Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| triśaṅkuśāpaḥ ||
tatastriśaṅkōrvacanaṁ śrutvā krōdhasamanvitam |
r̥ṣiputraśataṁ rāma rājānamidamabravīt || 1 ||
pratyākhyātō hi durbuddhē guruṇā satyavādinā |
taṁ kathaṁ samatikramya śākhāntaramupēyivān || 2 ||
ikṣvākūṇāṁ hi sarvēṣāṁ purōdhāḥ paramō guruḥ |
na cātikramituṁ śakyaṁ vacanaṁ satyavādinaḥ || 3 ||
aśakyamiti cōvāca vasiṣṭhō bhagavānr̥ṣiḥ |
taṁ vayaṁ vai samāhartuṁ kratuṁ śaktāḥ kathaṁ tava || 4 ||
bāliśastvaṁ naraśrēṣṭha gamyatāṁ svapuraṁ punaḥ |
yājanē bhagavān śaktastrailōkyasyāpi pārthiva || 5 ||
avamānaṁ ca tatkartuṁ tasya śakṣyāmahē katham |
tēṣāṁ tadvacanaṁ śrutvā krōdhaparyākulākṣaram || 6 ||
sa rājā punarēvaitānidaṁ vacanamabravīt |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 7 ||
anyāṁ gatiṁ gamiṣyāmi svasti vō:’stu tapōdhanāḥ |
r̥ṣiputrāstu tacchrutvā vākyaṁ ghōrābhisaṁhitam || 8 ||
śēpuḥ paramasaṅkruddhāścaṇḍālatvaṁ gamiṣyasi |
ēvamuktvā mahātmānō viviśustē svamāśramam || 9 ||
atha rātryāṁ vyatītāyāṁ rājā caṇḍālatāṁ gataḥ |
nīlavastradharō nīlaḥ paruṣō dhvastamūrdhajaḥ || 10 ||
cityamālyānulēpaśca āyasābharaṇō:’bhavat |
taṁ dr̥ṣṭvā mantriṇaḥ sarvē tyajya caṇḍālarūpiṇam || 11 ||
prādravansahitā rāma paurā yē:’syānugāminaḥ |
ēkō hi rājā kākutstha jagāma paramātmavān || 12 ||
dahyamānō divārātraṁ viśvāmitraṁ tapōdhanam |
viśvāmitrastu taṁ dr̥ṣṭvā rājānaṁ viphalīkr̥tam || 13 ||
caṇḍālarūpiṇaṁ rāma muniḥ kāruṇyamāgataḥ |
kāruṇyātsa mahātējā vākyaṁ paramadhārmikaḥ || 14 ||
idaṁ jagāda bhadraṁ tē rājānaṁ ghōrarūpiṇam |
kimāgamanakāryaṁ tē rājaputra mahābala || 15 ||
ayōdhyādhipatē vīra śāpāccaṇḍālatāṁ gataḥ |
atha tadvākyamākarṇya rājā caṇḍālatāṁ gataḥ || 16 ||
abravītprāñjalirvākyaṁ vākyajñō vākyakōvidam |
pratyākhyātō:’smi guruṇā guruputraistathaiva ca || 17 ||
anavāpyaiva taṁ kāmaṁ mayā prāptō viparyayaḥ |
saśarīrō divaṁ yāyāmiti mē saumyadarśanam || 18 ||
mayā cēṣṭaṁ kratuśataṁ tacca nāvāpyatē phalam |
anr̥taṁ nōktapūrvaṁ mē na ca vakṣyē kadācana || 19 ||
kr̥cchrēṣvapi gataḥ saumya kṣatradharmēṇa tē śapē |
yajñairbahuvidhairiṣṭaṁ prajā dharmēṇa pālitāḥ || 20 ||
guravaśca mahātmānaḥ śīlavr̥ttēna tōṣitāḥ |
dharmē prayatamānasya yajñaṁ cāhartumicchataḥ || 21 ||
paritōṣaṁ na gacchanti guravō munipuṅgava |
daivamēva paraṁ manyē pauruṣaṁ tu nirarthakam || 22 ||
daivēnākramyatē sarvaṁ daivaṁ hi paramā gatiḥ |
tasya mē paramārtasya prasādamabhikāṅkṣataḥ || 23 ||
kartumarhasi bhadraṁ tē daivōpahatakarmaṇaḥ |
nānyāṁ gatiṁ gamiṣyāmi nānyaḥ śaraṇamasti mē |
daivaṁ puruṣakārēṇa nivartayitumarhasi || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
bālakāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.