Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ anuṣṭup chandaḥ śītalā dēvatā lakṣmīrbījaṁ bhavānī śaktiḥ sarvavisphōṭakanivr̥tyarthē japē viniyōgaḥ ||
īśvara uvāca |
vandē:’haṁ śītalāṁ dēvīṁ rāsabhasthāṁ digambarām |
mārjanīkalaśōpētāṁ śūrpālaṅkr̥tamastakām || 1 ||
vandē:’haṁ śītalāṁ dēvīṁ sarvarōgabhayāpahām |
yāmāsādya nivartēta visphōṭakabhayaṁ mahat || 2 ||
śītalē śītalē cēti yō brūyāddāhapīḍitaḥ |
visphōṭakabhayaṁ ghōraṁ kṣipraṁ tasya praṇaśyati || 3 ||
yastvāmudakamadhyē tu dhyātvā sampūjayēnnaraḥ |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 4 ||
śītalē jvaradagdhasya pūtigandhayutasya ca |
praṇaṣṭacakṣuṣaḥ puṁsastvāmāhurjīvanauṣadham || 5 ||
śītalē tanujān rōgān nr̥ṇāṁ harasi dustyajān |
visphōṭakavidīrṇānāṁ tvamēkā:’mr̥tavarṣiṇī || 6 ||
galagaṇḍagrahā rōgā yē cānyē dāruṇā nr̥ṇām |
tvadanudhyānamātrēṇa śītalē yānti saṅkṣayam || 7 ||
na mantrō nauṣadhaṁ tasya pāparōgasya vidyatē |
tvāmēkāṁ śītalē dhātrīṁ nānyāṁ paśyāmi dēvatām || 8 ||
mr̥ṇālatantusadr̥śīṁ nābhihr̥nmadhyasaṁsthitām |
yastvāṁ sañcintayēddēvi tasya mr̥tyurna jāyatē || 9 ||
aṣṭakaṁ śītalādēvyā yō naraḥ prapaṭhētsadā |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 10 ||
śrōtavyaṁ paṭhitavyaṁ ca śraddhābhaktisamanvitaiḥ |
upasargavināśāya paraṁ svastyayanaṁ mahat || 11 ||
śītalē tvaṁ jaganmātā śītalē tvaṁ jagatpitā |
śītalē tvaṁ jagaddhātrī śītalāyai namō namaḥ || 12 ||
rāsabhō gardabhaścaiva kharō vaiśākhanandanaḥ |
śītalāvāhanaścaiva dūrvākandanikr̥ntanaḥ || 13 ||
ētāni kharanāmāni śītalāgrē tu yaḥ paṭhēt |
tasya gēhē śiśūnāṁ ca śītalāruṅ na jāyatē || 14 ||
śītalāṣṭakamēvēdaṁ na dēyaṁ yasyakasyacit |
dātavyaṁ ca sadā tasmai śraddhābhaktiyutāya vai || 15 ||
iti śrīskāndapurāṇē śītalāṣṭakam ||
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.