Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhanurbhaṅgaḥ ||
janakasya vacaḥ śrutvā viśvāmitrō mahāmuniḥ |
dhanurdarśaya rāmāya iti hōvāca pārthivam || 1 ||
tataḥ sa rājā janakaḥ sacivānvyādidēśa ha |
dhanurānīyatāṁ divyaṁ gandhamālyavibhūṣitam || 2 ||
janakēna samādiṣṭāḥ sacivāḥ prāviśanpurīm |
taddhanuḥ purataḥ kr̥tvā nirjagmuḥ pārthivājñayā || 3 ||
nr̥ṇāṁ śatāni pañcāśadvyāyatānāṁ mahātmanām |
mañjūṣāmaṣṭacakrāṁ tāṁ samūhustē kathañcana || 4 ||
tāmādāya tu mañjūṣāmāyasīṁ yatra taddhanuḥ |
surōpamaṁ tē janakamūcurnr̥patimantriṇaḥ || 5 ||
idaṁ dhanurvaraṁ rājanpūjitaṁ sarvarājabhiḥ |
mithilādhipa rājēndra darśanīyaṁ yadicchasi || 6 ||
tēṣāṁ nr̥pō vacaḥ śrutvā kr̥tāñjalirabhāṣata |
viśvāmitraṁ mahātmānaṁ tau cōbhau rāmalakṣmaṇau || 7 ||
idaṁ dhanurvaraṁ brahman janakairabhipūjitam |
rājabhiśca mahāvīryairaśaktaiḥ pūrituṁ purā || 8 ||
naitatsuragaṇāḥ sarvē nāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 9 ||
kva gatirmānuṣāṇāṁ ca dhanuṣō:’sya prapūraṇē |
ārōpaṇē samāyōgē vēpanē tōlanē:’pi vā || 10 ||
tadētaddhanuṣāṁ śrēṣṭhamānītaṁ munipuṅgava |
darśayaitanmahābhāga anayō rājaputrayōḥ || 11 ||
viśvāmitrastu dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 12 ||
brahmarṣērvacanādrāmō yatra tiṣṭhati taddhanuḥ |
mañjūṣāṁ tāmapāvr̥tya dr̥ṣṭvā dhanurathābravīt || 13 ||
idaṁ dhanurvaraṁ brahman saṁspr̥śāmīha pāṇinā |
yatnavāṁśca bhaviṣyāmi tōlanē pūraṇēpi vā || 14 ||
bāḍhamityēva taṁ rājā muniśca samabhāṣata |
līlayā sa dhanurmadhyē jagrāha vacanānmunēḥ || 15 ||
paśyatāṁ nr̥sahasrāṇāṁ bahūnāṁ raghunandanaḥ |
ārōpayatsa dharmātmā salīlamiva taddhanuḥ || 16 ||
ārōpayitvā dharmātmā pūrayāmāsa vīryavān |
tadbabhañja dhanurmadhyē naraśrēṣṭhō mahāyaśāḥ || 17 ||
tasya śabdō mahānāsīnnirghātasamaniḥsvanaḥ |
bhūmikampaśca sumahānparvatasyēva dīryataḥ || 18 ||
nipētuśca narāḥ sarvē tēna śabdēna mōhitāḥ |
varjayitvā munivaraṁ rājānaṁ tau ca rāghavau || 19 ||
pratyāśvastē janē tasminrājā vigatasādhvasaḥ |
uvāca prāñjalirvākyaṁ vākyajñō munipuṅgavam || 20 ||
bhagavandr̥ṣṭavīryō mē rāmō daśarathātmajaḥ |
atyadbhutamacintyaṁ ca na tarkitamidaṁ mayā || 21 ||
janakānāṁ kulē kīrtimāhariṣyati mē sutā |
sītā bhartāramāsādya rāmaṁ daśarathātmajam || 22 ||
mama satyā pratijñā ca vīryaśulkēti kauśika |
sītā prāṇairbahumatā dēyā rāmāya mē sutā || 23 ||
bhavatō:’numatē brahman śīghraṁ gacchantu mantriṇaḥ |
mama kauśika bhadraṁ tē ayōdhyāṁ tvaritā rathaiḥ || 24 ||
rājānaṁ praśritairvākyairānayantu puraṁ mama |
pradānaṁ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ || 25 ||
muniguptau ca kākutsthau kathayantu nr̥pāya vai |
prīyamāṇaṁ tu rājānamānayantu suśīghragāḥ || 26 ||
kauśikaśca tathētyāha rājā cābhāṣya mantriṇaḥ |
ayōdhyāṁ prēṣayāmāsa dharmātmā kr̥taśāsanān || 27 ||
[* yathāvr̥ttaṁ samākhyātumānētuṁ ca nr̥paṁ tadā | *]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||
bālakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.