśvaraḥ || 32 ||
śrutakīrtyā mahābāhō pāṇiṁ gr̥hṇīṣva pāṇinā |
sarvē bhavantaḥ saumyāśca sarvē sucaritavratāḥ || 33 ||
patnībhiḥ santu kākutsthā mā bhūtkālasya paryayaḥ |
janakasya vacaḥ śrutvā pāṇīnpāṇibhiraspr̥śan || 34 ||
catvārastē catasr̥̄ṇāṁ vasiṣṭhasya matē sthitāḥ |
agniṁ pradakṣiṇaṁ kr̥tvā vēdiṁ rājānamēva ca || 35 ||
r̥ṣīṁścaiva mahātmānaḥ sabhāryā raghusattamāḥ |
yathōktēna tadā cakrurvivāhaṁ vidhipūrvakam || 36 ||
kākutsthaiśca gr̥hītēṣu lalitēṣu ca pāṇiṣu |
puṣpavr̥ṣṭirmahatyāsīdantarikṣātsubhāsvarā || 37 ||
divyadundubhinirghōṣairgītavāditraniḥsvanaiḥ |
nanr̥tuścāpsaraḥsaṅghā gandharvāśca jaguḥ kalam || 38 ||
vivāhē raghumukhyānāṁ tadadbhutamadr̥śyata |
īdr̥śē vartamānē tu tūryōdghuṣṭanināditē || 39 ||
triragniṁ tē parikramya ūhurbhāryā mahaujasaḥ |
athōpakāryāṁ jagmustē sadārā raghunandanāḥ | [bhāryā]
rājāpyanuyayau paśyansarṣisaṅghaḥ sabāndhavaḥ || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||
bālakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.